भगवतः धनेन मम चिन्ता विस्मृता; भगवतः धनेन मम संशयः निवृत्तः।
भगवतः धनात् नव निधिः मया लब्धः; भगवतः सत्यं तत्त्वं मम हस्ते आगतं। ||३||
कियत् अपि खादामि व्यययामि च एतत् धनं न क्षीणं भवति; इह परं च मया सह तिष्ठति।
निधिं भारयन् गुरुनानकेन दत्तं, एतत् मनः भगवतः प्रेम्णा ओतप्रोतम् अस्ति। ||४||२||३||
गूजरी, पञ्चम मेहलः १.
तं स्मरन् सर्वाणि पापानि मेट्यन्ते, एकजन्मः च तारिताः भवन्ति।
अतः सततं भगवन्तं हरं हरं ध्यायन्तु; तस्य अन्त्यः सीमा वा नास्ति। ||१||
एषा तव मातुः आशा प्रार्थना च पुत्र ।
यत् त्वं भगवन्तं हरं हरं क्षणमपि न विस्मरसि। विश्वेश्वरे सदा स्फुरतु । ||१||विराम||
सत्यगुरुः दयालुः भवतु, सन्तसमाजं च भवतः प्रेम करोतु।
परमेश्वरेण गौरवस्य रक्षणं ते वस्त्रं भवतु, तस्य स्तुतिगानं च ते भोजनं भवतु। ||२||
अतः अम्ब्रोसियल अमृतं सदा पिबन्तु; चिरं जीवतु, भगवतः ध्यानस्मरणं च ते अनन्तं आनन्दं ददातु।
आनन्दः प्रीतिश्च ते सन्तु; आशाः सिद्ध्यन्तु, चिन्ताभिः कदापि न व्याकुलाः मा भूत् । ||३||
भृङ्गमिदं ते मनः भृङ्गं भवतु, भगवतः पादौ पद्मपुष्पं भवतु।
भृत्य नानकः वदति, तेषु मनः संलग्नं कुरु, वर्षाबिन्दुं प्राप्य गीतपक्षी इव प्रफुल्लयतु। ||४||३||४||
गूजरी, पञ्चम मेहलः १.
सः पश्चिमं गन्तुं निश्चयं करोति, परन्तु भगवान् तं पूर्वदिशि दूरं नयति ।
क्षणमात्रेण सः स्थापयति विस्थापयति च; सः सर्वान् विषयान् स्वहस्ते धारयति। ||१||
चतुरतायाः किमपि उपयोगः नास्ति ।
यत् मम प्रभुः गुरुः च सम्यक् मन्यते - तत् एव भवति। ||१||विराम||
भूमिप्राप्त्यर्थसञ्चयकामायां तस्य निःश्वासः पलायते ।
सः स्वस्य सर्वाणि सेनाः, सहायकाः, भृत्यः च त्यक्तव्याः; उत्थाय सः मृत्युनगरं प्रति गच्छति। ||२||
अद्वितीयं मन्यमानः हठिचित्ते लप्यते, आत्मानं च दर्शयति ।
तत् अन्नं निर्दोषजनैः निन्दितं परित्यक्तं च भक्षयति पुनः पुनः। ||३||
यस्य भगवता स्वाभाविकं दयां करोति, तस्य मृत्युपाशः छिन्नः अस्ति।
कथयति नानकः, यः सिद्धगुरुं मिलति, सः गृहस्थः अपि च त्यागवान् इति उत्सवः भवति। ||४||४||५||
गूजरी, पञ्चम मेहलः १.
ये विनम्राः नाम निधिं भगवतः नाम जपन्ति, तेषां बन्धनं भग्नं भवति।
मैथुनकामा, क्रोधः, मायाविषं, अहङ्कारः च - ते एतेभ्यः क्लेशेभ्यः मुक्ताः भवन्ति। ||१||
यः साधसंगत इति पवित्रसङ्घं सम्मिलितः भूत्वा भगवतः स्तुतिं जपति ।
मनः शुद्धं करोति, गुरुप्रसादेन, सर्वानन्दानन्दं च लभते। ||१||विराम||
भगवता यत्किमपि करोति तत् सद्भूतं पश्यति; तादृशं भक्तिसेवां करोति।
सः मित्राणि शत्रून् च सर्वान् समानान् पश्यति; इति योगमार्गस्य चिह्नम्। ||२||
सर्वस्थानानि पूर्णतया पूरयति सर्वव्यापी भगवान्; किमर्थं अन्यत्र गमिष्यामि ?
सः एकैकस्य हृदयस्य अन्तः व्याप्तः व्याप्तः च अस्ति; अहं तस्य प्रेम्णि निमग्नः अस्मि, तस्य प्रेम्णः वर्णेन रञ्जितः अस्मि। ||३||
यदा विश्वेश्वरः दयालुः दयालुः भवति तदा निर्भयस्य गृहं प्रविशति ।