एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
रामकली, तृतीय मेहल, प्रथम सदन : १.
सत्युगे स्वर्णयुगे सर्वे सत्यं वदन्ति स्म ।
प्रत्येकं गृहे जनानां कृते भक्तिपूजा भवति स्म इति गुरुशिक्षानुसारम्।
तस्मिन् स्वर्णयुगे धर्मस्य चतुःपादः आसीत् ।
कथं दुर्लभाः ते जनाः ये गुरमुखत्वेन एतत् चिन्तयन्ति अवगच्छन्ति च। ||१||
चतुर्षु युगेषु नाम भगवतः नाम वैभवं महत्त्वं च।
नाम दृढतया धारयति सः मुक्तः भवति; गुरुं विना न कश्चित् नाम लभते। ||१||विराम||
त्रैतायुगस्य रजतयुगे एकः पादः अपसारितः आसीत् ।
पाखण्डः प्रचलति स्म, जनाः भगवन्तं दूरम् इति मन्यन्ते स्म ।
गुरमुखाः अद्यापि अवगच्छन्ति स्म, अवगच्छन्ति स्म च;
नाम तेषां अन्तः गभीरं स्थितवान्, ते च शान्तिं प्राप्नुवन्। ||२||
द्वापुरयुगस्य पीतलयुगे द्वन्द्वः द्विविधता च उत्पन्ना ।
संशयमोहिताः द्वैतं विदुः ।
अस्मिन् पीतलयुगे धर्मः केवलं पादद्वयेन एव अवशिष्टः आसीत् ।
ये गुरमुखाः अभवन् ते नामं गभीरम् अन्तः रोपयन्ति स्म। ||३||
कलियुगस्य लोहयुगे धर्मः केवलमेकशक्त्या एव अवशिष्टः आसीत् ।
एकेन पादेन एव गच्छति; माया प्रति प्रेम, भावनात्मकः आसक्तिः च वर्धिता अस्ति।
माया प्रति प्रेम भावात्मकः आसक्तिः च सर्वथा अन्धकारं जनयति।
यदि कश्चित् सत्यगुरुं मिलति तर्हि सः उद्धारं प्राप्नोति, नामद्वारा भगवतः नाम। ||४||
युगेषु एकः एव सत्यः प्रभुः अस्ति ।
सर्वेषां मध्ये, सच्चिदानन्दः अस्ति; अन्यः सर्वथा नास्ति।
सत्येश्वरं स्तुवन् सत्यशान्तिः प्राप्यते।
कथं दुर्लभाः ते, ये गुरमुखत्वेन नाम जपन्ति। ||५||
सर्वेषु युगेषु नाम परमं, उदात्ततमम्।
कथं दुर्लभाः ते, ये गुरमुखत्वेन, एतत् अवगच्छन्ति।
भगवन्नामं ध्यायति विनयशीलः भक्तः ।
हे नानक एकैकयुगे नाम वैभवं महत्त्वं च। ||६||१||
रामकली, चतुर्थ मेहल, प्रथम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
यदि कश्चित् अतीव भाग्यशाली, महता उच्चनियतिः धन्यः, तदा भगवतः नाम हरः, हरः इति ध्यायति।
नाम जपन् भगवतः नाम शान्तिं लभते, नामे च विलीयते। ||१||
गुरमुख इव मर्त्य भजस्व भक्त्या सदा |
ते हृदयं प्रकाशितं भविष्यति; गुरुशिक्षाणां माध्यमेन प्रेम्णा भगवता अनुकूलतां कुरुत। प्रलीयिष्यसि भगवन्नाम्ना हर हर। ||१||विराम||
महान् दाता हीरकैः, पन्नाभिः, माणिक्यैः, मौक्तिकैः च पूरितः अस्ति;
यस्य ललाटे सौभाग्यं महत् दैवं च अभिलेखितं भवति, सः तान् खनति, गुरुशिक्षानुसृत्य। ||२||
भगवतः नाम मणिः, मरकटः, माणिक्यः; बहिः खनन् गुरुणा तव तालौ स्थापितः।
अभाग्यः स्वेच्छा मनमुखं न प्राप्नोति; अयं अमूल्यरत्नः तृणपर्देः पृष्ठतः निगूढः एव तिष्ठति । ||३||
यदि तादृशं पूर्वनिर्धारितं दैवं ललाटे लिखितं भवति तर्हि सच्चिदानन्दगुरुः तस्य सेवां कर्तुं आज्ञापयति।
हे नानक तदा रत्नं रत्नं लभते; धन्यः, धन्यः सः गुरुशिक्षां अनुसृत्य, भगवन्तं विन्दति। ||४||१||
रामकली, चतुर्थ मेहलः १.
भगवतः विनयशीलसेवकैः सह मिलित्वा अहं आनन्दितः अस्मि; ते भगवतः उदात्तं प्रवचनं प्रचारयन्ति।
दुष्टचित्तस्य मलिनता सर्वथा प्रक्षाल्यते; सत्संगतस्य सत्यसङ्घस्य सम्मिलितः सन् अवगमनेन धन्यः भवति। ||१||