हे दैवभ्रातरः, मम अन्यत् स्थानं नास्ति।
गुरुणा नामधननिधिः दत्तः; अहं तस्मै यज्ञः अस्मि। ||१||विराम||
गुरुशिक्षा सम्मानं जनयति। धन्यः सः-अहं मिलित्वा तस्य सह भवेयम्!
तद्विना जीवितुं न शक्नोमि क्षणमपि । तस्य नाम विना अहं म्रियते।
अन्धोऽस्मि-नाम न विस्मरतु! तस्य रक्षणेन अहं मम यथार्थं गृहं प्राप्स्यामि। ||२||
ते चायलाः, ते भक्ताः, येषां आध्यात्मिकगुरुः अन्धः, तेषां विश्रामस्थानं न प्राप्नुयुः।
सत्यगुरुं विना नाम न लभ्यते। नाम्ना विना किं सर्वस्य प्रयोजनम्।
आगच्छन्ति गच्छन्ति च जनाः पश्चात्तापं कुर्वन्तः निर्जनगृहे काकाः इव। ||३||
नाम विना शरीरं दुःखं प्राप्नोति; वालुकायाः भित्तिः इव क्षीणः भवति।
यावत् सत्यं चैतन्यं न प्रविशति तावत् भगवतः सान्निध्यस्य भवनं न लभ्यते।
शाबादस्य अनुकूलाः वयं स्वगृहं प्रविश्य निर्वाणस्य शाश्वतं अवस्थां प्राप्नुमः। ||४||
अहं मम गुरुं तस्य उपदेशं याचयामि, गुरुस्य उपदेशं च अनुसरामि।
स्तुतिशब्दानां मनसि स्थितेन अहंकारदुःखं दह्यते।
वयं तस्य सह सहजतया एकीकृताः स्मः, सत्यतमं च मिलामः । ||५||
ये शब्दानुरूपाः सन्ति ते निर्मलाः शुद्धाः च भवन्ति; कामं क्रोधं स्वार्थं अभिमानं च परित्यजन्ति।
नाम स्तुतिं गायन्ति, नित्यं नित्यं; ते भगवन्तं हृदये निहितं कुर्वन्ति।
कथं तं मनसा विस्मरिष्यामः । सः सर्वभूतानाम् आश्रयः अस्ति। ||६||
शबादे म्रियते मृत्युतः परः, पुनः कदापि न म्रियते।
शाबादस्य माध्यमेन वयं तं प्राप्नुमः, भगवतः नामप्रेमं च आलिंगयामः।
शाबादं विना जगत् वञ्चितं भवति; म्रियते पुनर्जन्म च, पुनः पुनः। ||७||
सर्वे आत्मानं स्तुवन्ति, महत्तमं च कथयन्ति।
गुरुं विना आत्मनः ज्ञातुं न शक्यते। केवलं वक्तुं श्रवणेन च किं सिध्यति ।
शबदं साक्षात्करो नानक अहङ्कारं न करोति। ||८||८||
सिरी राग, प्रथम मेहल : १.
भर्तारं विना आत्मावधूयौवनालंकारं निष्प्रयोजनं कृपणं च।
सा तस्य शय्यायाः सुखं न भुङ्क्ते; पतिं विना तस्याः अलङ्काराः अमूर्ताः सन्ति।
परित्यक्तवधूः घोरं पीडां प्राप्नोति; तस्याः पतिः तस्याः गृहस्य शयने न आगच्छति। ||१||
मनसि भगवन्तं ध्यात्वा शान्तिं प्राप्नुहि |
गुरुं विना प्रेम न लभ्यते। शबादेन सह संयुक्तं सुखं लभ्यते। ||१||विराम||
गुरुसेवायां सा शान्तिं प्राप्नोति, तस्याः पतिः प्रभुः तां सहजज्ञानेन अलङ्करोति।
सत्यं सा भर्तुः शयनं भुङ्क्ते, स्वस्य गहनप्रेमस्नेहस्य माध्यमेन।
गुरमुखत्वेन सा तं ज्ञातुं आगच्छति। गुरुणा सह मिलित्वा सा सदाचारी जीवनशैलीं निर्वाहयति। ||२||
सत्यद्वारा भर्तारं मिलित्वा भगवन् आत्मा वधू। भर्त्रा मुग्धः तस्य प्रेम्णः निषेधय।
सत्ये ते मनः शरीरं च प्रफुल्लितं भविष्यति। अस्य मूल्यं वर्णयितुं न शक्यते ।
आत्मा वधूः स्वस्य सत्त्वस्य गृहे पतिं प्रभुं विन्दति; सा सत्यनाम्ना शुद्धा भवति। ||३||
यदि मनसः अन्तः मनः म्रियते तर्हि पतिः स्ववधूम् आकर्षयति, रमयति च।
कण्ठे हारे मौक्तिकाः इव एकस्मिन् स्वरूपे प्रवणाः भवन्ति ।
सन्तसमाजे शान्तिः प्रवहति; गुरमुखाः नामस्य समर्थनं गृह्णन्ति। ||४||
क्षणेन जायते क्षणेन म्रियते । क्षणमात्रेण आगच्छति, क्षणमात्रेण च गच्छति।
शबदं परिजानाति तस्मिन् विलीयते, न च मृत्युना पीडितः भवति।