श्री गुरु ग्रन्थ साहिबः

पुटः - 1203


ਕਰਹਿ ਸੋਮ ਪਾਕੁ ਹਿਰਹਿ ਪਰ ਦਰਬਾ ਅੰਤਰਿ ਝੂਠ ਗੁਮਾਨ ॥
करहि सोम पाकु हिरहि पर दरबा अंतरि झूठ गुमान ॥

मर्त्यः सम्यक् कृतं भोजनं खादति, ततः परस्य धनं हरति। तस्य अन्तःकरणं मिथ्यादर्पपूर्णं भवति।

ਸਾਸਤ੍ਰ ਬੇਦ ਕੀ ਬਿਧਿ ਨਹੀ ਜਾਣਹਿ ਬਿਆਪੇ ਮਨ ਕੈ ਮਾਨ ॥੨॥
सासत्र बेद की बिधि नही जाणहि बिआपे मन कै मान ॥२॥

वेदान् शास्त्रान् वा न किञ्चिद् जानाति; तस्य मनः अभिमानेन गृहीतम् अस्ति। ||२||

ਸੰਧਿਆ ਕਾਲ ਕਰਹਿ ਸਭਿ ਵਰਤਾ ਜਿਉ ਸਫਰੀ ਦੰਫਾਨ ॥
संधिआ काल करहि सभि वरता जिउ सफरी दंफान ॥

सः स्वस्य सायं प्रार्थनां करोति, सर्वान् उपवासान् च करोति, परन्तु एतत् सर्वं केवलं प्रदर्शनम् एव।

ਪ੍ਰਭੂ ਭੁਲਾਏ ਊਝੜਿ ਪਾਏ ਨਿਹਫਲ ਸਭਿ ਕਰਮਾਨ ॥੩॥
प्रभू भुलाए ऊझड़ि पाए निहफल सभि करमान ॥३॥

परमेश् वरः तं मार्गाद् विच् छन्, प्रान्तरे प्रेषितवान् च। तस्य सर्वाणि कर्माणि निष्प्रयोजनानि सन्ति। ||३||

ਸੋ ਗਿਆਨੀ ਸੋ ਬੈਸਨੌ ਪੜਿੑਆ ਜਿਸੁ ਕਰੀ ਕ੍ਰਿਪਾ ਭਗਵਾਨ ॥
सो गिआनी सो बैसनौ पड़िआ जिसु करी क्रिपा भगवान ॥

स एव आध्यात्मिकः गुरुः, स एव विष्णुभक्तः विद्वान् च, यस्य भगवतः ईश्वरः स्वप्रसादेन आशीर्वादं ददाति।

ਓੁਨਿ ਸਤਿਗੁਰੁ ਸੇਵਿ ਪਰਮ ਪਦੁ ਪਾਇਆ ਉਧਰਿਆ ਸਗਲ ਬਿਸ੍ਵਾਨ ॥੪॥
ओुनि सतिगुरु सेवि परम पदु पाइआ उधरिआ सगल बिस्वान ॥४॥

सच्चिगुरुं सेवन् परमं पदं लब्ध्वा सर्वं जगत् तारयति। ||४||

ਕਿਆ ਹਮ ਕਥਹ ਕਿਛੁ ਕਥਿ ਨਹੀ ਜਾਣਹ ਪ੍ਰਭ ਭਾਵੈ ਤਿਵੈ ਬੁੋਲਾਨ ॥
किआ हम कथह किछु कथि नही जाणह प्रभ भावै तिवै बुोलान ॥

किं वदामि ? किं वक्तव्यमिति न जानामि। यथा ईश्वरः इच्छति तथा अहं वदामि।

ਸਾਧਸੰਗਤਿ ਕੀ ਧੂਰਿ ਇਕ ਮਾਂਗਉ ਜਨ ਨਾਨਕ ਪਇਓ ਸਰਾਨ ॥੫॥੨॥
साधसंगति की धूरि इक मांगउ जन नानक पइओ सरान ॥५॥२॥

साधसंगतस्य पवित्रसङ्घस्य पादरजः एव याचयामि। सेवकः नानकः तेषां अभयारण्यम् अन्वेषयति। ||५||२||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਅਬ ਮੋਰੋ ਨਾਚਨੋ ਰਹੋ ॥
अब मोरो नाचनो रहो ॥

अधुना, मम नृत्यं समाप्तम्।

ਲਾਲੁ ਰਗੀਲਾ ਸਹਜੇ ਪਾਇਓ ਸਤਿਗੁਰ ਬਚਨਿ ਲਹੋ ॥੧॥ ਰਹਾਉ ॥
लालु रगीला सहजे पाइओ सतिगुर बचनि लहो ॥१॥ रहाउ ॥

मया सहजतया मम प्रियप्रियः प्राप्तः। सत्यगुरुशिक्षायाः वचनेन अहं तं प्राप्नोमि। ||१||विराम||

ਕੁਆਰ ਕੰਨਿਆ ਜੈਸੇ ਸੰਗਿ ਸਹੇਰੀ ਪ੍ਰਿਅ ਬਚਨ ਉਪਹਾਸ ਕਹੋ ॥
कुआर कंनिआ जैसे संगि सहेरी प्रिअ बचन उपहास कहो ॥

कुमारी स्वमित्रैः सह भर्तुः विषये वदति, ते च मिलित्वा हसन्ति;

ਜਉ ਸੁਰਿਜਨੁ ਗ੍ਰਿਹ ਭੀਤਰਿ ਆਇਓ ਤਬ ਮੁਖੁ ਕਾਜਿ ਲਜੋ ॥੧॥
जउ सुरिजनु ग्रिह भीतरि आइओ तब मुखु काजि लजो ॥१॥

गृहम् आगत्य सा लज्जालुः भवति, विनयेन मुखं आच्छादयति। ||१||

ਜਿਉ ਕਨਿਕੋ ਕੋਠਾਰੀ ਚੜਿਓ ਕਬਰੋ ਹੋਤ ਫਿਰੋ ॥
जिउ कनिको कोठारी चड़िओ कबरो होत फिरो ॥

गलने सुवर्णं सर्वत्र स्वतन्त्रतया प्रवहति ।

ਜਬ ਤੇ ਸੁਧ ਭਏ ਹੈ ਬਾਰਹਿ ਤਬ ਤੇ ਥਾਨ ਥਿਰੋ ॥੨॥
जब ते सुध भए है बारहि तब ते थान थिरो ॥२॥

यदा तु शुद्धघनशलाकासुवर्णं क्रियते तदा स्थिरं तिष्ठति। ||२||

ਜਉ ਦਿਨੁ ਰੈਨਿ ਤਊ ਲਉ ਬਜਿਓ ਮੂਰਤ ਘਰੀ ਪਲੋ ॥
जउ दिनु रैनि तऊ लउ बजिओ मूरत घरी पलो ॥

यावत्कालं यावत् जीवनस्य दिवसाः रात्रयः च तिष्ठन्ति तावत् घण्टाः घण्टाः, निमेषाः, सेकेण्ड् च प्रहरन्ति ।

ਬਜਾਵਨਹਾਰੋ ਊਠਿ ਸਿਧਾਰਿਓ ਤਬ ਫਿਰਿ ਬਾਜੁ ਨ ਭਇਓ ॥੩॥
बजावनहारो ऊठि सिधारिओ तब फिरि बाजु न भइओ ॥३॥

परन्तु यदा गोङ्गवादकः उत्थाय गच्छति तदा पुनः गोङ्गः न ध्वन्यते। ||३||

ਜੈਸੇ ਕੁੰਭ ਉਦਕ ਪੂਰਿ ਆਨਿਓ ਤਬ ਓੁਹੁ ਭਿੰਨ ਦ੍ਰਿਸਟੋ ॥
जैसे कुंभ उदक पूरि आनिओ तब ओुहु भिंन द्रिसटो ॥

कलशस्य जलेन पूरिते तदन्तर्गतं जलं विशिष्टं दृश्यते ।

ਕਹੁ ਨਾਨਕ ਕੁੰਭੁ ਜਲੈ ਮਹਿ ਡਾਰਿਓ ਅੰਭੈ ਅੰਭ ਮਿਲੋ ॥੪॥੩॥
कहु नानक कुंभु जलै महि डारिओ अंभै अंभ मिलो ॥४॥३॥

नानकः वदति यदा कलशः रिक्तः भवति तदा जलं पुनः जलेन सह मिश्रयति। ||४||३||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਅਬ ਪੂਛੇ ਕਿਆ ਕਹਾ ॥
अब पूछे किआ कहा ॥

इदानीं यदि पृष्टः किं वदेत्?

ਲੈਨੋ ਨਾਮੁ ਅੰਮ੍ਰਿਤ ਰਸੁ ਨੀਕੋ ਬਾਵਰ ਬਿਖੁ ਸਿਉ ਗਹਿ ਰਹਾ ॥੧॥ ਰਹਾਉ ॥
लैनो नामु अंम्रित रसु नीको बावर बिखु सिउ गहि रहा ॥१॥ रहाउ ॥

सः अम्ब्रोसियलनामस्य उदात्तसारं भगवतः नाम सङ्गृहीतवान् इति कल्प्यते स्म, परन्तु तस्य स्थाने उन्मत्तः विषे व्यस्तः आसीत् ||१||विराम||

ਦੁਲਭ ਜਨਮੁ ਚਿਰੰਕਾਲ ਪਾਇਓ ਜਾਤਉ ਕਉਡੀ ਬਦਲਹਾ ॥
दुलभ जनमु चिरंकाल पाइओ जातउ कउडी बदलहा ॥

एतावता दुष्प्राप्यमिदं मानवजीवनम् अन्ते एतावता दीर्घकालानन्तरं प्राप्तम् । सः शंखस्य विनिमयरूपेण तत् हानिम् अनुभवति।

ਕਾਥੂਰੀ ਕੋ ਗਾਹਕੁ ਆਇਓ ਲਾਦਿਓ ਕਾਲਰ ਬਿਰਖ ਜਿਵਹਾ ॥੧॥
काथूरी को गाहकु आइओ लादिओ कालर बिरख जिवहा ॥१॥

सः कस्तूरीं क्रेतुं आगतः, परन्तु तस्य स्थाने, सः रजः, काष्ठतृणं च भारितवान् अस्ति । ||१||

ਆਇਓ ਲਾਭੁ ਲਾਭਨ ਕੈ ਤਾਈ ਮੋਹਨਿ ਠਾਗਉਰੀ ਸਿਉ ਉਲਝਿ ਪਹਾ ॥
आइओ लाभु लाभन कै ताई मोहनि ठागउरी सिउ उलझि पहा ॥

लाभान्वेशमायाति मायाप्रलोभनमायायां तु संलग्नः।

ਕਾਚ ਬਾਦਰੈ ਲਾਲੁ ਖੋਈ ਹੈ ਫਿਰਿ ਇਹੁ ਅਉਸਰੁ ਕਦਿ ਲਹਾ ॥੨॥
काच बादरै लालु खोई है फिरि इहु अउसरु कदि लहा ॥२॥

सः मणिं नष्टं करोति, केवलं काचस्य विनिमयरूपेण। कदा पुनः अस्य धन्यः अवसरः भविष्यति ? ||२||

ਸਗਲ ਪਰਾਧ ਏਕੁ ਗੁਣੁ ਨਾਹੀ ਠਾਕੁਰੁ ਛੋਡਹ ਦਾਸਿ ਭਜਹਾ ॥
सगल पराध एकु गुणु नाही ठाकुरु छोडह दासि भजहा ॥

पापपूर्णः, तस्य न एकोऽपि मोक्षदायिनी गुणः। स्वेश्वरं स्वामिनं च त्यक्त्वा सः ईश्वरस्य दासस्य माया सह सम्बद्धः अस्ति।

ਆਈ ਮਸਟਿ ਜੜਵਤ ਕੀ ਨਿਆਈ ਜਿਉ ਤਸਕਰੁ ਦਰਿ ਸਾਂਨਿੑਹਾ ॥੩॥
आई मसटि जड़वत की निआई जिउ तसकरु दरि सांनिहा ॥३॥

यदा च अन्तिममौनम् आगच्छति निर्जीवद्रव्यवत् सः द्वारे चोर इव गृह्यते। ||३||

ਆਨ ਉਪਾਉ ਨ ਕੋਊ ਸੂਝੈ ਹਰਿ ਦਾਸਾ ਸਰਣੀ ਪਰਿ ਰਹਾ ॥
आन उपाउ न कोऊ सूझै हरि दासा सरणी परि रहा ॥

अन्यत् किमपि निर्गमनमार्गं न पश्यामि। अहं भगवतः दासानाम् अभयारण्यम् अन्वेषयामि।

ਕਹੁ ਨਾਨਕ ਤਬ ਹੀ ਮਨ ਛੁਟੀਐ ਜਉ ਸਗਲੇ ਅਉਗਨ ਮੇਟਿ ਧਰਹਾ ॥੪॥੪॥
कहु नानक तब ही मन छुटीऐ जउ सगले अउगन मेटि धरहा ॥४॥४॥

नानकः वदति मर्त्यः मुक्तः भवति यदा तस्य सर्वे दोषाः दोषाः च मेटिताः निर्मूलिताः च भवन्ति। ||४||४||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਮਾਈ ਧੀਰਿ ਰਹੀ ਪ੍ਰਿਅ ਬਹੁਤੁ ਬਿਰਾਗਿਓ ॥
माई धीरि रही प्रिअ बहुतु बिरागिओ ॥

हे मात मम धैर्यं गता। अहं भर्तुः प्रभुना प्रेम्णा अस्मि।

ਅਨਿਕ ਭਾਂਤਿ ਆਨੂਪ ਰੰਗ ਰੇ ਤਿਨੑ ਸਿਉ ਰੁਚੈ ਨ ਲਾਗਿਓ ॥੧॥ ਰਹਾਉ ॥
अनिक भांति आनूप रंग रे तिन सिउ रुचै न लागिओ ॥१॥ रहाउ ॥

एतावन्तः प्रकाराः अतुलाः भोगाः सन्ति, परन्तु तेषु कस्मिन् अपि मम रुचिः नास्ति । ||१||विराम||

ਨਿਸਿ ਬਾਸੁਰ ਪ੍ਰਿਅ ਪ੍ਰਿਅ ਮੁਖਿ ਟੇਰਉ ਨਂੀਦ ਪਲਕ ਨਹੀ ਜਾਗਿਓ ॥
निसि बासुर प्रिअ प्रिअ मुखि टेरउ नींद पलक नही जागिओ ॥

रात्रौ दिवा "प्री-आ, प्री-आ - प्रियः, प्रियः" इति मुखेन उच्चारयामि। अहं निद्रां कर्तुं न शक्नोमि, क्षणमपि; अहं जागृतः जागरूकः च तिष्ठामि।

ਹਾਰ ਕਜਰ ਬਸਤ੍ਰ ਅਨਿਕ ਸੀਗਾਰ ਰੇ ਬਿਨੁ ਪਿਰ ਸਭੈ ਬਿਖੁ ਲਾਗਿਓ ॥੧॥
हार कजर बसत्र अनिक सीगार रे बिनु पिर सभै बिखु लागिओ ॥१॥

हाराः, नेत्रमेकअपः, आडम्बरपूर्णाः वस्त्राणि, अलङ्काराः च - मम पतिं भगवन्तं विना एतानि सर्वाणि मम कृते विषम् एव। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430