आत्मदम्भो निवर्तते, वेदना च निर्मूलते; आत्मा वधूः स्वपतिं प्रभुं प्राप्नोति। ||४७||
सुवर्णं रजतं च सञ्चयति, किन्तु एतत् धनं मिथ्या विषं च, भस्मात् अधिकं किमपि नास्ति।
सः स्वं बैंकर इति वदति, धनसङ्ग्रहं कुर्वन्, परन्तु सः द्वैधबुद्ध्या नष्टः भवति।
सत्यवादिनः सत्यं सङ्गृह्णन्ति; the True Name अमूल्यम् अस्ति।
भगवान् निर्मलः शुद्धः च अस्ति; तस्य माध्यमेन तेषां गौरवः सत्यः, तेषां वाक् सत्यं च।
त्वं मम मित्रं सहचरं च सर्वज्ञः प्रभुः; त्वं सरः, त्वं हंसः ।
अहं तस्य सत्त्वस्य यज्ञः अस्मि यस्य सच्चिदानन्दगुरोः पूरितचित्तः।
मायां प्रेम आसक्तिं च सृजितं तं विद्धि प्रलोभनकर्ताम्।
सर्वज्ञं प्रिमलेश्वरं यः साक्षात्करो विषमृतं च समानं पश्यति। ||४८||
धैर्यं क्षमां विना असंख्यशतसहस्राणि नष्टाः ।
तेषां संख्या गणयितुं न शक्यते; कथं तान् गणयितुं शक्नोमि स्म ? व्याकुलाः भ्रान्तः च अगणिताः संख्याः मृताः।
यः स्वेश्वरं स्वामिनं च साक्षात्करो मुक्तः भवति, न तु शृङ्खलाभिः बद्धः ।
शबादस्य वचनस्य माध्यमेन भगवतः सान्निध्यस्य भवनं प्रविशतु; धैर्यं क्षमा सत्यं शान्तिं च भवन्तः धन्याः भविष्यन्ति।
ध्यानसम्पदां भागं गृह्णीत, भगवता एव तव शरीरान्तरे स्थास्यति ।
मनसा देहमुखेन तस्य गौरवगुणान् जपे सदा; साहसं, संयमः च भवतः मनसः गहने प्रविशति।
अहङ्कारस्य माध्यमेन विचलितः, नाशः च भवति; भगवतः परं सर्वं दूषितं भवति।
स्वस्य प्राणिनां निर्माणं कृत्वा तेषु स्वं स्थापयति स्म; प्रजापतिः असक्तः अनन्तः च अस्ति। ||४९||
जगतः प्रजापतिः रहस्यं कोऽपि न जानाति।
जगतः प्रजापतिः यत् करोति, तत् अवश्यमेव भवति।
धनार्थं केचन भगवन्तं ध्यायन्ति।
पूर्वनिर्दिष्टेन दैवेन धनं लभ्यते।
धनार्थं केचिद् भृत्या वा चौरा वा भवन्ति ।
तेषां मृत्योः सति धनं न गच्छति; अन्येषां हस्तेषु गच्छति।
सत्यं विना भगवतः प्राङ्गणे मानः न लभ्यते।
भगवतः सूक्ष्मतत्त्वे पिबन् अन्ते मुक्तः भवति। ||५०||
दृष्ट्वा च प्रतीयमानं च मम सहचराः आश्चर्यचकितः विस्मितः च अस्मि।
स्वामित्वे स्वाभिमाने च विज्ञापितः मम अहङ्कारः मृतः अस्ति। मम मनः शब्दवचनं जपति, आध्यात्मिकं प्रज्ञां च प्राप्नोति।
एतानि सर्वाणि हारं केशबन्धनकङ्कणं च धारयित्वा आत्मनः अलङ्कारं कृत्वा एतावत् श्रान्तः अस्मि ।
मम प्रियेन सह मिलित्वा अहं शान्तिं प्राप्तवान्; अधुना, अहं समग्रगुणस्य हारं धारयामि।
नानक गुरमुखः भगवन्तं प्रीतिस्नेहेन प्रवाप्नोति।
भगवन्तं विना केन शान्तिः प्राप्ता? एतत् मनसि चिन्तय, पश्य च।
भगवतः विषये पठन्तु, भगवन्तं अवगच्छन्तु, भगवतः प्रेम च निरूपयन्तु।
भगवतः नाम जपन्तु, भगवन्तं ध्यायन्तु; भगवतः नामस्य समर्थनं दृढतया धारयन्तु। ||५१||
प्रजापतिनालिखितः शिलालेखः न मेट्यते सहचराः।
यः विश्वं सृजति स दयया अस्माकं अन्तः पादं स्थापयति।
गौरवपूर्णं महत्त्वं प्रजापतिहस्तेषु तिष्ठति; गुरूं चिन्तय, एतत् च अवगच्छतु।
अयं शिलालेखः आव्हानं कर्तुं न शक्यते। यथा त्वां रोचते तथा त्वं मम पालनं करोषि ।
तव प्रसाददृष्ट्या मया शान्तिः प्राप्ता; हे नानक शबदं चिन्तय ।
स्वेच्छा मनमुखाः भ्रान्ताः भवन्ति; ते जर्जन्ति, म्रियन्ते च। गुरुं चिन्तयित्वा एव तेषां त्राणं कर्तुं शक्यते।
किं वदेत् कश्चित्, तस्य प्राइमलेश्वरस्य विषये, यः अदृश्यः।
अहं यज्ञोऽस्मि गुरुः, यः मम प्रकाशं कृतवान्, मम स्वहृदयस्य अन्तः। ||५२||
स पण्डितः सः धर्मविद्वान् सुशिक्षितः इति उच्यते, यदि सः सहजतया ज्ञानं चिन्तयति।