राग नट नारायण, चतुर्थ मेहल: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.
भगवतः नाम जपं मनसि अहोरात्रम् |
असंख्यजन्मनि कृतानि कोटिकोटिपापदोषाणि सर्वाणि त्यक्त्वा प्रेषितानि भविष्यन्ति। ||१||विराम||
ये भगवतः नाम हर हर इति जपन्ति, आराधनेन च पूजयन्ति, प्रेम्णा सेवन्ते, ते प्रामाणिकाः भवन्ति।
तेषां पापानि सर्वाणि मेट्यन्ते यथा जलं मलं प्रक्षालति । ||१||
स जीवः क्षणं प्रतिक्षणं भगवतः स्तुतिं गायति सः मुखेन भगवतः नाम जपति।
मुहूर्तेन मुहूर्तेन भगवान् तं देहग्रामस्य पञ्च असाध्यरोगान् मुञ्चति। ||२||
अतीव भाग्यवन्तः ये भगवतः नाम ध्यायन्ति; ते एव भगवतः भक्ताः सन्ति।
संगतं, सङ्घं याचयामि; हे देव तैः सह मम आशीर्वादं ददातु। अहं मूर्खः, मूर्खः च - कृपया मां तारयतु! ||३||
दयायाः प्रसादस्य च वर्षणं कुरु लोकजीवने; त्राहि मां, अहं तव अभयारण्यम् अन्वेषयामि।
सेवकः नानकः तव अभयारण्ये प्रविष्टः; हे भगवन् मम मानं रक्षतु ! ||४||१||
नट्, चतुर्थ मेहलः : १.
ध्यायन्तः तस्य विनयशीलाः सेवकाः भगवतः नामेन सह मिश्रिताः भवन्ति।
भगवतः नाम जपन् गुरुशिक्षां अनुसृत्य भगवान् तेषां उपरि स्वस्य कृपां वर्षयति। ||१||विराम||
अस्माकं प्रभुः गुरुः हरः हरः दुर्गमः अगाहः च अस्ति। ध्यात्वा तस्य विनयशीलः सेवकः जलेन सह जलवत् ।
भगवतः सन्तैः सह मिलित्वा मया भगवतः उदात्ततत्त्वं प्राप्तम्। अहं यज्ञः, तस्य विनयशीलानाम् भृत्यानां यज्ञः अस्मि। ||१||
भगवतः विनयशीलः सेवकः परमात्मनः नाम स्तुतिं गायति, सर्वं दारिद्र्यं दुःखं च नश्यति।
शरीरान्तर्गतं पञ्च दुष्टा अनियंत्रितरागाः। भगवता तान् क्षणमात्रेण नाशयति। ||२||
भगवतः साधुः मनसि भगवन्तं प्रेम करोति, यथा पद्मपुष्पं चन्द्रं प्रेक्षते।
मेघाः नीचाः लम्बन्ते, मेघाः मेघाः कम्पन्ते, मयूर इव आनन्देन नृत्यति मनः। ||३||
मम भगवता गुरुः च एतत् आकांक्षा मयि स्थापितवान्; अहं भगवन्तं दृष्ट्वा मिलित्वा च जीवामि।
सेवकः नानकः भगवतः मद्यस्य व्यसनं करोति; भगवता सह मिलित्वा सः उदात्तं आनन्दं प्राप्नोति। ||४||२||
नट्, चतुर्थ मेहलः : १.
हर हर एकमित्रं जपस्व भगवतः नाम जप।