श्री गुरु ग्रन्थ साहिबः

पुटः - 555


ਜਿ ਤੁਧ ਨੋ ਸਾਲਾਹੇ ਸੁ ਸਭੁ ਕਿਛੁ ਪਾਵੈ ਜਿਸ ਨੋ ਕਿਰਪਾ ਨਿਰੰਜਨ ਕੇਰੀ ॥
जि तुध नो सालाहे सु सभु किछु पावै जिस नो किरपा निरंजन केरी ॥

त्वां स्तुवन् सर्वं लभते; तस्मै त्वं दयां ददासि निर्मलेश्वर |

ਸੋਈ ਸਾਹੁ ਸਚਾ ਵਣਜਾਰਾ ਜਿਨਿ ਵਖਰੁ ਲਦਿਆ ਹਰਿ ਨਾਮੁ ਧਨੁ ਤੇਰੀ ॥
सोई साहु सचा वणजारा जिनि वखरु लदिआ हरि नामु धनु तेरी ॥

स एव सच्चः बैंकरः व्यापारी च, यः तव नाम्नः धनस्य वणिजं भारयति भगवन्।

ਸਭਿ ਤਿਸੈ ਨੋ ਸਾਲਾਹਿਹੁ ਸੰਤਹੁ ਜਿਨਿ ਦੂਜੇ ਭਾਵ ਕੀ ਮਾਰਿ ਵਿਡਾਰੀ ਢੇਰੀ ॥੧੬॥
सभि तिसै नो सालाहिहु संतहु जिनि दूजे भाव की मारि विडारी ढेरी ॥१६॥

द्वन्द्वप्रेमराशिं नष्टं भगवन्तं सर्वे स्तुवन्तु सन्ताः । ||१६||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਕਬੀਰਾ ਮਰਤਾ ਮਰਤਾ ਜਗੁ ਮੁਆ ਮਰਿ ਭਿ ਨ ਜਾਨੈ ਕੋਇ ॥
कबीरा मरता मरता जगु मुआ मरि भि न जानै कोइ ॥

कबीर, जगत् म्रियते - मृत्यवे म्रियते, परन्तु कोऽपि यथार्थतया मृतः इति न जानाति।

ਐਸੀ ਮਰਨੀ ਜੋ ਮਰੈ ਬਹੁਰਿ ਨ ਮਰਨਾ ਹੋਇ ॥੧॥
ऐसी मरनी जो मरै बहुरि न मरना होइ ॥१॥

यः म्रियते सः तादृशं मृत्युं म्रियतु, यत् तस्य पुनः मृत्योः आवश्यकता नास्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਕਿਆ ਜਾਣਾ ਕਿਵ ਮਰਹਗੇ ਕੈਸਾ ਮਰਣਾ ਹੋਇ ॥
किआ जाणा किव मरहगे कैसा मरणा होइ ॥

अहं किं जानामि ? कथं म्रियते ? कीदृशं मृत्युः भविष्यति ?

ਜੇ ਕਰਿ ਸਾਹਿਬੁ ਮਨਹੁ ਨ ਵੀਸਰੈ ਤਾ ਸਹਿਲਾ ਮਰਣਾ ਹੋਇ ॥
जे करि साहिबु मनहु न वीसरै ता सहिला मरणा होइ ॥

यदि न विस्मरामि भगवन्तं मनसा तदा मम मृत्युः सुलभः भविष्यति।

ਮਰਣੈ ਤੇ ਜਗਤੁ ਡਰੈ ਜੀਵਿਆ ਲੋੜੈ ਸਭੁ ਕੋਇ ॥
मरणै ते जगतु डरै जीविआ लोड़ै सभु कोइ ॥

मृत्योः भयभीतः जगत्; सर्वे जीवितुं स्पृहन्ति।

ਗੁਰਪਰਸਾਦੀ ਜੀਵਤੁ ਮਰੈ ਹੁਕਮੈ ਬੂਝੈ ਸੋਇ ॥
गुरपरसादी जीवतु मरै हुकमै बूझै सोइ ॥

गुरुप्रसादेन जीवन् म्रियते भगवतः इच्छां विज्ञायते।

ਨਾਨਕ ਐਸੀ ਮਰਨੀ ਜੋ ਮਰੈ ਤਾ ਸਦ ਜੀਵਣੁ ਹੋਇ ॥੨॥
नानक ऐसी मरनी जो मरै ता सद जीवणु होइ ॥२॥

तादृशमृत्युं म्रियते नानक सदा जीवति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਾ ਆਪਿ ਕ੍ਰਿਪਾਲੁ ਹੋਵੈ ਹਰਿ ਸੁਆਮੀ ਤਾ ਆਪਣਾਂ ਨਾਉ ਹਰਿ ਆਪਿ ਜਪਾਵੈ ॥
जा आपि क्रिपालु होवै हरि सुआमी ता आपणां नाउ हरि आपि जपावै ॥

यदा स्वयं प्रभुः दयालुः भवति तदा भगवान् एव स्वनामजपं करोति ।

ਆਪੇ ਸਤਿਗੁਰੁ ਮੇਲਿ ਸੁਖੁ ਦੇਵੈ ਆਪਣਾਂ ਸੇਵਕੁ ਆਪਿ ਹਰਿ ਭਾਵੈ ॥
आपे सतिगुरु मेलि सुखु देवै आपणां सेवकु आपि हरि भावै ॥

सः एव अस्मान् सत्गुरुं मिलितुं प्रेरयति, शान्तिपूर्वकं आशीर्वादं च ददाति। तस्य सेवकः भगवतः प्रीतिकरः अस्ति।

ਆਪਣਿਆ ਸੇਵਕਾ ਕੀ ਆਪਿ ਪੈਜ ਰਖੈ ਆਪਣਿਆ ਭਗਤਾ ਕੀ ਪੈਰੀ ਪਾਵੈ ॥
आपणिआ सेवका की आपि पैज रखै आपणिआ भगता की पैरी पावै ॥

सः एव स्वभृत्यानां गौरवं रक्षति; भक्तानां पादयोः पतनं करोति परान् |

ਧਰਮ ਰਾਇ ਹੈ ਹਰਿ ਕਾ ਕੀਆ ਹਰਿ ਜਨ ਸੇਵਕ ਨੇੜਿ ਨ ਆਵੈ ॥
धरम राइ है हरि का कीआ हरि जन सेवक नेड़ि न आवै ॥

धर्मस्य धार्मिकः न्यायाधीशः भगवतः सृष्टिः अस्ति; सः भगवतः विनयशीलं सेवकं न उपसृत्य गच्छति।

ਜੋ ਹਰਿ ਕਾ ਪਿਆਰਾ ਸੋ ਸਭਨਾ ਕਾ ਪਿਆਰਾ ਹੋਰ ਕੇਤੀ ਝਖਿ ਝਖਿ ਆਵੈ ਜਾਵੈ ॥੧੭॥
जो हरि का पिआरा सो सभना का पिआरा होर केती झखि झखि आवै जावै ॥१७॥

भगवतः प्रियः, सर्वेषां प्रियः; एतावन्तः अन्ये वृथा आगच्छन्ति गच्छन्ति च। ||१७||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਰਾਮੁ ਰਾਮੁ ਕਰਤਾ ਸਭੁ ਜਗੁ ਫਿਰੈ ਰਾਮੁ ਨ ਪਾਇਆ ਜਾਇ ॥
रामु रामु करता सभु जगु फिरै रामु न पाइआ जाइ ॥

राम राम भगवन् भगवन् इति जपं कुर्वन् सर्वं जगत् भ्रमति, परन्तु भगवता एवं न लभ्यते।

ਅਗਮੁ ਅਗੋਚਰੁ ਅਤਿ ਵਡਾ ਅਤੁਲੁ ਨ ਤੁਲਿਆ ਜਾਇ ॥
अगमु अगोचरु अति वडा अतुलु न तुलिआ जाइ ॥

सः दुर्गमः, अगाधः, तथा च अतीव महान्; अतुलनीयः, न च तुलनीयः।

ਕੀਮਤਿ ਕਿਨੈ ਨ ਪਾਈਆ ਕਿਤੈ ਨ ਲਇਆ ਜਾਇ ॥
कीमति किनै न पाईआ कितै न लइआ जाइ ॥

तस्य मूल्याङ्कनं कोऽपि कर्तुं न शक्नोति; सः केनचित् मूल्येन क्रेतुं न शक्यते।

ਗੁਰ ਕੈ ਸਬਦਿ ਭੇਦਿਆ ਇਨ ਬਿਧਿ ਵਸਿਆ ਮਨਿ ਆਇ ॥
गुर कै सबदि भेदिआ इन बिधि वसिआ मनि आइ ॥

गुरुस्य शाबादस्य वचनस्य माध्यमेन तस्य रहस्यं ज्ञायते; एवं मनसि निवसितुं आगच्छति।

ਨਾਨਕ ਆਪਿ ਅਮੇਉ ਹੈ ਗੁਰ ਕਿਰਪਾ ਤੇ ਰਹਿਆ ਸਮਾਇ ॥
नानक आपि अमेउ है गुर किरपा ते रहिआ समाइ ॥

हे नानक स्वयं अनन्तः; गुरुप्रसादेन सर्वत्र व्याप्तः व्याप्तः इति प्रसिद्धः।

ਆਪੇ ਮਿਲਿਆ ਮਿਲਿ ਰਹਿਆ ਆਪੇ ਮਿਲਿਆ ਆਇ ॥੧॥
आपे मिलिआ मिलि रहिआ आपे मिलिआ आइ ॥१॥

स्वयं मिश्रमायाति, मिश्रं कृत्वा मिश्रितः तिष्ठति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਏ ਮਨ ਇਹੁ ਧਨੁ ਨਾਮੁ ਹੈ ਜਿਤੁ ਸਦਾ ਸਦਾ ਸੁਖੁ ਹੋਇ ॥
ए मन इहु धनु नामु है जितु सदा सदा सुखु होइ ॥

हे ममात्मने इदं नाम धनम्; तस्य माध्यमेन शान्तिः आगच्छति, नित्यं नित्यं।

ਤੋਟਾ ਮੂਲਿ ਨ ਆਵਈ ਲਾਹਾ ਸਦ ਹੀ ਹੋਇ ॥
तोटा मूलि न आवई लाहा सद ही होइ ॥

कदापि किमपि हानिम् न आनयति; तया माध्यमेन लाभः सदा अर्जितः भवति ।

ਖਾਧੈ ਖਰਚਿਐ ਤੋਟਿ ਨ ਆਵਈ ਸਦਾ ਸਦਾ ਓਹੁ ਦੇਇ ॥
खाधै खरचिऐ तोटि न आवई सदा सदा ओहु देइ ॥

खादित्वा व्यययित्वा कदापि न न्यूनीभवति; सः निरन्तरं ददाति, नित्यं नित्यं।

ਸਹਸਾ ਮੂਲਿ ਨ ਹੋਵਈ ਹਾਣਤ ਕਦੇ ਨ ਹੋਇ ॥
सहसा मूलि न होवई हाणत कदे न होइ ॥

यस्य संशयः सर्वथा नास्ति सः कदापि अपमानं न प्राप्नोति ।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਪਾਈਐ ਜਾ ਕਉ ਨਦਰਿ ਕਰੇਇ ॥੨॥
नानक गुरमुखि पाईऐ जा कउ नदरि करेइ ॥२॥

हे नानक गुरमुख भगवतः नाम लभते, यदा भगवता प्रसाददृष्टिः प्रदाति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪੇ ਸਭ ਘਟ ਅੰਦਰੇ ਆਪੇ ਹੀ ਬਾਹਰਿ ॥
आपे सभ घट अंदरे आपे ही बाहरि ॥

स्वयं सर्वहृदयेषु गहनः, स्वयं तेभ्यः बहिः ।

ਆਪੇ ਗੁਪਤੁ ਵਰਤਦਾ ਆਪੇ ਹੀ ਜਾਹਰਿ ॥
आपे गुपतु वरतदा आपे ही जाहरि ॥

स्वयं अव्यक्तः प्रबलः स्वयं च व्यक्तः।

ਜੁਗ ਛਤੀਹ ਗੁਬਾਰੁ ਕਰਿ ਵਰਤਿਆ ਸੁੰਨਾਹਰਿ ॥
जुग छतीह गुबारु करि वरतिआ सुंनाहरि ॥

षट्त्रिंशत्युगानि सृष्ट्वा तमः शून्ये स्थितः।

ਓਥੈ ਵੇਦ ਪੁਰਾਨ ਨ ਸਾਸਤਾ ਆਪੇ ਹਰਿ ਨਰਹਰਿ ॥
ओथै वेद पुरान न सासता आपे हरि नरहरि ॥

तत्र वेदाः पुराणाः शास्त्राणि वा न आसन्; केवलं प्रभुः एव आसीत् ।

ਬੈਠਾ ਤਾੜੀ ਲਾਇ ਆਪਿ ਸਭ ਦੂ ਹੀ ਬਾਹਰਿ ॥
बैठा ताड़ी लाइ आपि सभ दू ही बाहरि ॥

स एव निरपेक्षसमाधिस्थः सर्वस्मात् निवृत्तः।

ਆਪਣੀ ਮਿਤਿ ਆਪਿ ਜਾਣਦਾ ਆਪੇ ਹੀ ਗਉਹਰੁ ॥੧੮॥
आपणी मिति आपि जाणदा आपे ही गउहरु ॥१८॥

केवलं सः एव स्वस्य अवस्थां जानाति; सः एव अगाह्यः समुद्रः । ||१८||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਹਉਮੈ ਵਿਚਿ ਜਗਤੁ ਮੁਆ ਮਰਦੋ ਮਰਦਾ ਜਾਇ ॥
हउमै विचि जगतु मुआ मरदो मरदा जाइ ॥

अहङ्कारे जगत् मृतम्; म्रियते म्रियते च पुनः पुनः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430