श्री गुरु ग्रन्थ साहिबः

पुटः - 496


ਹਰਿ ਧਨ ਮੇਰੀ ਚਿੰਤ ਵਿਸਾਰੀ ਹਰਿ ਧਨਿ ਲਾਹਿਆ ਧੋਖਾ ॥
हरि धन मेरी चिंत विसारी हरि धनि लाहिआ धोखा ॥

भगवतः धनेन मम चिन्ता विस्मृता; भगवतः धनेन मम संशयः निवृत्तः।

ਹਰਿ ਧਨ ਤੇ ਮੈ ਨਵ ਨਿਧਿ ਪਾਈ ਹਾਥਿ ਚਰਿਓ ਹਰਿ ਥੋਕਾ ॥੩॥
हरि धन ते मै नव निधि पाई हाथि चरिओ हरि थोका ॥३॥

भगवतः धनात् नव निधिः मया लब्धः; भगवतः सत्यं तत्त्वं मम हस्ते आगतं। ||३||

ਖਾਵਹੁ ਖਰਚਹੁ ਤੋਟਿ ਨ ਆਵੈ ਹਲਤ ਪਲਤ ਕੈ ਸੰਗੇ ॥
खावहु खरचहु तोटि न आवै हलत पलत कै संगे ॥

कियत् अपि खादामि व्यययामि च एतत् धनं न क्षीणं भवति; इह परं च मया सह तिष्ठति।

ਲਾਦਿ ਖਜਾਨਾ ਗੁਰਿ ਨਾਨਕ ਕਉ ਦੀਆ ਇਹੁ ਮਨੁ ਹਰਿ ਰੰਗਿ ਰੰਗੇ ॥੪॥੨॥੩॥
लादि खजाना गुरि नानक कउ दीआ इहु मनु हरि रंगि रंगे ॥४॥२॥३॥

निधिं भारयन् गुरुनानकेन दत्तं, एतत् मनः भगवतः प्रेम्णा ओतप्रोतम् अस्ति। ||४||२||३||

ਗੂਜਰੀ ਮਹਲਾ ੫ ॥
गूजरी महला ५ ॥

गूजरी, पञ्चम मेहलः १.

ਜਿਸੁ ਸਿਮਰਤ ਸਭਿ ਕਿਲਵਿਖ ਨਾਸਹਿ ਪਿਤਰੀ ਹੋਇ ਉਧਾਰੋ ॥
जिसु सिमरत सभि किलविख नासहि पितरी होइ उधारो ॥

तं स्मरन् सर्वाणि पापानि मेट्यन्ते, एकजन्मः च तारिताः भवन्ति।

ਸੋ ਹਰਿ ਹਰਿ ਤੁਮੑ ਸਦ ਹੀ ਜਾਪਹੁ ਜਾ ਕਾ ਅੰਤੁ ਨ ਪਾਰੋ ॥੧॥
सो हरि हरि तुम सद ही जापहु जा का अंतु न पारो ॥१॥

अतः सततं भगवन्तं हरं हरं ध्यायन्तु; तस्य अन्त्यः सीमा वा नास्ति। ||१||

ਪੂਤਾ ਮਾਤਾ ਕੀ ਆਸੀਸ ॥
पूता माता की आसीस ॥

एषा तव मातुः आशा प्रार्थना च पुत्र ।

ਨਿਮਖ ਨ ਬਿਸਰਉ ਤੁਮੑ ਕਉ ਹਰਿ ਹਰਿ ਸਦਾ ਭਜਹੁ ਜਗਦੀਸ ॥੧॥ ਰਹਾਉ ॥
निमख न बिसरउ तुम कउ हरि हरि सदा भजहु जगदीस ॥१॥ रहाउ ॥

यत् त्वं भगवन्तं हरं हरं क्षणमपि न विस्मरसि। विश्वेश्वरे सदा स्फुरतु । ||१||विराम||

ਸਤਿਗੁਰੁ ਤੁਮੑ ਕਉ ਹੋਇ ਦਇਆਲਾ ਸੰਤਸੰਗਿ ਤੇਰੀ ਪ੍ਰੀਤਿ ॥
सतिगुरु तुम कउ होइ दइआला संतसंगि तेरी प्रीति ॥

सत्यगुरुः दयालुः भवतु, सन्तसमाजं च भवतः प्रेम करोतु।

ਕਾਪੜੁ ਪਤਿ ਪਰਮੇਸਰੁ ਰਾਖੀ ਭੋਜਨੁ ਕੀਰਤਨੁ ਨੀਤਿ ॥੨॥
कापड़ु पति परमेसरु राखी भोजनु कीरतनु नीति ॥२॥

परमेश्वरेण गौरवस्य रक्षणं ते वस्त्रं भवतु, तस्य स्तुतिगानं च ते भोजनं भवतु। ||२||

ਅੰਮ੍ਰਿਤੁ ਪੀਵਹੁ ਸਦਾ ਚਿਰੁ ਜੀਵਹੁ ਹਰਿ ਸਿਮਰਤ ਅਨਦ ਅਨੰਤਾ ॥
अंम्रितु पीवहु सदा चिरु जीवहु हरि सिमरत अनद अनंता ॥

अतः अम्ब्रोसियल अमृतं सदा पिबन्तु; चिरं जीवतु, भगवतः ध्यानस्मरणं च ते अनन्तं आनन्दं ददातु।

ਰੰਗ ਤਮਾਸਾ ਪੂਰਨ ਆਸਾ ਕਬਹਿ ਨ ਬਿਆਪੈ ਚਿੰਤਾ ॥੩॥
रंग तमासा पूरन आसा कबहि न बिआपै चिंता ॥३॥

आनन्दः प्रीतिश्च ते सन्तु; आशाः सिद्ध्यन्तु, चिन्ताभिः कदापि न व्याकुलाः मा भूत् । ||३||

ਭਵਰੁ ਤੁਮੑਾਰਾ ਇਹੁ ਮਨੁ ਹੋਵਉ ਹਰਿ ਚਰਣਾ ਹੋਹੁ ਕਉਲਾ ॥
भवरु तुमारा इहु मनु होवउ हरि चरणा होहु कउला ॥

भृङ्गमिदं ते मनः भृङ्गं भवतु, भगवतः पादौ पद्मपुष्पं भवतु।

ਨਾਨਕ ਦਾਸੁ ਉਨ ਸੰਗਿ ਲਪਟਾਇਓ ਜਿਉ ਬੂੰਦਹਿ ਚਾਤ੍ਰਿਕੁ ਮਉਲਾ ॥੪॥੩॥੪॥
नानक दासु उन संगि लपटाइओ जिउ बूंदहि चात्रिकु मउला ॥४॥३॥४॥

भृत्य नानकः वदति, तेषु मनः संलग्नं कुरु, वर्षाबिन्दुं प्राप्य गीतपक्षी इव प्रफुल्लयतु। ||४||३||४||

ਗੂਜਰੀ ਮਹਲਾ ੫ ॥
गूजरी महला ५ ॥

गूजरी, पञ्चम मेहलः १.

ਮਤਾ ਕਰੈ ਪਛਮ ਕੈ ਤਾਈ ਪੂਰਬ ਹੀ ਲੈ ਜਾਤ ॥
मता करै पछम कै ताई पूरब ही लै जात ॥

सः पश्चिमं गन्तुं निश्चयं करोति, परन्तु भगवान् तं पूर्वदिशि दूरं नयति ।

ਖਿਨ ਮਹਿ ਥਾਪਿ ਉਥਾਪਨਹਾਰਾ ਆਪਨ ਹਾਥਿ ਮਤਾਤ ॥੧॥
खिन महि थापि उथापनहारा आपन हाथि मतात ॥१॥

क्षणमात्रेण सः स्थापयति विस्थापयति च; सः सर्वान् विषयान् स्वहस्ते धारयति। ||१||

ਸਿਆਨਪ ਕਾਹੂ ਕਾਮਿ ਨ ਆਤ ॥
सिआनप काहू कामि न आत ॥

चतुरतायाः किमपि उपयोगः नास्ति ।

ਜੋ ਅਨਰੂਪਿਓ ਠਾਕੁਰਿ ਮੇਰੈ ਹੋਇ ਰਹੀ ਉਹ ਬਾਤ ॥੧॥ ਰਹਾਉ ॥
जो अनरूपिओ ठाकुरि मेरै होइ रही उह बात ॥१॥ रहाउ ॥

यत् मम प्रभुः गुरुः च सम्यक् मन्यते - तत् एव भवति। ||१||विराम||

ਦੇਸੁ ਕਮਾਵਨ ਧਨ ਜੋਰਨ ਕੀ ਮਨਸਾ ਬੀਚੇ ਨਿਕਸੇ ਸਾਸ ॥
देसु कमावन धन जोरन की मनसा बीचे निकसे सास ॥

भूमिप्राप्त्यर्थसञ्चयकामायां तस्य निःश्वासः पलायते ।

ਲਸਕਰ ਨੇਬ ਖਵਾਸ ਸਭ ਤਿਆਗੇ ਜਮ ਪੁਰਿ ਊਠਿ ਸਿਧਾਸ ॥੨॥
लसकर नेब खवास सभ तिआगे जम पुरि ऊठि सिधास ॥२॥

सः स्वस्य सर्वाणि सेनाः, सहायकाः, भृत्यः च त्यक्तव्याः; उत्थाय सः मृत्युनगरं प्रति गच्छति। ||२||

ਹੋਇ ਅਨੰਨਿ ਮਨਹਠ ਕੀ ਦ੍ਰਿੜਤਾ ਆਪਸ ਕਉ ਜਾਨਾਤ ॥
होइ अनंनि मनहठ की द्रिड़ता आपस कउ जानात ॥

अद्वितीयं मन्यमानः हठिचित्ते लप्यते, आत्मानं च दर्शयति ।

ਜੋ ਅਨਿੰਦੁ ਨਿੰਦੁ ਕਰਿ ਛੋਡਿਓ ਸੋਈ ਫਿਰਿ ਫਿਰਿ ਖਾਤ ॥੩॥
जो अनिंदु निंदु करि छोडिओ सोई फिरि फिरि खात ॥३॥

तत् अन्नं निर्दोषजनैः निन्दितं परित्यक्तं च भक्षयति पुनः पुनः। ||३||

ਸਹਜ ਸੁਭਾਇ ਭਏ ਕਿਰਪਾਲਾ ਤਿਸੁ ਜਨ ਕੀ ਕਾਟੀ ਫਾਸ ॥
सहज सुभाइ भए किरपाला तिसु जन की काटी फास ॥

यस्य भगवता स्वाभाविकं दयां करोति, तस्य मृत्युपाशः छिन्नः अस्ति।

ਕਹੁ ਨਾਨਕ ਗੁਰੁ ਪੂਰਾ ਭੇਟਿਆ ਪਰਵਾਣੁ ਗਿਰਸਤ ਉਦਾਸ ॥੪॥੪॥੫॥
कहु नानक गुरु पूरा भेटिआ परवाणु गिरसत उदास ॥४॥४॥५॥

कथयति नानकः, यः सिद्धगुरुं मिलति, सः गृहस्थः अपि च त्यागवान् इति उत्सवः भवति। ||४||४||५||

ਗੂਜਰੀ ਮਹਲਾ ੫ ॥
गूजरी महला ५ ॥

गूजरी, पञ्चम मेहलः १.

ਨਾਮੁ ਨਿਧਾਨੁ ਜਿਨਿ ਜਨਿ ਜਪਿਓ ਤਿਨ ਕੇ ਬੰਧਨ ਕਾਟੇ ॥
नामु निधानु जिनि जनि जपिओ तिन के बंधन काटे ॥

ये विनम्राः नाम निधिं भगवतः नाम जपन्ति, तेषां बन्धनं भग्नं भवति।

ਕਾਮ ਕ੍ਰੋਧ ਮਾਇਆ ਬਿਖੁ ਮਮਤਾ ਇਹ ਬਿਆਧਿ ਤੇ ਹਾਟੇ ॥੧॥
काम क्रोध माइआ बिखु ममता इह बिआधि ते हाटे ॥१॥

मैथुनकामा, क्रोधः, मायाविषं, अहङ्कारः च - ते एतेभ्यः क्लेशेभ्यः मुक्ताः भवन्ति। ||१||

ਹਰਿ ਜਸੁ ਸਾਧਸੰਗਿ ਮਿਲਿ ਗਾਇਓ ॥
हरि जसु साधसंगि मिलि गाइओ ॥

यः साधसंगत इति पवित्रसङ्घं सम्मिलितः भूत्वा भगवतः स्तुतिं जपति ।

ਗੁਰਪਰਸਾਦਿ ਭਇਓ ਮਨੁ ਨਿਰਮਲੁ ਸਰਬ ਸੁਖਾ ਸੁਖ ਪਾਇਅਉ ॥੧॥ ਰਹਾਉ ॥
गुरपरसादि भइओ मनु निरमलु सरब सुखा सुख पाइअउ ॥१॥ रहाउ ॥

मनः शुद्धं करोति, गुरुप्रसादेन, सर्वानन्दानन्दं च लभते। ||१||विराम||

ਜੋ ਕਿਛੁ ਕੀਓ ਸੋਈ ਭਲ ਮਾਨੈ ਐਸੀ ਭਗਤਿ ਕਮਾਨੀ ॥
जो किछु कीओ सोई भल मानै ऐसी भगति कमानी ॥

भगवता यत्किमपि करोति तत् सद्भूतं पश्यति; तादृशं भक्तिसेवां करोति।

ਮਿਤ੍ਰ ਸਤ੍ਰੁ ਸਭ ਏਕ ਸਮਾਨੇ ਜੋਗ ਜੁਗਤਿ ਨੀਸਾਨੀ ॥੨॥
मित्र सत्रु सभ एक समाने जोग जुगति नीसानी ॥२॥

सः मित्राणि शत्रून् च सर्वान् समानान् पश्यति; इति योगमार्गस्य चिह्नम्। ||२||

ਪੂਰਨ ਪੂਰਿ ਰਹਿਓ ਸ੍ਰਬ ਥਾਈ ਆਨ ਨ ਕਤਹੂੰ ਜਾਤਾ ॥
पूरन पूरि रहिओ स्रब थाई आन न कतहूं जाता ॥

सर्वस्थानानि पूर्णतया पूरयति सर्वव्यापी भगवान्; किमर्थं अन्यत्र गमिष्यामि ?

ਘਟ ਘਟ ਅੰਤਰਿ ਸਰਬ ਨਿਰੰਤਰਿ ਰੰਗਿ ਰਵਿਓ ਰੰਗਿ ਰਾਤਾ ॥੩॥
घट घट अंतरि सरब निरंतरि रंगि रविओ रंगि राता ॥३॥

सः एकैकस्य हृदयस्य अन्तः व्याप्तः व्याप्तः च अस्ति; अहं तस्य प्रेम्णि निमग्नः अस्मि, तस्य प्रेम्णः वर्णेन रञ्जितः अस्मि। ||३||

ਭਏ ਕ੍ਰਿਪਾਲ ਦਇਆਲ ਗੁਪਾਲਾ ਤਾ ਨਿਰਭੈ ਕੈ ਘਰਿ ਆਇਆ ॥
भए क्रिपाल दइआल गुपाला ता निरभै कै घरि आइआ ॥

यदा विश्वेश्वरः दयालुः दयालुः भवति तदा निर्भयस्य गृहं प्रविशति ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430