श्री गुरु ग्रन्थ साहिबः

पुटः - 1349


ਜਹ ਸੇਵਕ ਗੋਪਾਲ ਗੁਸਾਈ ॥
जह सेवक गोपाल गुसाई ॥

यत्र विश्वेश्वरस्य दासाः तिष्ठन्ति।

ਪ੍ਰਭ ਸੁਪ੍ਰਸੰਨ ਭਏ ਗੋਪਾਲ ॥
प्रभ सुप्रसंन भए गोपाल ॥

ईश्वरः जगतः प्रभुः प्रसन्नः सन्तुष्टः च मयि |

ਜਨਮ ਜਨਮ ਕੇ ਮਿਟੇ ਬਿਤਾਲ ॥੫॥
जनम जनम के मिटे बिताल ॥५॥

एतावता आयुषः तेन सह मम विसंगतिः समाप्तः। ||५||

ਹੋਮ ਜਗ ਉਰਧ ਤਪ ਪੂਜਾ ॥
होम जग उरध तप पूजा ॥

होमहोमा पवित्रोत्सवः, उल्टा देहेन सह तीव्रध्यानानि, पूजासेवाः

ਕੋਟਿ ਤੀਰਥ ਇਸਨਾਨੁ ਕਰੀਜਾ ॥
कोटि तीरथ इसनानु करीजा ॥

पुण्यतीर्थेषु च कोटिशोधनस्नानानि कृत्वा

ਚਰਨ ਕਮਲ ਨਿਮਖ ਰਿਦੈ ਧਾਰੇ ॥
चरन कमल निमख रिदै धारे ॥

- एतेषां सर्वेषां पुण्यं क्षणमात्रमपि भगवतः चरणकमलस्य हृदयस्य अन्तः निहितं कृत्वा प्राप्यते।

ਗੋਬਿੰਦ ਜਪਤ ਸਭਿ ਕਾਰਜ ਸਾਰੇ ॥੬॥
गोबिंद जपत सभि कारज सारे ॥६॥

ध्यात्वा विश्वेश्वरं सर्वं कार्याणि निराकृतानि भवन्ति । ||६||

ਊਚੇ ਤੇ ਊਚਾ ਪ੍ਰਭ ਥਾਨੁ ॥
ऊचे ते ऊचा प्रभ थानु ॥

ईश्वरस्य स्थानं उच्चतमं भवति।

ਹਰਿ ਜਨ ਲਾਵਹਿ ਸਹਜਿ ਧਿਆਨੁ ॥
हरि जन लावहि सहजि धिआनु ॥

भगवतः विनयशीलाः सेवकाः सहजतया तस्मिन् एव ध्यानं केन्द्रीकुर्वन्ति।

ਦਾਸ ਦਾਸਨ ਕੀ ਬਾਂਛਉ ਧੂਰਿ ॥
दास दासन की बांछउ धूरि ॥

भगवतः दासानां दासानां रजः स्पृहामि।

ਸਰਬ ਕਲਾ ਪ੍ਰੀਤਮ ਭਰਪੂਰਿ ॥੭॥
सरब कला प्रीतम भरपूरि ॥७॥

मम प्रियः प्रभुः सर्वशक्तयः आक्रान्तः अस्ति। ||७||

ਮਾਤ ਪਿਤਾ ਹਰਿ ਪ੍ਰੀਤਮੁ ਨੇਰਾ ॥
मात पिता हरि प्रीतमु नेरा ॥

मम प्रियेश्वरः माता पिता च सदा समीपतः।

ਮੀਤ ਸਾਜਨ ਭਰਵਾਸਾ ਤੇਰਾ ॥
मीत साजन भरवासा तेरा ॥

हे मम मित्रं सहचरं च मम विश्वस्तं समर्थनम्।

ਕਰੁ ਗਹਿ ਲੀਨੇ ਅਪੁਨੇ ਦਾਸ ॥
करु गहि लीने अपुने दास ॥

ईश्वरः स्वदासान् हस्तेन गृहीत्वा स्वस्य करोति।

ਜਪਿ ਜੀਵੈ ਨਾਨਕੁ ਗੁਣਤਾਸ ॥੮॥੩॥੨॥੭॥੧੨॥
जपि जीवै नानकु गुणतास ॥८॥३॥२॥७॥१२॥

नानकः गुणनिधिं भगवन्तं ध्यात्वा जीवति। ||८||३||२||७||१२||

ਬਿਭਾਸ ਪ੍ਰਭਾਤੀ ਬਾਣੀ ਭਗਤ ਕਬੀਰ ਜੀ ਕੀ ॥
बिभास प्रभाती बाणी भगत कबीर जी की ॥

बिभास, प्रभाती, भक्त का वचन कबीर जी:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮਰਨ ਜੀਵਨ ਕੀ ਸੰਕਾ ਨਾਸੀ ॥
मरन जीवन की संका नासी ॥

मृत्योः पुनर्जन्मभयानि मम उद्विग्नानि अपहृतानि।

ਆਪਨ ਰੰਗਿ ਸਹਜ ਪਰਗਾਸੀ ॥੧॥
आपन रंगि सहज परगासी ॥१॥

आकाशेश्वरः मयि स्वस्य प्रेमं दर्शितवान्। ||१||

ਪ੍ਰਗਟੀ ਜੋਤਿ ਮਿਟਿਆ ਅੰਧਿਆਰਾ ॥
प्रगटी जोति मिटिआ अंधिआरा ॥

दिव्यं ज्योतिः प्रभातम् अन्धकारं च निवृत्तम्।

ਰਾਮ ਰਤਨੁ ਪਾਇਆ ਕਰਤ ਬੀਚਾਰਾ ॥੧॥ ਰਹਾਉ ॥
राम रतनु पाइआ करत बीचारा ॥१॥ रहाउ ॥

भगवन्तं चिन्तयन् मया तस्य नामरत्नं लब्धम् । ||१||विराम||

ਜਹ ਅਨੰਦੁ ਦੁਖੁ ਦੂਰਿ ਪਇਆਨਾ ॥
जह अनंदु दुखु दूरि पइआना ॥

वेदना दूरं धावति तस्मात् स्थानात् यत्र आनन्दः अस्ति।

ਮਨੁ ਮਾਨਕੁ ਲਿਵ ਤਤੁ ਲੁਕਾਨਾ ॥੨॥
मनु मानकु लिव ततु लुकाना ॥२॥

मनसः मणिः केन्द्रितः भवति, यथार्थस्य सारस्य अनुकूलः च भवति । ||२||

ਜੋ ਕਿਛੁ ਹੋਆ ਸੁ ਤੇਰਾ ਭਾਣਾ ॥
जो किछु होआ सु तेरा भाणा ॥

यत्किमपि भवति तत् तव इच्छाप्रीतेन।

ਜੋ ਇਵ ਬੂਝੈ ਸੁ ਸਹਜਿ ਸਮਾਣਾ ॥੩॥
जो इव बूझै सु सहजि समाणा ॥३॥

यः एतत् अवगच्छति, सः सहजतया भगवति विलीनः भवति। ||३||

ਕਹਤੁ ਕਬੀਰੁ ਕਿਲਬਿਖ ਗਏ ਖੀਣਾ ॥
कहतु कबीरु किलबिख गए खीणा ॥

कथयति कबीरः मम पापानि निर्मूलितानि।

ਮਨੁ ਭਇਆ ਜਗਜੀਵਨ ਲੀਣਾ ॥੪॥੧॥
मनु भइआ जगजीवन लीणा ॥४॥१॥

मम मनः जगतः जीवने भगवते विलीनम् अस्ति। ||४||१||

ਪ੍ਰਭਾਤੀ ॥
प्रभाती ॥

प्रभातीः १.

ਅਲਹੁ ਏਕੁ ਮਸੀਤਿ ਬਸਤੁ ਹੈ ਅਵਰੁ ਮੁਲਖੁ ਕਿਸੁ ਕੇਰਾ ॥
अलहु एकु मसीति बसतु है अवरु मुलखु किसु केरा ॥

यदि भगवान् अल्लाहः केवलं मस्जिदे एव निवसति तर्हि शेषः जगत् कस्य अस्ति?

ਹਿੰਦੂ ਮੂਰਤਿ ਨਾਮ ਨਿਵਾਸੀ ਦੁਹ ਮਹਿ ਤਤੁ ਨ ਹੇਰਾ ॥੧॥
हिंदू मूरति नाम निवासी दुह महि ततु न हेरा ॥१॥

हिन्दुनां मते भगवतः नाम मूर्तियां तिष्ठति, परन्तु एतेषु द्वयोः अपि दावयोः सत्यं नास्ति । ||१||

ਅਲਹ ਰਾਮ ਜੀਵਉ ਤੇਰੇ ਨਾਈ ॥
अलह राम जीवउ तेरे नाई ॥

हे अल्लाह, हे राम, अहं तव नाम्ना जीवामि।

ਤੂ ਕਰਿ ਮਿਹਰਾਮਤਿ ਸਾਈ ॥੧॥ ਰਹਾਉ ॥
तू करि मिहरामति साई ॥१॥ रहाउ ॥

कृपां कुरु मे गुरु । ||१||विराम||

ਦਖਨ ਦੇਸਿ ਹਰੀ ਕਾ ਬਾਸਾ ਪਛਿਮਿ ਅਲਹ ਮੁਕਾਮਾ ॥
दखन देसि हरी का बासा पछिमि अलह मुकामा ॥

दक्षिणभूमिषु हिन्दुनां देवः, पश्चिमे मुसलमानानां देवः च निवसति ।

ਦਿਲ ਮਹਿ ਖੋਜਿ ਦਿਲੈ ਦਿਲਿ ਖੋਜਹੁ ਏਹੀ ਠਉਰ ਮੁਕਾਮਾ ॥੨॥
दिल महि खोजि दिलै दिलि खोजहु एही ठउर मुकामा ॥२॥

अतः हृदये अन्वेषणं कुर्वन्तु - हृदयस्य हृदयं गभीरं पश्यन्तु; एतत् गृहं स्थानं च यत्र ईश्वरः निवसति। ||२||

ਬ੍ਰਹਮਨ ਗਿਆਸ ਕਰਹਿ ਚਉਬੀਸਾ ਕਾਜੀ ਮਹ ਰਮਜਾਨਾ ॥
ब्रहमन गिआस करहि चउबीसा काजी मह रमजाना ॥

ब्राह्मणाः वर्षे चतुर्विंशतिः उपवासाः कुर्वन्ति, मुसलमाना: रमजानमासे उपवासं कुर्वन्ति ।

ਗਿਆਰਹ ਮਾਸ ਪਾਸ ਕੈ ਰਾਖੇ ਏਕੈ ਮਾਹਿ ਨਿਧਾਨਾ ॥੩॥
गिआरह मास पास कै राखे एकै माहि निधाना ॥३॥

मुसलमाना: एकादशमासान् विनियोजयन्ति, निधिः केवलं एकस्मिन् मासे एव इति दावान् कुर्वन्ति। ||३||

ਕਹਾ ਉਡੀਸੇ ਮਜਨੁ ਕੀਆ ਕਿਆ ਮਸੀਤਿ ਸਿਰੁ ਨਾਂਏਂ ॥
कहा उडीसे मजनु कीआ किआ मसीति सिरु नांएं ॥

उड़ीसायां स्नानस्य किं प्रयोजनम् ? मस्जिदे मुसलमाना: शिरः किमर्थं नमन्ति ?

ਦਿਲ ਮਹਿ ਕਪਟੁ ਨਿਵਾਜ ਗੁਜਾਰੈ ਕਿਆ ਹਜ ਕਾਬੈ ਜਾਂਏਂ ॥੪॥
दिल महि कपटु निवाज गुजारै किआ हज काबै जांएं ॥४॥

यदि कस्यचित् हृदये वञ्चना भवति तर्हि तस्य प्रार्थनायाः किं लाभः । तस्य च मक्कायात्रायाः किं लाभः ? ||४||

ਏਤੇ ਅਉਰਤ ਮਰਦਾ ਸਾਜੇ ਏ ਸਭ ਰੂਪ ਤੁਮੑਾਰੇ ॥
एते अउरत मरदा साजे ए सभ रूप तुमारे ॥

एतान् सर्वान् स्त्रीपुरुषान् त्वया कल्पयसि भगवन् | एतानि सर्वाणि तव रूपाणि सन्ति।

ਕਬੀਰੁ ਪੂੰਗਰਾ ਰਾਮ ਅਲਹ ਕਾ ਸਭ ਗੁਰ ਪੀਰ ਹਮਾਰੇ ॥੫॥
कबीरु पूंगरा राम अलह का सभ गुर पीर हमारे ॥५॥

कबीरः ईश्वरस्य अल्लाहस्य रामस्य बालकः अस्ति। सर्वे गुरुः भविष्यद्वादिनो मम एव सन्ति। ||५||

ਕਹਤੁ ਕਬੀਰੁ ਸੁਨਹੁ ਨਰ ਨਰਵੈ ਪਰਹੁ ਏਕ ਕੀ ਸਰਨਾ ॥
कहतु कबीरु सुनहु नर नरवै परहु एक की सरना ॥

कथयति कबीरः शृणुत हे स्त्रीपुरुषाः एकस्य अभयारण्यम् अन्वेष्यताम्।

ਕੇਵਲ ਨਾਮੁ ਜਪਹੁ ਰੇ ਪ੍ਰਾਨੀ ਤਬ ਹੀ ਨਿਹਚੈ ਤਰਨਾ ॥੬॥੨॥
केवल नामु जपहु रे प्रानी तब ही निहचै तरना ॥६॥२॥

नाम जपे मर्त्याः त्वं ध्रुवं पारं वहिष्यसि । ||६||२||

ਪ੍ਰਭਾਤੀ ॥
प्रभाती ॥

प्रभातीः १.

ਅਵਲਿ ਅਲਹ ਨੂਰੁ ਉਪਾਇਆ ਕੁਦਰਤਿ ਕੇ ਸਭ ਬੰਦੇ ॥
अवलि अलह नूरु उपाइआ कुदरति के सभ बंदे ॥

प्रथमं अल्लाहः प्रकाशस्य निर्माणं कृतवान्; ततः सृष्टिशक्त्या सर्वान् मर्त्यजीवान् अकरोत्।

ਏਕ ਨੂਰ ਤੇ ਸਭੁ ਜਗੁ ਉਪਜਿਆ ਕਉਨ ਭਲੇ ਕੋ ਮੰਦੇ ॥੧॥
एक नूर ते सभु जगु उपजिआ कउन भले को मंदे ॥१॥

एकप्रकाशात् सर्वं जगत् प्रवहति स्म । अतः कः सत्, कः दुष्टः ? ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430