श्री गुरु ग्रन्थ साहिबः

पुटः - 880


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਰਾਮਕਲੀ ਮਹਲਾ ੩ ਘਰੁ ੧ ॥
रामकली महला ३ घरु १ ॥

रामकली, तृतीय मेहल, प्रथम सदन : १.

ਸਤਜੁਗਿ ਸਚੁ ਕਹੈ ਸਭੁ ਕੋਈ ॥
सतजुगि सचु कहै सभु कोई ॥

सत्युगे स्वर्णयुगे सर्वे सत्यं वदन्ति स्म ।

ਘਰਿ ਘਰਿ ਭਗਤਿ ਗੁਰਮੁਖਿ ਹੋਈ ॥
घरि घरि भगति गुरमुखि होई ॥

प्रत्येकं गृहे जनानां कृते भक्तिपूजा भवति स्म इति गुरुशिक्षानुसारम्।

ਸਤਜੁਗਿ ਧਰਮੁ ਪੈਰ ਹੈ ਚਾਰਿ ॥
सतजुगि धरमु पैर है चारि ॥

तस्मिन् स्वर्णयुगे धर्मस्य चतुःपादः आसीत् ।

ਗੁਰਮੁਖਿ ਬੂਝੈ ਕੋ ਬੀਚਾਰਿ ॥੧॥
गुरमुखि बूझै को बीचारि ॥१॥

कथं दुर्लभाः ते जनाः ये गुरमुखत्वेन एतत् चिन्तयन्ति अवगच्छन्ति च। ||१||

ਜੁਗ ਚਾਰੇ ਨਾਮਿ ਵਡਿਆਈ ਹੋਈ ॥
जुग चारे नामि वडिआई होई ॥

चतुर्षु युगेषु नाम भगवतः नाम वैभवं महत्त्वं च।

ਜਿ ਨਾਮਿ ਲਾਗੈ ਸੋ ਮੁਕਤਿ ਹੋਵੈ ਗੁਰ ਬਿਨੁ ਨਾਮੁ ਨ ਪਾਵੈ ਕੋਈ ॥੧॥ ਰਹਾਉ ॥
जि नामि लागै सो मुकति होवै गुर बिनु नामु न पावै कोई ॥१॥ रहाउ ॥

नाम दृढतया धारयति सः मुक्तः भवति; गुरुं विना न कश्चित् नाम लभते। ||१||विराम||

ਤ੍ਰੇਤੈ ਇਕ ਕਲ ਕੀਨੀ ਦੂਰਿ ॥
त्रेतै इक कल कीनी दूरि ॥

त्रैतायुगस्य रजतयुगे एकः पादः अपसारितः आसीत् ।

ਪਾਖੰਡੁ ਵਰਤਿਆ ਹਰਿ ਜਾਣਨਿ ਦੂਰਿ ॥
पाखंडु वरतिआ हरि जाणनि दूरि ॥

पाखण्डः प्रचलति स्म, जनाः भगवन्तं दूरम् इति मन्यन्ते स्म ।

ਗੁਰਮੁਖਿ ਬੂਝੈ ਸੋਝੀ ਹੋਈ ॥
गुरमुखि बूझै सोझी होई ॥

गुरमुखाः अद्यापि अवगच्छन्ति स्म, अवगच्छन्ति स्म च;

ਅੰਤਰਿ ਨਾਮੁ ਵਸੈ ਸੁਖੁ ਹੋਈ ॥੨॥
अंतरि नामु वसै सुखु होई ॥२॥

नाम तेषां अन्तः गभीरं स्थितवान्, ते च शान्तिं प्राप्नुवन्। ||२||

ਦੁਆਪੁਰਿ ਦੂਜੈ ਦੁਬਿਧਾ ਹੋਇ ॥
दुआपुरि दूजै दुबिधा होइ ॥

द्वापुरयुगस्य पीतलयुगे द्वन्द्वः द्विविधता च उत्पन्ना ।

ਭਰਮਿ ਭੁਲਾਨੇ ਜਾਣਹਿ ਦੋਇ ॥
भरमि भुलाने जाणहि दोइ ॥

संशयमोहिताः द्वैतं विदुः ।

ਦੁਆਪੁਰਿ ਧਰਮਿ ਦੁਇ ਪੈਰ ਰਖਾਏ ॥
दुआपुरि धरमि दुइ पैर रखाए ॥

अस्मिन् पीतलयुगे धर्मः केवलं पादद्वयेन एव अवशिष्टः आसीत् ।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਤ ਨਾਮੁ ਦ੍ਰਿੜਾਏ ॥੩॥
गुरमुखि होवै त नामु द्रिड़ाए ॥३॥

ये गुरमुखाः अभवन् ते नामं गभीरम् अन्तः रोपयन्ति स्म। ||३||

ਕਲਜੁਗਿ ਧਰਮ ਕਲਾ ਇਕ ਰਹਾਏ ॥
कलजुगि धरम कला इक रहाए ॥

कलियुगस्य लोहयुगे धर्मः केवलमेकशक्त्या एव अवशिष्टः आसीत् ।

ਇਕ ਪੈਰਿ ਚਲੈ ਮਾਇਆ ਮੋਹੁ ਵਧਾਏ ॥
इक पैरि चलै माइआ मोहु वधाए ॥

एकेन पादेन एव गच्छति; माया प्रति प्रेम, भावनात्मकः आसक्तिः च वर्धिता अस्ति।

ਮਾਇਆ ਮੋਹੁ ਅਤਿ ਗੁਬਾਰੁ ॥
माइआ मोहु अति गुबारु ॥

माया प्रति प्रेम भावात्मकः आसक्तिः च सर्वथा अन्धकारं जनयति।

ਸਤਗੁਰੁ ਭੇਟੈ ਨਾਮਿ ਉਧਾਰੁ ॥੪॥
सतगुरु भेटै नामि उधारु ॥४॥

यदि कश्चित् सत्यगुरुं मिलति तर्हि सः उद्धारं प्राप्नोति, नामद्वारा भगवतः नाम। ||४||

ਸਭ ਜੁਗ ਮਹਿ ਸਾਚਾ ਏਕੋ ਸੋਈ ॥
सभ जुग महि साचा एको सोई ॥

युगेषु एकः एव सत्यः प्रभुः अस्ति ।

ਸਭ ਮਹਿ ਸਚੁ ਦੂਜਾ ਨਹੀ ਕੋਈ ॥
सभ महि सचु दूजा नही कोई ॥

सर्वेषां मध्ये, सच्चिदानन्दः अस्ति; अन्यः सर्वथा नास्ति।

ਸਾਚੀ ਕੀਰਤਿ ਸਚੁ ਸੁਖੁ ਹੋਈ ॥
साची कीरति सचु सुखु होई ॥

सत्येश्वरं स्तुवन् सत्यशान्तिः प्राप्यते।

ਗੁਰਮੁਖਿ ਨਾਮੁ ਵਖਾਣੈ ਕੋਈ ॥੫॥
गुरमुखि नामु वखाणै कोई ॥५॥

कथं दुर्लभाः ते, ये गुरमुखत्वेन नाम जपन्ति। ||५||

ਸਭ ਜੁਗ ਮਹਿ ਨਾਮੁ ਊਤਮੁ ਹੋਈ ॥
सभ जुग महि नामु ऊतमु होई ॥

सर्वेषु युगेषु नाम परमं, उदात्ततमम्।

ਗੁਰਮੁਖਿ ਵਿਰਲਾ ਬੂਝੈ ਕੋਈ ॥
गुरमुखि विरला बूझै कोई ॥

कथं दुर्लभाः ते, ये गुरमुखत्वेन, एतत् अवगच्छन्ति।

ਹਰਿ ਨਾਮੁ ਧਿਆਏ ਭਗਤੁ ਜਨੁ ਸੋਈ ॥
हरि नामु धिआए भगतु जनु सोई ॥

भगवन्नामं ध्यायति विनयशीलः भक्तः ।

ਨਾਨਕ ਜੁਗਿ ਜੁਗਿ ਨਾਮਿ ਵਡਿਆਈ ਹੋਈ ॥੬॥੧॥
नानक जुगि जुगि नामि वडिआई होई ॥६॥१॥

हे नानक एकैकयुगे नाम वैभवं महत्त्वं च। ||६||१||

ਰਾਮਕਲੀ ਮਹਲਾ ੪ ਘਰੁ ੧ ॥
रामकली महला ४ घरु १ ॥

रामकली, चतुर्थ मेहल, प्रथम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜੇ ਵਡਭਾਗ ਹੋਵਹਿ ਵਡਭਾਗੀ ਤਾ ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਵੈ ॥
जे वडभाग होवहि वडभागी ता हरि हरि नामु धिआवै ॥

यदि कश्चित् अतीव भाग्यशाली, महता उच्चनियतिः धन्यः, तदा भगवतः नाम हरः, हरः इति ध्यायति।

ਨਾਮੁ ਜਪਤ ਨਾਮੇ ਸੁਖੁ ਪਾਵੈ ਹਰਿ ਨਾਮੇ ਨਾਮਿ ਸਮਾਵੈ ॥੧॥
नामु जपत नामे सुखु पावै हरि नामे नामि समावै ॥१॥

नाम जपन् भगवतः नाम शान्तिं लभते, नामे च विलीयते। ||१||

ਗੁਰਮੁਖਿ ਭਗਤਿ ਕਰਹੁ ਸਦ ਪ੍ਰਾਣੀ ॥
गुरमुखि भगति करहु सद प्राणी ॥

गुरमुख इव मर्त्य भजस्व भक्त्या सदा |

ਹਿਰਦੈ ਪ੍ਰਗਾਸੁ ਹੋਵੈ ਲਿਵ ਲਾਗੈ ਗੁਰਮਤਿ ਹਰਿ ਹਰਿ ਨਾਮਿ ਸਮਾਣੀ ॥੧॥ ਰਹਾਉ ॥
हिरदै प्रगासु होवै लिव लागै गुरमति हरि हरि नामि समाणी ॥१॥ रहाउ ॥

ते हृदयं प्रकाशितं भविष्यति; गुरुशिक्षाणां माध्यमेन प्रेम्णा भगवता अनुकूलतां कुरुत। प्रलीयिष्यसि भगवन्नाम्ना हर हर। ||१||विराम||

ਹੀਰਾ ਰਤਨ ਜਵੇਹਰ ਮਾਣਕ ਬਹੁ ਸਾਗਰ ਭਰਪੂਰੁ ਕੀਆ ॥
हीरा रतन जवेहर माणक बहु सागर भरपूरु कीआ ॥

महान् दाता हीरकैः, पन्नाभिः, माणिक्यैः, मौक्तिकैः च पूरितः अस्ति;

ਜਿਸੁ ਵਡਭਾਗੁ ਹੋਵੈ ਵਡ ਮਸਤਕਿ ਤਿਨਿ ਗੁਰਮਤਿ ਕਢਿ ਕਢਿ ਲੀਆ ॥੨॥
जिसु वडभागु होवै वड मसतकि तिनि गुरमति कढि कढि लीआ ॥२॥

यस्य ललाटे सौभाग्यं महत् दैवं च अभिलेखितं भवति, सः तान् खनति, गुरुशिक्षानुसृत्य। ||२||

ਰਤਨੁ ਜਵੇਹਰੁ ਲਾਲੁ ਹਰਿ ਨਾਮਾ ਗੁਰਿ ਕਾਢਿ ਤਲੀ ਦਿਖਲਾਇਆ ॥
रतनु जवेहरु लालु हरि नामा गुरि काढि तली दिखलाइआ ॥

भगवतः नाम मणिः, मरकटः, माणिक्यः; बहिः खनन् गुरुणा तव तालौ स्थापितः।

ਭਾਗਹੀਣ ਮਨਮੁਖਿ ਨਹੀ ਲੀਆ ਤ੍ਰਿਣ ਓਲੈ ਲਾਖੁ ਛਪਾਇਆ ॥੩॥
भागहीण मनमुखि नही लीआ त्रिण ओलै लाखु छपाइआ ॥३॥

अभाग्यः स्वेच्छा मनमुखं न प्राप्नोति; अयं अमूल्यरत्नः तृणपर्देः पृष्ठतः निगूढः एव तिष्ठति । ||३||

ਮਸਤਕਿ ਭਾਗੁ ਹੋਵੈ ਧੁਰਿ ਲਿਖਿਆ ਤਾ ਸਤਗੁਰੁ ਸੇਵਾ ਲਾਏ ॥
मसतकि भागु होवै धुरि लिखिआ ता सतगुरु सेवा लाए ॥

यदि तादृशं पूर्वनिर्धारितं दैवं ललाटे लिखितं भवति तर्हि सच्चिदानन्दगुरुः तस्य सेवां कर्तुं आज्ञापयति।

ਨਾਨਕ ਰਤਨ ਜਵੇਹਰ ਪਾਵੈ ਧਨੁ ਧਨੁ ਗੁਰਮਤਿ ਹਰਿ ਪਾਏ ॥੪॥੧॥
नानक रतन जवेहर पावै धनु धनु गुरमति हरि पाए ॥४॥१॥

हे नानक तदा रत्नं रत्नं लभते; धन्यः, धन्यः सः गुरुशिक्षां अनुसृत्य, भगवन्तं विन्दति। ||४||१||

ਰਾਮਕਲੀ ਮਹਲਾ ੪ ॥
रामकली महला ४ ॥

रामकली, चतुर्थ मेहलः १.

ਰਾਮ ਜਨਾ ਮਿਲਿ ਭਇਆ ਅਨੰਦਾ ਹਰਿ ਨੀਕੀ ਕਥਾ ਸੁਨਾਇ ॥
राम जना मिलि भइआ अनंदा हरि नीकी कथा सुनाइ ॥

भगवतः विनयशीलसेवकैः सह मिलित्वा अहं आनन्दितः अस्मि; ते भगवतः उदात्तं प्रवचनं प्रचारयन्ति।

ਦੁਰਮਤਿ ਮੈਲੁ ਗਈ ਸਭ ਨੀਕਲਿ ਸਤਸੰਗਤਿ ਮਿਲਿ ਬੁਧਿ ਪਾਇ ॥੧॥
दुरमति मैलु गई सभ नीकलि सतसंगति मिलि बुधि पाइ ॥१॥

दुष्टचित्तस्य मलिनता सर्वथा प्रक्षाल्यते; सत्संगतस्य सत्यसङ्घस्य सम्मिलितः सन् अवगमनेन धन्यः भवति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430