त्वां स्तुवन् सर्वं लभते; तस्मै त्वं दयां ददासि निर्मलेश्वर |
स एव सच्चः बैंकरः व्यापारी च, यः तव नाम्नः धनस्य वणिजं भारयति भगवन्।
द्वन्द्वप्रेमराशिं नष्टं भगवन्तं सर्वे स्तुवन्तु सन्ताः । ||१६||
सलोक् : १.
कबीर, जगत् म्रियते - मृत्यवे म्रियते, परन्तु कोऽपि यथार्थतया मृतः इति न जानाति।
यः म्रियते सः तादृशं मृत्युं म्रियतु, यत् तस्य पुनः मृत्योः आवश्यकता नास्ति। ||१||
तृतीय मेहलः १.
अहं किं जानामि ? कथं म्रियते ? कीदृशं मृत्युः भविष्यति ?
यदि न विस्मरामि भगवन्तं मनसा तदा मम मृत्युः सुलभः भविष्यति।
मृत्योः भयभीतः जगत्; सर्वे जीवितुं स्पृहन्ति।
गुरुप्रसादेन जीवन् म्रियते भगवतः इच्छां विज्ञायते।
तादृशमृत्युं म्रियते नानक सदा जीवति। ||२||
पौरी : १.
यदा स्वयं प्रभुः दयालुः भवति तदा भगवान् एव स्वनामजपं करोति ।
सः एव अस्मान् सत्गुरुं मिलितुं प्रेरयति, शान्तिपूर्वकं आशीर्वादं च ददाति। तस्य सेवकः भगवतः प्रीतिकरः अस्ति।
सः एव स्वभृत्यानां गौरवं रक्षति; भक्तानां पादयोः पतनं करोति परान् |
धर्मस्य धार्मिकः न्यायाधीशः भगवतः सृष्टिः अस्ति; सः भगवतः विनयशीलं सेवकं न उपसृत्य गच्छति।
भगवतः प्रियः, सर्वेषां प्रियः; एतावन्तः अन्ये वृथा आगच्छन्ति गच्छन्ति च। ||१७||
सलोक, तृतीय मेहल : १.
राम राम भगवन् भगवन् इति जपं कुर्वन् सर्वं जगत् भ्रमति, परन्तु भगवता एवं न लभ्यते।
सः दुर्गमः, अगाधः, तथा च अतीव महान्; अतुलनीयः, न च तुलनीयः।
तस्य मूल्याङ्कनं कोऽपि कर्तुं न शक्नोति; सः केनचित् मूल्येन क्रेतुं न शक्यते।
गुरुस्य शाबादस्य वचनस्य माध्यमेन तस्य रहस्यं ज्ञायते; एवं मनसि निवसितुं आगच्छति।
हे नानक स्वयं अनन्तः; गुरुप्रसादेन सर्वत्र व्याप्तः व्याप्तः इति प्रसिद्धः।
स्वयं मिश्रमायाति, मिश्रं कृत्वा मिश्रितः तिष्ठति। ||१||
तृतीय मेहलः १.
हे ममात्मने इदं नाम धनम्; तस्य माध्यमेन शान्तिः आगच्छति, नित्यं नित्यं।
कदापि किमपि हानिम् न आनयति; तया माध्यमेन लाभः सदा अर्जितः भवति ।
खादित्वा व्यययित्वा कदापि न न्यूनीभवति; सः निरन्तरं ददाति, नित्यं नित्यं।
यस्य संशयः सर्वथा नास्ति सः कदापि अपमानं न प्राप्नोति ।
हे नानक गुरमुख भगवतः नाम लभते, यदा भगवता प्रसाददृष्टिः प्रदाति। ||२||
पौरी : १.
स्वयं सर्वहृदयेषु गहनः, स्वयं तेभ्यः बहिः ।
स्वयं अव्यक्तः प्रबलः स्वयं च व्यक्तः।
षट्त्रिंशत्युगानि सृष्ट्वा तमः शून्ये स्थितः।
तत्र वेदाः पुराणाः शास्त्राणि वा न आसन्; केवलं प्रभुः एव आसीत् ।
स एव निरपेक्षसमाधिस्थः सर्वस्मात् निवृत्तः।
केवलं सः एव स्वस्य अवस्थां जानाति; सः एव अगाह्यः समुद्रः । ||१८||
सलोक, तृतीय मेहल : १.
अहङ्कारे जगत् मृतम्; म्रियते म्रियते च पुनः पुनः।