श्री गुरु ग्रन्थ साहिबः

पुटः - 58


ਭਾਈ ਰੇ ਅਵਰੁ ਨਾਹੀ ਮੈ ਥਾਉ ॥
भाई रे अवरु नाही मै थाउ ॥

हे दैवभ्रातरः, मम अन्यत् स्थानं नास्ति।

ਮੈ ਧਨੁ ਨਾਮੁ ਨਿਧਾਨੁ ਹੈ ਗੁਰਿ ਦੀਆ ਬਲਿ ਜਾਉ ॥੧॥ ਰਹਾਉ ॥
मै धनु नामु निधानु है गुरि दीआ बलि जाउ ॥१॥ रहाउ ॥

गुरुणा नामधननिधिः दत्तः; अहं तस्मै यज्ञः अस्मि। ||१||विराम||

ਗੁਰਮਤਿ ਪਤਿ ਸਾਬਾਸਿ ਤਿਸੁ ਤਿਸ ਕੈ ਸੰਗਿ ਮਿਲਾਉ ॥
गुरमति पति साबासि तिसु तिस कै संगि मिलाउ ॥

गुरुशिक्षा सम्मानं जनयति। धन्यः सः-अहं मिलित्वा तस्य सह भवेयम्!

ਤਿਸੁ ਬਿਨੁ ਘੜੀ ਨ ਜੀਵਊ ਬਿਨੁ ਨਾਵੈ ਮਰਿ ਜਾਉ ॥
तिसु बिनु घड़ी न जीवऊ बिनु नावै मरि जाउ ॥

तद्विना जीवितुं न शक्नोमि क्षणमपि । तस्य नाम विना अहं म्रियते।

ਮੈ ਅੰਧੁਲੇ ਨਾਮੁ ਨ ਵੀਸਰੈ ਟੇਕ ਟਿਕੀ ਘਰਿ ਜਾਉ ॥੨॥
मै अंधुले नामु न वीसरै टेक टिकी घरि जाउ ॥२॥

अन्धोऽस्मि-नाम न विस्मरतु! तस्य रक्षणेन अहं मम यथार्थं गृहं प्राप्स्यामि। ||२||

ਗੁਰੂ ਜਿਨਾ ਕਾ ਅੰਧੁਲਾ ਚੇਲੇ ਨਾਹੀ ਠਾਉ ॥
गुरू जिना का अंधुला चेले नाही ठाउ ॥

ते चायलाः, ते भक्ताः, येषां आध्यात्मिकगुरुः अन्धः, तेषां विश्रामस्थानं न प्राप्नुयुः।

ਬਿਨੁ ਸਤਿਗੁਰ ਨਾਉ ਨ ਪਾਈਐ ਬਿਨੁ ਨਾਵੈ ਕਿਆ ਸੁਆਉ ॥
बिनु सतिगुर नाउ न पाईऐ बिनु नावै किआ सुआउ ॥

सत्यगुरुं विना नाम न लभ्यते। नाम्ना विना किं सर्वस्य प्रयोजनम्।

ਆਇ ਗਇਆ ਪਛੁਤਾਵਣਾ ਜਿਉ ਸੁੰਞੈ ਘਰਿ ਕਾਉ ॥੩॥
आइ गइआ पछुतावणा जिउ सुंञै घरि काउ ॥३॥

आगच्छन्ति गच्छन्ति च जनाः पश्चात्तापं कुर्वन्तः निर्जनगृहे काकाः इव। ||३||

ਬਿਨੁ ਨਾਵੈ ਦੁਖੁ ਦੇਹੁਰੀ ਜਿਉ ਕਲਰ ਕੀ ਭੀਤਿ ॥
बिनु नावै दुखु देहुरी जिउ कलर की भीति ॥

नाम विना शरीरं दुःखं प्राप्नोति; वालुकायाः भित्तिः इव क्षीणः भवति।

ਤਬ ਲਗੁ ਮਹਲੁ ਨ ਪਾਈਐ ਜਬ ਲਗੁ ਸਾਚੁ ਨ ਚੀਤਿ ॥
तब लगु महलु न पाईऐ जब लगु साचु न चीति ॥

यावत् सत्यं चैतन्यं न प्रविशति तावत् भगवतः सान्निध्यस्य भवनं न लभ्यते।

ਸਬਦਿ ਰਪੈ ਘਰੁ ਪਾਈਐ ਨਿਰਬਾਣੀ ਪਦੁ ਨੀਤਿ ॥੪॥
सबदि रपै घरु पाईऐ निरबाणी पदु नीति ॥४॥

शाबादस्य अनुकूलाः वयं स्वगृहं प्रविश्य निर्वाणस्य शाश्वतं अवस्थां प्राप्नुमः। ||४||

ਹਉ ਗੁਰ ਪੂਛਉ ਆਪਣੇ ਗੁਰ ਪੁਛਿ ਕਾਰ ਕਮਾਉ ॥
हउ गुर पूछउ आपणे गुर पुछि कार कमाउ ॥

अहं मम गुरुं तस्य उपदेशं याचयामि, गुरुस्य उपदेशं च अनुसरामि।

ਸਬਦਿ ਸਲਾਹੀ ਮਨਿ ਵਸੈ ਹਉਮੈ ਦੁਖੁ ਜਲਿ ਜਾਉ ॥
सबदि सलाही मनि वसै हउमै दुखु जलि जाउ ॥

स्तुतिशब्दानां मनसि स्थितेन अहंकारदुःखं दह्यते।

ਸਹਜੇ ਹੋਇ ਮਿਲਾਵੜਾ ਸਾਚੇ ਸਾਚਿ ਮਿਲਾਉ ॥੫॥
सहजे होइ मिलावड़ा साचे साचि मिलाउ ॥५॥

वयं तस्य सह सहजतया एकीकृताः स्मः, सत्यतमं च मिलामः । ||५||

ਸਬਦਿ ਰਤੇ ਸੇ ਨਿਰਮਲੇ ਤਜਿ ਕਾਮ ਕ੍ਰੋਧੁ ਅਹੰਕਾਰੁ ॥
सबदि रते से निरमले तजि काम क्रोधु अहंकारु ॥

ये शब्दानुरूपाः सन्ति ते निर्मलाः शुद्धाः च भवन्ति; कामं क्रोधं स्वार्थं अभिमानं च परित्यजन्ति।

ਨਾਮੁ ਸਲਾਹਨਿ ਸਦ ਸਦਾ ਹਰਿ ਰਾਖਹਿ ਉਰ ਧਾਰਿ ॥
नामु सलाहनि सद सदा हरि राखहि उर धारि ॥

नाम स्तुतिं गायन्ति, नित्यं नित्यं; ते भगवन्तं हृदये निहितं कुर्वन्ति।

ਸੋ ਕਿਉ ਮਨਹੁ ਵਿਸਾਰੀਐ ਸਭ ਜੀਆ ਕਾ ਆਧਾਰੁ ॥੬॥
सो किउ मनहु विसारीऐ सभ जीआ का आधारु ॥६॥

कथं तं मनसा विस्मरिष्यामः । सः सर्वभूतानाम् आश्रयः अस्ति। ||६||

ਸਬਦਿ ਮਰੈ ਸੋ ਮਰਿ ਰਹੈ ਫਿਰਿ ਮਰੈ ਨ ਦੂਜੀ ਵਾਰ ॥
सबदि मरै सो मरि रहै फिरि मरै न दूजी वार ॥

शबादे म्रियते मृत्युतः परः, पुनः कदापि न म्रियते।

ਸਬਦੈ ਹੀ ਤੇ ਪਾਈਐ ਹਰਿ ਨਾਮੇ ਲਗੈ ਪਿਆਰੁ ॥
सबदै ही ते पाईऐ हरि नामे लगै पिआरु ॥

शाबादस्य माध्यमेन वयं तं प्राप्नुमः, भगवतः नामप्रेमं च आलिंगयामः।

ਬਿਨੁ ਸਬਦੈ ਜਗੁ ਭੂਲਾ ਫਿਰੈ ਮਰਿ ਜਨਮੈ ਵਾਰੋ ਵਾਰ ॥੭॥
बिनु सबदै जगु भूला फिरै मरि जनमै वारो वार ॥७॥

शाबादं विना जगत् वञ्चितं भवति; म्रियते पुनर्जन्म च, पुनः पुनः। ||७||

ਸਭ ਸਾਲਾਹੈ ਆਪ ਕਉ ਵਡਹੁ ਵਡੇਰੀ ਹੋਇ ॥
सभ सालाहै आप कउ वडहु वडेरी होइ ॥

सर्वे आत्मानं स्तुवन्ति, महत्तमं च कथयन्ति।

ਗੁਰ ਬਿਨੁ ਆਪੁ ਨ ਚੀਨੀਐ ਕਹੇ ਸੁਣੇ ਕਿਆ ਹੋਇ ॥
गुर बिनु आपु न चीनीऐ कहे सुणे किआ होइ ॥

गुरुं विना आत्मनः ज्ञातुं न शक्यते। केवलं वक्तुं श्रवणेन च किं सिध्यति ।

ਨਾਨਕ ਸਬਦਿ ਪਛਾਣੀਐ ਹਉਮੈ ਕਰੈ ਨ ਕੋਇ ॥੮॥੮॥
नानक सबदि पछाणीऐ हउमै करै न कोइ ॥८॥८॥

शबदं साक्षात्करो नानक अहङ्कारं न करोति। ||८||८||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ॥
सिरीरागु महला १ ॥

सिरी राग, प्रथम मेहल : १.

ਬਿਨੁ ਪਿਰ ਧਨ ਸੀਗਾਰੀਐ ਜੋਬਨੁ ਬਾਦਿ ਖੁਆਰੁ ॥
बिनु पिर धन सीगारीऐ जोबनु बादि खुआरु ॥

भर्तारं विना आत्मावधूयौवनालंकारं निष्प्रयोजनं कृपणं च।

ਨਾ ਮਾਣੇ ਸੁਖਿ ਸੇਜੜੀ ਬਿਨੁ ਪਿਰ ਬਾਦਿ ਸੀਗਾਰੁ ॥
ना माणे सुखि सेजड़ी बिनु पिर बादि सीगारु ॥

सा तस्य शय्यायाः सुखं न भुङ्क्ते; पतिं विना तस्याः अलङ्काराः अमूर्ताः सन्ति।

ਦੂਖੁ ਘਣੋ ਦੋਹਾਗਣੀ ਨਾ ਘਰਿ ਸੇਜ ਭਤਾਰੁ ॥੧॥
दूखु घणो दोहागणी ना घरि सेज भतारु ॥१॥

परित्यक्तवधूः घोरं पीडां प्राप्नोति; तस्याः पतिः तस्याः गृहस्य शयने न आगच्छति। ||१||

ਮਨ ਰੇ ਰਾਮ ਜਪਹੁ ਸੁਖੁ ਹੋਇ ॥
मन रे राम जपहु सुखु होइ ॥

मनसि भगवन्तं ध्यात्वा शान्तिं प्राप्नुहि |

ਬਿਨੁ ਗੁਰ ਪ੍ਰੇਮੁ ਨ ਪਾਈਐ ਸਬਦਿ ਮਿਲੈ ਰੰਗੁ ਹੋਇ ॥੧॥ ਰਹਾਉ ॥
बिनु गुर प्रेमु न पाईऐ सबदि मिलै रंगु होइ ॥१॥ रहाउ ॥

गुरुं विना प्रेम न लभ्यते। शबादेन सह संयुक्तं सुखं लभ्यते। ||१||विराम||

ਗੁਰ ਸੇਵਾ ਸੁਖੁ ਪਾਈਐ ਹਰਿ ਵਰੁ ਸਹਜਿ ਸੀਗਾਰੁ ॥
गुर सेवा सुखु पाईऐ हरि वरु सहजि सीगारु ॥

गुरुसेवायां सा शान्तिं प्राप्नोति, तस्याः पतिः प्रभुः तां सहजज्ञानेन अलङ्करोति।

ਸਚਿ ਮਾਣੇ ਪਿਰ ਸੇਜੜੀ ਗੂੜਾ ਹੇਤੁ ਪਿਆਰੁ ॥
सचि माणे पिर सेजड़ी गूड़ा हेतु पिआरु ॥

सत्यं सा भर्तुः शयनं भुङ्क्ते, स्वस्य गहनप्रेमस्नेहस्य माध्यमेन।

ਗੁਰਮੁਖਿ ਜਾਣਿ ਸਿਞਾਣੀਐ ਗੁਰਿ ਮੇਲੀ ਗੁਣ ਚਾਰੁ ॥੨॥
गुरमुखि जाणि सिञाणीऐ गुरि मेली गुण चारु ॥२॥

गुरमुखत्वेन सा तं ज्ञातुं आगच्छति। गुरुणा सह मिलित्वा सा सदाचारी जीवनशैलीं निर्वाहयति। ||२||

ਸਚਿ ਮਿਲਹੁ ਵਰ ਕਾਮਣੀ ਪਿਰਿ ਮੋਹੀ ਰੰਗੁ ਲਾਇ ॥
सचि मिलहु वर कामणी पिरि मोही रंगु लाइ ॥

सत्यद्वारा भर्तारं मिलित्वा भगवन् आत्मा वधू। भर्त्रा मुग्धः तस्य प्रेम्णः निषेधय।

ਮਨੁ ਤਨੁ ਸਾਚਿ ਵਿਗਸਿਆ ਕੀਮਤਿ ਕਹਣੁ ਨ ਜਾਇ ॥
मनु तनु साचि विगसिआ कीमति कहणु न जाइ ॥

सत्ये ते मनः शरीरं च प्रफुल्लितं भविष्यति। अस्य मूल्यं वर्णयितुं न शक्यते ।

ਹਰਿ ਵਰੁ ਘਰਿ ਸੋਹਾਗਣੀ ਨਿਰਮਲ ਸਾਚੈ ਨਾਇ ॥੩॥
हरि वरु घरि सोहागणी निरमल साचै नाइ ॥३॥

आत्मा वधूः स्वस्य सत्त्वस्य गृहे पतिं प्रभुं विन्दति; सा सत्यनाम्ना शुद्धा भवति। ||३||

ਮਨ ਮਹਿ ਮਨੂਆ ਜੇ ਮਰੈ ਤਾ ਪਿਰੁ ਰਾਵੈ ਨਾਰਿ ॥
मन महि मनूआ जे मरै ता पिरु रावै नारि ॥

यदि मनसः अन्तः मनः म्रियते तर्हि पतिः स्ववधूम् आकर्षयति, रमयति च।

ਇਕਤੁ ਤਾਗੈ ਰਲਿ ਮਿਲੈ ਗਲਿ ਮੋਤੀਅਨ ਕਾ ਹਾਰੁ ॥
इकतु तागै रलि मिलै गलि मोतीअन का हारु ॥

कण्ठे हारे मौक्तिकाः इव एकस्मिन् स्वरूपे प्रवणाः भवन्ति ।

ਸੰਤ ਸਭਾ ਸੁਖੁ ਊਪਜੈ ਗੁਰਮੁਖਿ ਨਾਮ ਅਧਾਰੁ ॥੪॥
संत सभा सुखु ऊपजै गुरमुखि नाम अधारु ॥४॥

सन्तसमाजे शान्तिः प्रवहति; गुरमुखाः नामस्य समर्थनं गृह्णन्ति। ||४||

ਖਿਨ ਮਹਿ ਉਪਜੈ ਖਿਨਿ ਖਪੈ ਖਿਨੁ ਆਵੈ ਖਿਨੁ ਜਾਇ ॥
खिन महि उपजै खिनि खपै खिनु आवै खिनु जाइ ॥

क्षणेन जायते क्षणेन म्रियते । क्षणमात्रेण आगच्छति, क्षणमात्रेण च गच्छति।

ਸਬਦੁ ਪਛਾਣੈ ਰਵਿ ਰਹੈ ਨਾ ਤਿਸੁ ਕਾਲੁ ਸੰਤਾਇ ॥
सबदु पछाणै रवि रहै ना तिसु कालु संताइ ॥

शबदं परिजानाति तस्मिन् विलीयते, न च मृत्युना पीडितः भवति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430