मर्त्यः सम्यक् कृतं भोजनं खादति, ततः परस्य धनं हरति। तस्य अन्तःकरणं मिथ्यादर्पपूर्णं भवति।
वेदान् शास्त्रान् वा न किञ्चिद् जानाति; तस्य मनः अभिमानेन गृहीतम् अस्ति। ||२||
सः स्वस्य सायं प्रार्थनां करोति, सर्वान् उपवासान् च करोति, परन्तु एतत् सर्वं केवलं प्रदर्शनम् एव।
परमेश् वरः तं मार्गाद् विच् छन्, प्रान्तरे प्रेषितवान् च। तस्य सर्वाणि कर्माणि निष्प्रयोजनानि सन्ति। ||३||
स एव आध्यात्मिकः गुरुः, स एव विष्णुभक्तः विद्वान् च, यस्य भगवतः ईश्वरः स्वप्रसादेन आशीर्वादं ददाति।
सच्चिगुरुं सेवन् परमं पदं लब्ध्वा सर्वं जगत् तारयति। ||४||
किं वदामि ? किं वक्तव्यमिति न जानामि। यथा ईश्वरः इच्छति तथा अहं वदामि।
साधसंगतस्य पवित्रसङ्घस्य पादरजः एव याचयामि। सेवकः नानकः तेषां अभयारण्यम् अन्वेषयति। ||५||२||
सारङ्ग, पञ्चम मेहलः १.
अधुना, मम नृत्यं समाप्तम्।
मया सहजतया मम प्रियप्रियः प्राप्तः। सत्यगुरुशिक्षायाः वचनेन अहं तं प्राप्नोमि। ||१||विराम||
कुमारी स्वमित्रैः सह भर्तुः विषये वदति, ते च मिलित्वा हसन्ति;
गृहम् आगत्य सा लज्जालुः भवति, विनयेन मुखं आच्छादयति। ||१||
गलने सुवर्णं सर्वत्र स्वतन्त्रतया प्रवहति ।
यदा तु शुद्धघनशलाकासुवर्णं क्रियते तदा स्थिरं तिष्ठति। ||२||
यावत्कालं यावत् जीवनस्य दिवसाः रात्रयः च तिष्ठन्ति तावत् घण्टाः घण्टाः, निमेषाः, सेकेण्ड् च प्रहरन्ति ।
परन्तु यदा गोङ्गवादकः उत्थाय गच्छति तदा पुनः गोङ्गः न ध्वन्यते। ||३||
कलशस्य जलेन पूरिते तदन्तर्गतं जलं विशिष्टं दृश्यते ।
नानकः वदति यदा कलशः रिक्तः भवति तदा जलं पुनः जलेन सह मिश्रयति। ||४||३||
सारङ्ग, पञ्चम मेहलः १.
इदानीं यदि पृष्टः किं वदेत्?
सः अम्ब्रोसियलनामस्य उदात्तसारं भगवतः नाम सङ्गृहीतवान् इति कल्प्यते स्म, परन्तु तस्य स्थाने उन्मत्तः विषे व्यस्तः आसीत् ||१||विराम||
एतावता दुष्प्राप्यमिदं मानवजीवनम् अन्ते एतावता दीर्घकालानन्तरं प्राप्तम् । सः शंखस्य विनिमयरूपेण तत् हानिम् अनुभवति।
सः कस्तूरीं क्रेतुं आगतः, परन्तु तस्य स्थाने, सः रजः, काष्ठतृणं च भारितवान् अस्ति । ||१||
लाभान्वेशमायाति मायाप्रलोभनमायायां तु संलग्नः।
सः मणिं नष्टं करोति, केवलं काचस्य विनिमयरूपेण। कदा पुनः अस्य धन्यः अवसरः भविष्यति ? ||२||
पापपूर्णः, तस्य न एकोऽपि मोक्षदायिनी गुणः। स्वेश्वरं स्वामिनं च त्यक्त्वा सः ईश्वरस्य दासस्य माया सह सम्बद्धः अस्ति।
यदा च अन्तिममौनम् आगच्छति निर्जीवद्रव्यवत् सः द्वारे चोर इव गृह्यते। ||३||
अन्यत् किमपि निर्गमनमार्गं न पश्यामि। अहं भगवतः दासानाम् अभयारण्यम् अन्वेषयामि।
नानकः वदति मर्त्यः मुक्तः भवति यदा तस्य सर्वे दोषाः दोषाः च मेटिताः निर्मूलिताः च भवन्ति। ||४||४||
सारङ्ग, पञ्चम मेहलः १.
हे मात मम धैर्यं गता। अहं भर्तुः प्रभुना प्रेम्णा अस्मि।
एतावन्तः प्रकाराः अतुलाः भोगाः सन्ति, परन्तु तेषु कस्मिन् अपि मम रुचिः नास्ति । ||१||विराम||
रात्रौ दिवा "प्री-आ, प्री-आ - प्रियः, प्रियः" इति मुखेन उच्चारयामि। अहं निद्रां कर्तुं न शक्नोमि, क्षणमपि; अहं जागृतः जागरूकः च तिष्ठामि।
हाराः, नेत्रमेकअपः, आडम्बरपूर्णाः वस्त्राणि, अलङ्काराः च - मम पतिं भगवन्तं विना एतानि सर्वाणि मम कृते विषम् एव। ||१||