श्री गुरु ग्रन्थ साहिबः

पुटः - 937


ਆਪੁ ਗਇਆ ਦੁਖੁ ਕਟਿਆ ਹਰਿ ਵਰੁ ਪਾਇਆ ਨਾਰਿ ॥੪੭॥
आपु गइआ दुखु कटिआ हरि वरु पाइआ नारि ॥४७॥

आत्मदम्भो निवर्तते, वेदना च निर्मूलते; आत्मा वधूः स्वपतिं प्रभुं प्राप्नोति। ||४७||

ਸੁਇਨਾ ਰੁਪਾ ਸੰਚੀਐ ਧਨੁ ਕਾਚਾ ਬਿਖੁ ਛਾਰੁ ॥
सुइना रुपा संचीऐ धनु काचा बिखु छारु ॥

सुवर्णं रजतं च सञ्चयति, किन्तु एतत् धनं मिथ्या विषं च, भस्मात् अधिकं किमपि नास्ति।

ਸਾਹੁ ਸਦਾਏ ਸੰਚਿ ਧਨੁ ਦੁਬਿਧਾ ਹੋਇ ਖੁਆਰੁ ॥
साहु सदाए संचि धनु दुबिधा होइ खुआरु ॥

सः स्वं बैंकर इति वदति, धनसङ्ग्रहं कुर्वन्, परन्तु सः द्वैधबुद्ध्या नष्टः भवति।

ਸਚਿਆਰੀ ਸਚੁ ਸੰਚਿਆ ਸਾਚਉ ਨਾਮੁ ਅਮੋਲੁ ॥
सचिआरी सचु संचिआ साचउ नामु अमोलु ॥

सत्यवादिनः सत्यं सङ्गृह्णन्ति; the True Name अमूल्यम् अस्ति।

ਹਰਿ ਨਿਰਮਾਇਲੁ ਊਜਲੋ ਪਤਿ ਸਾਚੀ ਸਚੁ ਬੋਲੁ ॥
हरि निरमाइलु ऊजलो पति साची सचु बोलु ॥

भगवान् निर्मलः शुद्धः च अस्ति; तस्य माध्यमेन तेषां गौरवः सत्यः, तेषां वाक् सत्यं च।

ਸਾਜਨੁ ਮੀਤੁ ਸੁਜਾਣੁ ਤੂ ਤੂ ਸਰਵਰੁ ਤੂ ਹੰਸੁ ॥
साजनु मीतु सुजाणु तू तू सरवरु तू हंसु ॥

त्वं मम मित्रं सहचरं च सर्वज्ञः प्रभुः; त्वं सरः, त्वं हंसः ।

ਸਾਚਉ ਠਾਕੁਰੁ ਮਨਿ ਵਸੈ ਹਉ ਬਲਿਹਾਰੀ ਤਿਸੁ ॥
साचउ ठाकुरु मनि वसै हउ बलिहारी तिसु ॥

अहं तस्य सत्त्वस्य यज्ञः अस्मि यस्य सच्चिदानन्दगुरोः पूरितचित्तः।

ਮਾਇਆ ਮਮਤਾ ਮੋਹਣੀ ਜਿਨਿ ਕੀਤੀ ਸੋ ਜਾਣੁ ॥
माइआ ममता मोहणी जिनि कीती सो जाणु ॥

मायां प्रेम आसक्तिं च सृजितं तं विद्धि प्रलोभनकर्ताम्।

ਬਿਖਿਆ ਅੰਮ੍ਰਿਤੁ ਏਕੁ ਹੈ ਬੂਝੈ ਪੁਰਖੁ ਸੁਜਾਣੁ ॥੪੮॥
बिखिआ अंम्रितु एकु है बूझै पुरखु सुजाणु ॥४८॥

सर्वज्ञं प्रिमलेश्वरं यः साक्षात्करो विषमृतं च समानं पश्यति। ||४८||

ਖਿਮਾ ਵਿਹੂਣੇ ਖਪਿ ਗਏ ਖੂਹਣਿ ਲਖ ਅਸੰਖ ॥
खिमा विहूणे खपि गए खूहणि लख असंख ॥

धैर्यं क्षमां विना असंख्यशतसहस्राणि नष्टाः ।

ਗਣਤ ਨ ਆਵੈ ਕਿਉ ਗਣੀ ਖਪਿ ਖਪਿ ਮੁਏ ਬਿਸੰਖ ॥
गणत न आवै किउ गणी खपि खपि मुए बिसंख ॥

तेषां संख्या गणयितुं न शक्यते; कथं तान् गणयितुं शक्नोमि स्म ? व्याकुलाः भ्रान्तः च अगणिताः संख्याः मृताः।

ਖਸਮੁ ਪਛਾਣੈ ਆਪਣਾ ਖੂਲੈ ਬੰਧੁ ਨ ਪਾਇ ॥
खसमु पछाणै आपणा खूलै बंधु न पाइ ॥

यः स्वेश्वरं स्वामिनं च साक्षात्करो मुक्तः भवति, न तु शृङ्खलाभिः बद्धः ।

ਸਬਦਿ ਮਹਲੀ ਖਰਾ ਤੂ ਖਿਮਾ ਸਚੁ ਸੁਖ ਭਾਇ ॥
सबदि महली खरा तू खिमा सचु सुख भाइ ॥

शबादस्य वचनस्य माध्यमेन भगवतः सान्निध्यस्य भवनं प्रविशतु; धैर्यं क्षमा सत्यं शान्तिं च भवन्तः धन्याः भविष्यन्ति।

ਖਰਚੁ ਖਰਾ ਧਨੁ ਧਿਆਨੁ ਤੂ ਆਪੇ ਵਸਹਿ ਸਰੀਰਿ ॥
खरचु खरा धनु धिआनु तू आपे वसहि सरीरि ॥

ध्यानसम्पदां भागं गृह्णीत, भगवता एव तव शरीरान्तरे स्थास्यति ।

ਮਨਿ ਤਨਿ ਮੁਖਿ ਜਾਪੈ ਸਦਾ ਗੁਣ ਅੰਤਰਿ ਮਨਿ ਧੀਰ ॥
मनि तनि मुखि जापै सदा गुण अंतरि मनि धीर ॥

मनसा देहमुखेन तस्य गौरवगुणान् जपे सदा; साहसं, संयमः च भवतः मनसः गहने प्रविशति।

ਹਉਮੈ ਖਪੈ ਖਪਾਇਸੀ ਬੀਜਉ ਵਥੁ ਵਿਕਾਰੁ ॥
हउमै खपै खपाइसी बीजउ वथु विकारु ॥

अहङ्कारस्य माध्यमेन विचलितः, नाशः च भवति; भगवतः परं सर्वं दूषितं भवति।

ਜੰਤ ਉਪਾਇ ਵਿਚਿ ਪਾਇਅਨੁ ਕਰਤਾ ਅਲਗੁ ਅਪਾਰੁ ॥੪੯॥
जंत उपाइ विचि पाइअनु करता अलगु अपारु ॥४९॥

स्वस्य प्राणिनां निर्माणं कृत्वा तेषु स्वं स्थापयति स्म; प्रजापतिः असक्तः अनन्तः च अस्ति। ||४९||

ਸ੍ਰਿਸਟੇ ਭੇਉ ਨ ਜਾਣੈ ਕੋਇ ॥
स्रिसटे भेउ न जाणै कोइ ॥

जगतः प्रजापतिः रहस्यं कोऽपि न जानाति।

ਸ੍ਰਿਸਟਾ ਕਰੈ ਸੁ ਨਿਹਚਉ ਹੋਇ ॥
स्रिसटा करै सु निहचउ होइ ॥

जगतः प्रजापतिः यत् करोति, तत् अवश्यमेव भवति।

ਸੰਪੈ ਕਉ ਈਸਰੁ ਧਿਆਈਐ ॥
संपै कउ ईसरु धिआईऐ ॥

धनार्थं केचन भगवन्तं ध्यायन्ति।

ਸੰਪੈ ਪੁਰਬਿ ਲਿਖੇ ਕੀ ਪਾਈਐ ॥
संपै पुरबि लिखे की पाईऐ ॥

पूर्वनिर्दिष्टेन दैवेन धनं लभ्यते।

ਸੰਪੈ ਕਾਰਣਿ ਚਾਕਰ ਚੋਰ ॥
संपै कारणि चाकर चोर ॥

धनार्थं केचिद् भृत्या वा चौरा वा भवन्ति ।

ਸੰਪੈ ਸਾਥਿ ਨ ਚਾਲੈ ਹੋਰ ॥
संपै साथि न चालै होर ॥

तेषां मृत्योः सति धनं न गच्छति; अन्येषां हस्तेषु गच्छति।

ਬਿਨੁ ਸਾਚੇ ਨਹੀ ਦਰਗਹ ਮਾਨੁ ॥
बिनु साचे नही दरगह मानु ॥

सत्यं विना भगवतः प्राङ्गणे मानः न लभ्यते।

ਹਰਿ ਰਸੁ ਪੀਵੈ ਛੁਟੈ ਨਿਦਾਨਿ ॥੫੦॥
हरि रसु पीवै छुटै निदानि ॥५०॥

भगवतः सूक्ष्मतत्त्वे पिबन् अन्ते मुक्तः भवति। ||५०||

ਹੇਰਤ ਹੇਰਤ ਹੇ ਸਖੀ ਹੋਇ ਰਹੀ ਹੈਰਾਨੁ ॥
हेरत हेरत हे सखी होइ रही हैरानु ॥

दृष्ट्वा च प्रतीयमानं च मम सहचराः आश्चर्यचकितः विस्मितः च अस्मि।

ਹਉ ਹਉ ਕਰਤੀ ਮੈ ਮੁਈ ਸਬਦਿ ਰਵੈ ਮਨਿ ਗਿਆਨੁ ॥
हउ हउ करती मै मुई सबदि रवै मनि गिआनु ॥

स्वामित्वे स्वाभिमाने च विज्ञापितः मम अहङ्कारः मृतः अस्ति। मम मनः शब्दवचनं जपति, आध्यात्मिकं प्रज्ञां च प्राप्नोति।

ਹਾਰ ਡੋਰ ਕੰਕਨ ਘਣੇ ਕਰਿ ਥਾਕੀ ਸੀਗਾਰੁ ॥
हार डोर कंकन घणे करि थाकी सीगारु ॥

एतानि सर्वाणि हारं केशबन्धनकङ्कणं च धारयित्वा आत्मनः अलङ्कारं कृत्वा एतावत् श्रान्तः अस्मि ।

ਮਿਲਿ ਪ੍ਰੀਤਮ ਸੁਖੁ ਪਾਇਆ ਸਗਲ ਗੁਣਾ ਗਲਿ ਹਾਰੁ ॥
मिलि प्रीतम सुखु पाइआ सगल गुणा गलि हारु ॥

मम प्रियेन सह मिलित्वा अहं शान्तिं प्राप्तवान्; अधुना, अहं समग्रगुणस्य हारं धारयामि।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਪਾਈਐ ਹਰਿ ਸਿਉ ਪ੍ਰੀਤਿ ਪਿਆਰੁ ॥
नानक गुरमुखि पाईऐ हरि सिउ प्रीति पिआरु ॥

नानक गुरमुखः भगवन्तं प्रीतिस्नेहेन प्रवाप्नोति।

ਹਰਿ ਬਿਨੁ ਕਿਨਿ ਸੁਖੁ ਪਾਇਆ ਦੇਖਹੁ ਮਨਿ ਬੀਚਾਰਿ ॥
हरि बिनु किनि सुखु पाइआ देखहु मनि बीचारि ॥

भगवन्तं विना केन शान्तिः प्राप्ता? एतत् मनसि चिन्तय, पश्य च।

ਹਰਿ ਪੜਣਾ ਹਰਿ ਬੁਝਣਾ ਹਰਿ ਸਿਉ ਰਖਹੁ ਪਿਆਰੁ ॥
हरि पड़णा हरि बुझणा हरि सिउ रखहु पिआरु ॥

भगवतः विषये पठन्तु, भगवन्तं अवगच्छन्तु, भगवतः प्रेम च निरूपयन्तु।

ਹਰਿ ਜਪੀਐ ਹਰਿ ਧਿਆਈਐ ਹਰਿ ਕਾ ਨਾਮੁ ਅਧਾਰੁ ॥੫੧॥
हरि जपीऐ हरि धिआईऐ हरि का नामु अधारु ॥५१॥

भगवतः नाम जपन्तु, भगवन्तं ध्यायन्तु; भगवतः नामस्य समर्थनं दृढतया धारयन्तु। ||५१||

ਲੇਖੁ ਨ ਮਿਟਈ ਹੇ ਸਖੀ ਜੋ ਲਿਖਿਆ ਕਰਤਾਰਿ ॥
लेखु न मिटई हे सखी जो लिखिआ करतारि ॥

प्रजापतिनालिखितः शिलालेखः न मेट्यते सहचराः।

ਆਪੇ ਕਾਰਣੁ ਜਿਨਿ ਕੀਆ ਕਰਿ ਕਿਰਪਾ ਪਗੁ ਧਾਰਿ ॥
आपे कारणु जिनि कीआ करि किरपा पगु धारि ॥

यः विश्वं सृजति स दयया अस्माकं अन्तः पादं स्थापयति।

ਕਰਤੇ ਹਥਿ ਵਡਿਆਈਆ ਬੂਝਹੁ ਗੁਰ ਬੀਚਾਰਿ ॥
करते हथि वडिआईआ बूझहु गुर बीचारि ॥

गौरवपूर्णं महत्त्वं प्रजापतिहस्तेषु तिष्ठति; गुरूं चिन्तय, एतत् च अवगच्छतु।

ਲਿਖਿਆ ਫੇਰਿ ਨ ਸਕੀਐ ਜਿਉ ਭਾਵੀ ਤਿਉ ਸਾਰਿ ॥
लिखिआ फेरि न सकीऐ जिउ भावी तिउ सारि ॥

अयं शिलालेखः आव्हानं कर्तुं न शक्यते। यथा त्वां रोचते तथा त्वं मम पालनं करोषि ।

ਨਦਰਿ ਤੇਰੀ ਸੁਖੁ ਪਾਇਆ ਨਾਨਕ ਸਬਦੁ ਵੀਚਾਰਿ ॥
नदरि तेरी सुखु पाइआ नानक सबदु वीचारि ॥

तव प्रसाददृष्ट्या मया शान्तिः प्राप्ता; हे नानक शबदं चिन्तय ।

ਮਨਮੁਖ ਭੂਲੇ ਪਚਿ ਮੁਏ ਉਬਰੇ ਗੁਰ ਬੀਚਾਰਿ ॥
मनमुख भूले पचि मुए उबरे गुर बीचारि ॥

स्वेच्छा मनमुखाः भ्रान्ताः भवन्ति; ते जर्जन्ति, म्रियन्ते च। गुरुं चिन्तयित्वा एव तेषां त्राणं कर्तुं शक्यते।

ਜਿ ਪੁਰਖੁ ਨਦਰਿ ਨ ਆਵਈ ਤਿਸ ਕਾ ਕਿਆ ਕਰਿ ਕਹਿਆ ਜਾਇ ॥
जि पुरखु नदरि न आवई तिस का किआ करि कहिआ जाइ ॥

किं वदेत् कश्चित्, तस्य प्राइमलेश्वरस्य विषये, यः अदृश्यः।

ਬਲਿਹਾਰੀ ਗੁਰ ਆਪਣੇ ਜਿਨਿ ਹਿਰਦੈ ਦਿਤਾ ਦਿਖਾਇ ॥੫੨॥
बलिहारी गुर आपणे जिनि हिरदै दिता दिखाइ ॥५२॥

अहं यज्ञोऽस्मि गुरुः, यः मम प्रकाशं कृतवान्, मम स्वहृदयस्य अन्तः। ||५२||

ਪਾਧਾ ਪੜਿਆ ਆਖੀਐ ਬਿਦਿਆ ਬਿਚਰੈ ਸਹਜਿ ਸੁਭਾਇ ॥
पाधा पड़िआ आखीऐ बिदिआ बिचरै सहजि सुभाइ ॥

स पण्डितः सः धर्मविद्वान् सुशिक्षितः इति उच्यते, यदि सः सहजतया ज्ञानं चिन्तयति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430