यत्र विश्वेश्वरस्य दासाः तिष्ठन्ति।
ईश्वरः जगतः प्रभुः प्रसन्नः सन्तुष्टः च मयि |
एतावता आयुषः तेन सह मम विसंगतिः समाप्तः। ||५||
होमहोमा पवित्रोत्सवः, उल्टा देहेन सह तीव्रध्यानानि, पूजासेवाः
पुण्यतीर्थेषु च कोटिशोधनस्नानानि कृत्वा
- एतेषां सर्वेषां पुण्यं क्षणमात्रमपि भगवतः चरणकमलस्य हृदयस्य अन्तः निहितं कृत्वा प्राप्यते।
ध्यात्वा विश्वेश्वरं सर्वं कार्याणि निराकृतानि भवन्ति । ||६||
ईश्वरस्य स्थानं उच्चतमं भवति।
भगवतः विनयशीलाः सेवकाः सहजतया तस्मिन् एव ध्यानं केन्द्रीकुर्वन्ति।
भगवतः दासानां दासानां रजः स्पृहामि।
मम प्रियः प्रभुः सर्वशक्तयः आक्रान्तः अस्ति। ||७||
मम प्रियेश्वरः माता पिता च सदा समीपतः।
हे मम मित्रं सहचरं च मम विश्वस्तं समर्थनम्।
ईश्वरः स्वदासान् हस्तेन गृहीत्वा स्वस्य करोति।
नानकः गुणनिधिं भगवन्तं ध्यात्वा जीवति। ||८||३||२||७||१२||
बिभास, प्रभाती, भक्त का वचन कबीर जी:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
मृत्योः पुनर्जन्मभयानि मम उद्विग्नानि अपहृतानि।
आकाशेश्वरः मयि स्वस्य प्रेमं दर्शितवान्। ||१||
दिव्यं ज्योतिः प्रभातम् अन्धकारं च निवृत्तम्।
भगवन्तं चिन्तयन् मया तस्य नामरत्नं लब्धम् । ||१||विराम||
वेदना दूरं धावति तस्मात् स्थानात् यत्र आनन्दः अस्ति।
मनसः मणिः केन्द्रितः भवति, यथार्थस्य सारस्य अनुकूलः च भवति । ||२||
यत्किमपि भवति तत् तव इच्छाप्रीतेन।
यः एतत् अवगच्छति, सः सहजतया भगवति विलीनः भवति। ||३||
कथयति कबीरः मम पापानि निर्मूलितानि।
मम मनः जगतः जीवने भगवते विलीनम् अस्ति। ||४||१||
प्रभातीः १.
यदि भगवान् अल्लाहः केवलं मस्जिदे एव निवसति तर्हि शेषः जगत् कस्य अस्ति?
हिन्दुनां मते भगवतः नाम मूर्तियां तिष्ठति, परन्तु एतेषु द्वयोः अपि दावयोः सत्यं नास्ति । ||१||
हे अल्लाह, हे राम, अहं तव नाम्ना जीवामि।
कृपां कुरु मे गुरु । ||१||विराम||
दक्षिणभूमिषु हिन्दुनां देवः, पश्चिमे मुसलमानानां देवः च निवसति ।
अतः हृदये अन्वेषणं कुर्वन्तु - हृदयस्य हृदयं गभीरं पश्यन्तु; एतत् गृहं स्थानं च यत्र ईश्वरः निवसति। ||२||
ब्राह्मणाः वर्षे चतुर्विंशतिः उपवासाः कुर्वन्ति, मुसलमाना: रमजानमासे उपवासं कुर्वन्ति ।
मुसलमाना: एकादशमासान् विनियोजयन्ति, निधिः केवलं एकस्मिन् मासे एव इति दावान् कुर्वन्ति। ||३||
उड़ीसायां स्नानस्य किं प्रयोजनम् ? मस्जिदे मुसलमाना: शिरः किमर्थं नमन्ति ?
यदि कस्यचित् हृदये वञ्चना भवति तर्हि तस्य प्रार्थनायाः किं लाभः । तस्य च मक्कायात्रायाः किं लाभः ? ||४||
एतान् सर्वान् स्त्रीपुरुषान् त्वया कल्पयसि भगवन् | एतानि सर्वाणि तव रूपाणि सन्ति।
कबीरः ईश्वरस्य अल्लाहस्य रामस्य बालकः अस्ति। सर्वे गुरुः भविष्यद्वादिनो मम एव सन्ति। ||५||
कथयति कबीरः शृणुत हे स्त्रीपुरुषाः एकस्य अभयारण्यम् अन्वेष्यताम्।
नाम जपे मर्त्याः त्वं ध्रुवं पारं वहिष्यसि । ||६||२||
प्रभातीः १.
प्रथमं अल्लाहः प्रकाशस्य निर्माणं कृतवान्; ततः सृष्टिशक्त्या सर्वान् मर्त्यजीवान् अकरोत्।
एकप्रकाशात् सर्वं जगत् प्रवहति स्म । अतः कः सत्, कः दुष्टः ? ||१||