तस्य अन्त्यः सीमा वा नास्ति।
स्वक्रमेण पृथिवीं स्थापयति, असमर्थितं च पालयति ।
तस्य आदेशेन जगत् निर्मितम्; तस्य आदेशेन पुनः तस्मिन् विलीयते।
तस्य आदेशेन कस्यचित् व्यवसायः उच्चः न्यूनः वा भवति।
तस्य आदेशेन एतावन्तः वर्णाः रूपाणि च सन्ति।
सृष्टिं सृष्ट्वा स्वमाहात्म्यं पश्यति।
सर्वेषु व्याप्तः नानक । ||१||
यदि ईश्वरं प्रीणति तर्हि मोक्षं लभते।
यदि ईश्वरं प्रीणति तर्हि शिलाः अपि तरितुं शक्नुवन्ति।
यदि ईश्वरं प्रीणति तर्हि शरीरं रक्षितं भवति, जीवनस्य प्राणा विना अपि।
यदि ईश्वरं प्रीणति तर्हि भगवतः महिमा स्तुतिं जपेत्।
यदि ईश्वरं प्रीणति तर्हि पापिनः अपि उद्धारं प्राप्नुवन्ति।
स्वयं करोति, स्वयं च चिन्तयति।
सः एव उभयलोकस्य स्वामी अस्ति।
क्रीडति स च रमते; सः अन्तः-ज्ञः, हृदयानाम् अन्वेषकः अस्ति।
यथा इच्छति तथा कर्माणि कारयति।
नानकः तस्मात् परं न पश्यति। ||२||
ब्रूहि - मर्त्यमात्रः किं कर्तुं शक्नोति ?
यत्किमपि ईश्वरं प्रीणयति तत् एव अस्मान् कर्तुं प्रेरयति।
यदि अस्माकं हस्ते स्यात् तर्हि वयं सर्वं गृह्णामः।
यद् ईश्वरं प्रीणयति - तदेव करोति।
अज्ञानद्वारा जनाः भ्रष्टाचारे मग्नाः भवन्ति ।
यदि ते अधिकं जानन्ति स्म तर्हि ते आत्मनः उद्धारं करिष्यन्ति स्म।
संशयमोहिताः दश दिक्षु भ्रमन्ति ते ।
क्षणमात्रेण तेषां मनः संसारस्य चतुर्कोणं परितः गत्वा पुनः आगच्छति ।
येषां भगवता करुणापूर्वकं भक्तिपूजनेन आशीर्वादः
- हे नानक, ते नामे लीनाः भवन्ति। ||३||
क्षणमात्रेण नीचकृमिः राजा परिणमति ।
विनयानां रक्षकः परमेश्वरः।
अदृष्टोऽपि यः सर्वथा न दृष्टः ।
दशदिक्षु क्षणात्प्रसिद्धः भवति।
स च यस्मै आशिषं प्रयच्छति
जगतः प्रभुः तं न धारयति।
आत्मा शरीरं च सर्वं तस्य सम्पत्तिः।
प्रत्येकं हृदयं सिद्धेश्वरेश्वरेण प्रकाशितं भवति।
सः स्वयमेव स्वस्य हस्तकर्मणां स्वरूपं कृतवान् ।
नानकः तस्य माहात्म्यं दृष्ट्वा जीवति। ||४||
मर्त्यानां हस्ते शक्तिः नास्ति;
कर्ता, कारणहेतुः सर्वेषां प्रभुः।
असहायः सत्त्वाः तस्य आज्ञावशाः भवन्ति।
यत् तस्य प्रीतिः भवति, तत् अन्ते भवति।
कदाचित्, ते उत्कर्षे तिष्ठन्ति; कदाचित्, ते विषादिताः भवन्ति।
कदाचित्, ते दुःखिताः, कदाचित् च हर्षेण, आनन्देन च हसन्ति।
कदाचित्, ते निन्दने चिन्तायां च व्यस्ताः भवन्ति।
कदाचित्, ते आकाशीय-ईथर-मध्ये उच्चाः भवन्ति, कदाचित् पातालस्य अधः प्रदेशेषु ।
कदाचित्, ते ईश्वरस्य चिन्तनं जानन्ति।
ईश्वरः स्वयम् एव तान् स्वेन सह संयोजयति नानक। ||५||
कदाचित्, ते नानाविधरूपेण नृत्यन्ति।
कदाचित्, ते दिवारात्रौ सुप्ताः तिष्ठन्ति।
कदाचित्, ते भयानकाः भवन्ति, घोरक्रोधे।
कदाचित्, ते सर्वेषां पादरजः भवन्ति।
कदाचित्, ते महान् राजानः इति उपविशन्ति।
कदाचित्, ते नीचयाचकस्य कोटं धारयन्ति।
कदाचित्, ते दुष्टप्रतिष्ठां प्राप्तुं आगच्छन्ति।
कदाचित्, ते अतीव अतीव उत्तमाः इति ज्ञायन्ते।
यथा ईश्वरः तान् रक्षति तथा ते तिष्ठन्ति।
गुरुप्रसादेन नानक सत्यं कथ्यते। ||६||
कदाचित् विद्वान् इति व्याख्यानानि प्रयच्छन्ति ।
कदाचित्, ते गहनध्याने मौनं धारयन्ति।
कदाचित्, तीर्थस्थानेषु शुद्धिस्नानं कुर्वन्ति ।
कदाचित् सिद्धाः साधकाः वा आध्यात्मिकं प्रज्ञां प्रयच्छन्ति।
कदाचित्, ते कृमिः, गजाः, पतङ्गाः वा भवन्ति ।
असंख्यावतारेषु भ्रमन्ति भ्रमन्ति च।