श्री गुरु ग्रन्थ साहिबः

पुटः - 277


ਅੰਤੁ ਨਹੀ ਕਿਛੁ ਪਾਰਾਵਾਰਾ ॥
अंतु नही किछु पारावारा ॥

तस्य अन्त्यः सीमा वा नास्ति।

ਹੁਕਮੇ ਧਾਰਿ ਅਧਰ ਰਹਾਵੈ ॥
हुकमे धारि अधर रहावै ॥

स्वक्रमेण पृथिवीं स्थापयति, असमर्थितं च पालयति ।

ਹੁਕਮੇ ਉਪਜੈ ਹੁਕਮਿ ਸਮਾਵੈ ॥
हुकमे उपजै हुकमि समावै ॥

तस्य आदेशेन जगत् निर्मितम्; तस्य आदेशेन पुनः तस्मिन् विलीयते।

ਹੁਕਮੇ ਊਚ ਨੀਚ ਬਿਉਹਾਰ ॥
हुकमे ऊच नीच बिउहार ॥

तस्य आदेशेन कस्यचित् व्यवसायः उच्चः न्यूनः वा भवति।

ਹੁਕਮੇ ਅਨਿਕ ਰੰਗ ਪਰਕਾਰ ॥
हुकमे अनिक रंग परकार ॥

तस्य आदेशेन एतावन्तः वर्णाः रूपाणि च सन्ति।

ਕਰਿ ਕਰਿ ਦੇਖੈ ਅਪਨੀ ਵਡਿਆਈ ॥
करि करि देखै अपनी वडिआई ॥

सृष्टिं सृष्ट्वा स्वमाहात्म्यं पश्यति।

ਨਾਨਕ ਸਭ ਮਹਿ ਰਹਿਆ ਸਮਾਈ ॥੧॥
नानक सभ महि रहिआ समाई ॥१॥

सर्वेषु व्याप्तः नानक । ||१||

ਪ੍ਰਭ ਭਾਵੈ ਮਾਨੁਖ ਗਤਿ ਪਾਵੈ ॥
प्रभ भावै मानुख गति पावै ॥

यदि ईश्वरं प्रीणति तर्हि मोक्षं लभते।

ਪ੍ਰਭ ਭਾਵੈ ਤਾ ਪਾਥਰ ਤਰਾਵੈ ॥
प्रभ भावै ता पाथर तरावै ॥

यदि ईश्वरं प्रीणति तर्हि शिलाः अपि तरितुं शक्नुवन्ति।

ਪ੍ਰਭ ਭਾਵੈ ਬਿਨੁ ਸਾਸ ਤੇ ਰਾਖੈ ॥
प्रभ भावै बिनु सास ते राखै ॥

यदि ईश्वरं प्रीणति तर्हि शरीरं रक्षितं भवति, जीवनस्य प्राणा विना अपि।

ਪ੍ਰਭ ਭਾਵੈ ਤਾ ਹਰਿ ਗੁਣ ਭਾਖੈ ॥
प्रभ भावै ता हरि गुण भाखै ॥

यदि ईश्वरं प्रीणति तर्हि भगवतः महिमा स्तुतिं जपेत्।

ਪ੍ਰਭ ਭਾਵੈ ਤਾ ਪਤਿਤ ਉਧਾਰੈ ॥
प्रभ भावै ता पतित उधारै ॥

यदि ईश्वरं प्रीणति तर्हि पापिनः अपि उद्धारं प्राप्नुवन्ति।

ਆਪਿ ਕਰੈ ਆਪਨ ਬੀਚਾਰੈ ॥
आपि करै आपन बीचारै ॥

स्वयं करोति, स्वयं च चिन्तयति।

ਦੁਹਾ ਸਿਰਿਆ ਕਾ ਆਪਿ ਸੁਆਮੀ ॥
दुहा सिरिआ का आपि सुआमी ॥

सः एव उभयलोकस्य स्वामी अस्ति।

ਖੇਲੈ ਬਿਗਸੈ ਅੰਤਰਜਾਮੀ ॥
खेलै बिगसै अंतरजामी ॥

क्रीडति स च रमते; सः अन्तः-ज्ञः, हृदयानाम् अन्वेषकः अस्ति।

ਜੋ ਭਾਵੈ ਸੋ ਕਾਰ ਕਰਾਵੈ ॥
जो भावै सो कार करावै ॥

यथा इच्छति तथा कर्माणि कारयति।

ਨਾਨਕ ਦ੍ਰਿਸਟੀ ਅਵਰੁ ਨ ਆਵੈ ॥੨॥
नानक द्रिसटी अवरु न आवै ॥२॥

नानकः तस्मात् परं न पश्यति। ||२||

ਕਹੁ ਮਾਨੁਖ ਤੇ ਕਿਆ ਹੋਇ ਆਵੈ ॥
कहु मानुख ते किआ होइ आवै ॥

ब्रूहि - मर्त्यमात्रः किं कर्तुं शक्नोति ?

ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋਈ ਕਰਾਵੈ ॥
जो तिसु भावै सोई करावै ॥

यत्किमपि ईश्वरं प्रीणयति तत् एव अस्मान् कर्तुं प्रेरयति।

ਇਸ ਕੈ ਹਾਥਿ ਹੋਇ ਤਾ ਸਭੁ ਕਿਛੁ ਲੇਇ ॥
इस कै हाथि होइ ता सभु किछु लेइ ॥

यदि अस्माकं हस्ते स्यात् तर्हि वयं सर्वं गृह्णामः।

ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋਈ ਕਰੇਇ ॥
जो तिसु भावै सोई करेइ ॥

यद् ईश्वरं प्रीणयति - तदेव करोति।

ਅਨਜਾਨਤ ਬਿਖਿਆ ਮਹਿ ਰਚੈ ॥
अनजानत बिखिआ महि रचै ॥

अज्ञानद्वारा जनाः भ्रष्टाचारे मग्नाः भवन्ति ।

ਜੇ ਜਾਨਤ ਆਪਨ ਆਪ ਬਚੈ ॥
जे जानत आपन आप बचै ॥

यदि ते अधिकं जानन्ति स्म तर्हि ते आत्मनः उद्धारं करिष्यन्ति स्म।

ਭਰਮੇ ਭੂਲਾ ਦਹ ਦਿਸਿ ਧਾਵੈ ॥
भरमे भूला दह दिसि धावै ॥

संशयमोहिताः दश दिक्षु भ्रमन्ति ते ।

ਨਿਮਖ ਮਾਹਿ ਚਾਰਿ ਕੁੰਟ ਫਿਰਿ ਆਵੈ ॥
निमख माहि चारि कुंट फिरि आवै ॥

क्षणमात्रेण तेषां मनः संसारस्य चतुर्कोणं परितः गत्वा पुनः आगच्छति ।

ਕਰਿ ਕਿਰਪਾ ਜਿਸੁ ਅਪਨੀ ਭਗਤਿ ਦੇਇ ॥
करि किरपा जिसु अपनी भगति देइ ॥

येषां भगवता करुणापूर्वकं भक्तिपूजनेन आशीर्वादः

ਨਾਨਕ ਤੇ ਜਨ ਨਾਮਿ ਮਿਲੇਇ ॥੩॥
नानक ते जन नामि मिलेइ ॥३॥

- हे नानक, ते नामे लीनाः भवन्ति। ||३||

ਖਿਨ ਮਹਿ ਨੀਚ ਕੀਟ ਕਉ ਰਾਜ ॥
खिन महि नीच कीट कउ राज ॥

क्षणमात्रेण नीचकृमिः राजा परिणमति ।

ਪਾਰਬ੍ਰਹਮ ਗਰੀਬ ਨਿਵਾਜ ॥
पारब्रहम गरीब निवाज ॥

विनयानां रक्षकः परमेश्वरः।

ਜਾ ਕਾ ਦ੍ਰਿਸਟਿ ਕਛੂ ਨ ਆਵੈ ॥
जा का द्रिसटि कछू न आवै ॥

अदृष्टोऽपि यः सर्वथा न दृष्टः ।

ਤਿਸੁ ਤਤਕਾਲ ਦਹ ਦਿਸ ਪ੍ਰਗਟਾਵੈ ॥
तिसु ततकाल दह दिस प्रगटावै ॥

दशदिक्षु क्षणात्प्रसिद्धः भवति।

ਜਾ ਕਉ ਅਪੁਨੀ ਕਰੈ ਬਖਸੀਸ ॥
जा कउ अपुनी करै बखसीस ॥

स च यस्मै आशिषं प्रयच्छति

ਤਾ ਕਾ ਲੇਖਾ ਨ ਗਨੈ ਜਗਦੀਸ ॥
ता का लेखा न गनै जगदीस ॥

जगतः प्रभुः तं न धारयति।

ਜੀਉ ਪਿੰਡੁ ਸਭ ਤਿਸ ਕੀ ਰਾਸਿ ॥
जीउ पिंडु सभ तिस की रासि ॥

आत्मा शरीरं च सर्वं तस्य सम्पत्तिः।

ਘਟਿ ਘਟਿ ਪੂਰਨ ਬ੍ਰਹਮ ਪ੍ਰਗਾਸ ॥
घटि घटि पूरन ब्रहम प्रगास ॥

प्रत्येकं हृदयं सिद्धेश्वरेश्वरेण प्रकाशितं भवति।

ਅਪਨੀ ਬਣਤ ਆਪਿ ਬਨਾਈ ॥
अपनी बणत आपि बनाई ॥

सः स्वयमेव स्वस्य हस्तकर्मणां स्वरूपं कृतवान् ।

ਨਾਨਕ ਜੀਵੈ ਦੇਖਿ ਬਡਾਈ ॥੪॥
नानक जीवै देखि बडाई ॥४॥

नानकः तस्य माहात्म्यं दृष्ट्वा जीवति। ||४||

ਇਸ ਕਾ ਬਲੁ ਨਾਹੀ ਇਸੁ ਹਾਥ ॥
इस का बलु नाही इसु हाथ ॥

मर्त्यानां हस्ते शक्तिः नास्ति;

ਕਰਨ ਕਰਾਵਨ ਸਰਬ ਕੋ ਨਾਥ ॥
करन करावन सरब को नाथ ॥

कर्ता, कारणहेतुः सर्वेषां प्रभुः।

ਆਗਿਆਕਾਰੀ ਬਪੁਰਾ ਜੀਉ ॥
आगिआकारी बपुरा जीउ ॥

असहायः सत्त्वाः तस्य आज्ञावशाः भवन्ति।

ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋਈ ਫੁਨਿ ਥੀਉ ॥
जो तिसु भावै सोई फुनि थीउ ॥

यत् तस्य प्रीतिः भवति, तत् अन्ते भवति।

ਕਬਹੂ ਊਚ ਨੀਚ ਮਹਿ ਬਸੈ ॥
कबहू ऊच नीच महि बसै ॥

कदाचित्, ते उत्कर्षे तिष्ठन्ति; कदाचित्, ते विषादिताः भवन्ति।

ਕਬਹੂ ਸੋਗ ਹਰਖ ਰੰਗਿ ਹਸੈ ॥
कबहू सोग हरख रंगि हसै ॥

कदाचित्, ते दुःखिताः, कदाचित् च हर्षेण, आनन्देन च हसन्ति।

ਕਬਹੂ ਨਿੰਦ ਚਿੰਦ ਬਿਉਹਾਰ ॥
कबहू निंद चिंद बिउहार ॥

कदाचित्, ते निन्दने चिन्तायां च व्यस्ताः भवन्ति।

ਕਬਹੂ ਊਭ ਅਕਾਸ ਪਇਆਲ ॥
कबहू ऊभ अकास पइआल ॥

कदाचित्, ते आकाशीय-ईथर-मध्ये उच्चाः भवन्ति, कदाचित् पातालस्य अधः प्रदेशेषु ।

ਕਬਹੂ ਬੇਤਾ ਬ੍ਰਹਮ ਬੀਚਾਰ ॥
कबहू बेता ब्रहम बीचार ॥

कदाचित्, ते ईश्वरस्य चिन्तनं जानन्ति।

ਨਾਨਕ ਆਪਿ ਮਿਲਾਵਣਹਾਰ ॥੫॥
नानक आपि मिलावणहार ॥५॥

ईश्वरः स्वयम् एव तान् स्वेन सह संयोजयति नानक। ||५||

ਕਬਹੂ ਨਿਰਤਿ ਕਰੈ ਬਹੁ ਭਾਤਿ ॥
कबहू निरति करै बहु भाति ॥

कदाचित्, ते नानाविधरूपेण नृत्यन्ति।

ਕਬਹੂ ਸੋਇ ਰਹੈ ਦਿਨੁ ਰਾਤਿ ॥
कबहू सोइ रहै दिनु राति ॥

कदाचित्, ते दिवारात्रौ सुप्ताः तिष्ठन्ति।

ਕਬਹੂ ਮਹਾ ਕ੍ਰੋਧ ਬਿਕਰਾਲ ॥
कबहू महा क्रोध बिकराल ॥

कदाचित्, ते भयानकाः भवन्ति, घोरक्रोधे।

ਕਬਹੂੰ ਸਰਬ ਕੀ ਹੋਤ ਰਵਾਲ ॥
कबहूं सरब की होत रवाल ॥

कदाचित्, ते सर्वेषां पादरजः भवन्ति।

ਕਬਹੂ ਹੋਇ ਬਹੈ ਬਡ ਰਾਜਾ ॥
कबहू होइ बहै बड राजा ॥

कदाचित्, ते महान् राजानः इति उपविशन्ति।

ਕਬਹੁ ਭੇਖਾਰੀ ਨੀਚ ਕਾ ਸਾਜਾ ॥
कबहु भेखारी नीच का साजा ॥

कदाचित्, ते नीचयाचकस्य कोटं धारयन्ति।

ਕਬਹੂ ਅਪਕੀਰਤਿ ਮਹਿ ਆਵੈ ॥
कबहू अपकीरति महि आवै ॥

कदाचित्, ते दुष्टप्रतिष्ठां प्राप्तुं आगच्छन्ति।

ਕਬਹੂ ਭਲਾ ਭਲਾ ਕਹਾਵੈ ॥
कबहू भला भला कहावै ॥

कदाचित्, ते अतीव अतीव उत्तमाः इति ज्ञायन्ते।

ਜਿਉ ਪ੍ਰਭੁ ਰਾਖੈ ਤਿਵ ਹੀ ਰਹੈ ॥
जिउ प्रभु राखै तिव ही रहै ॥

यथा ईश्वरः तान् रक्षति तथा ते तिष्ठन्ति।

ਗੁਰਪ੍ਰਸਾਦਿ ਨਾਨਕ ਸਚੁ ਕਹੈ ॥੬॥
गुरप्रसादि नानक सचु कहै ॥६॥

गुरुप्रसादेन नानक सत्यं कथ्यते। ||६||

ਕਬਹੂ ਹੋਇ ਪੰਡਿਤੁ ਕਰੇ ਬਖੵਾਨੁ ॥
कबहू होइ पंडितु करे बख्यानु ॥

कदाचित् विद्वान् इति व्याख्यानानि प्रयच्छन्ति ।

ਕਬਹੂ ਮੋਨਿਧਾਰੀ ਲਾਵੈ ਧਿਆਨੁ ॥
कबहू मोनिधारी लावै धिआनु ॥

कदाचित्, ते गहनध्याने मौनं धारयन्ति।

ਕਬਹੂ ਤਟ ਤੀਰਥ ਇਸਨਾਨ ॥
कबहू तट तीरथ इसनान ॥

कदाचित्, तीर्थस्थानेषु शुद्धिस्नानं कुर्वन्ति ।

ਕਬਹੂ ਸਿਧ ਸਾਧਿਕ ਮੁਖਿ ਗਿਆਨ ॥
कबहू सिध साधिक मुखि गिआन ॥

कदाचित् सिद्धाः साधकाः वा आध्यात्मिकं प्रज्ञां प्रयच्छन्ति।

ਕਬਹੂ ਕੀਟ ਹਸਤਿ ਪਤੰਗ ਹੋਇ ਜੀਆ ॥
कबहू कीट हसति पतंग होइ जीआ ॥

कदाचित्, ते कृमिः, गजाः, पतङ्गाः वा भवन्ति ।

ਅਨਿਕ ਜੋਨਿ ਭਰਮੈ ਭਰਮੀਆ ॥
अनिक जोनि भरमै भरमीआ ॥

असंख्यावतारेषु भ्रमन्ति भ्रमन्ति च।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430