श्री गुरु ग्रन्थ साहिबः

पुटः - 318


ਗਉੜੀ ਕੀ ਵਾਰ ਮਹਲਾ ੫ ਰਾਇ ਕਮਾਲਦੀ ਮੋਜਦੀ ਕੀ ਵਾਰ ਕੀ ਧੁਨਿ ਉਪਰਿ ਗਾਵਣੀ ॥
गउड़ी की वार महला ५ राइ कमालदी मोजदी की वार की धुनि उपरि गावणी ॥

गौरी की वर, पञ्चम मेहल: रा-इ कमालदी-मोजादी के वार की धुन पर गाया:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜੋ ਜਨੁ ਜਪੈ ਸੋ ਆਇਆ ਪਰਵਾਣੁ ॥
हरि हरि नामु जो जनु जपै सो आइआ परवाणु ॥

शुभः अनुमोदितः च तस्य विनयस्य जन्म हरः हरः इति जपते।

ਤਿਸੁ ਜਨ ਕੈ ਬਲਿਹਾਰਣੈ ਜਿਨਿ ਭਜਿਆ ਪ੍ਰਭੁ ਨਿਰਬਾਣੁ ॥
तिसु जन कै बलिहारणै जिनि भजिआ प्रभु निरबाणु ॥

अहं तस्य विनयशीलस्य यज्ञः अस्मि यः ईश्वरं निर्वाणेश्वरं स्पन्दते, ध्यायति च।

ਜਨਮ ਮਰਨ ਦੁਖੁ ਕਟਿਆ ਹਰਿ ਭੇਟਿਆ ਪੁਰਖੁ ਸੁਜਾਣੁ ॥
जनम मरन दुखु कटिआ हरि भेटिआ पुरखु सुजाणु ॥

जन्ममरणयोः वेदनाः निर्मूलिताः भवन्ति, सर्वज्ञं भगवन्तं आदिभूतं मिलित्वा।

ਸੰਤ ਸੰਗਿ ਸਾਗਰੁ ਤਰੇ ਜਨ ਨਾਨਕ ਸਚਾ ਤਾਣੁ ॥੧॥
संत संगि सागरु तरे जन नानक सचा ताणु ॥१॥

सन्तसङ्घे सः विश्वसमुद्रं लङ्घयति; भृत्य नानक तस्य सच्चे भगवतः बलं आश्रयः च अस्ति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਭਲਕੇ ਉਠਿ ਪਰਾਹੁਣਾ ਮੇਰੈ ਘਰਿ ਆਵਉ ॥
भलके उठि पराहुणा मेरै घरि आवउ ॥

अहं प्रातःकाले उत्थाय पवित्रः अतिथिः मम गृहे आगच्छति।

ਪਾਉ ਪਖਾਲਾ ਤਿਸ ਕੇ ਮਨਿ ਤਨਿ ਨਿਤ ਭਾਵਉ ॥
पाउ पखाला तिस के मनि तनि नित भावउ ॥

अहं तस्य पादौ प्रक्षालयामि; सः मम मनः शरीरं च सर्वदा प्रियः अस्ति।

ਨਾਮੁ ਸੁਣੇ ਨਾਮੁ ਸੰਗ੍ਰਹੈ ਨਾਮੇ ਲਿਵ ਲਾਵਉ ॥
नामु सुणे नामु संग्रहै नामे लिव लावउ ॥

नाम शृणोमि, नामे च समागच्छामि; अहं प्रेम्णा नाम अनुकूलः अस्मि।

ਗ੍ਰਿਹੁ ਧਨੁ ਸਭੁ ਪਵਿਤ੍ਰੁ ਹੋਇ ਹਰਿ ਕੇ ਗੁਣ ਗਾਵਉ ॥
ग्रिहु धनु सभु पवित्रु होइ हरि के गुण गावउ ॥

मम गृहं धनं च सर्वथा पवित्रं भवति यदा अहं भगवतः महिमा स्तुतिं गायामि।

ਹਰਿ ਨਾਮ ਵਾਪਾਰੀ ਨਾਨਕਾ ਵਡਭਾਗੀ ਪਾਵਉ ॥੨॥
हरि नाम वापारी नानका वडभागी पावउ ॥२॥

भगवन्नाम्नि व्यापारी नानक महासौभाग्येन लभ्यते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜੋ ਤੁਧੁ ਭਾਵੈ ਸੋ ਭਲਾ ਸਚੁ ਤੇਰਾ ਭਾਣਾ ॥
जो तुधु भावै सो भला सचु तेरा भाणा ॥

यद् त्वां प्रीयते तत् हितम्; सत्यं भवतः इच्छायाः सुखम्।

ਤੂ ਸਭ ਮਹਿ ਏਕੁ ਵਰਤਦਾ ਸਭ ਮਾਹਿ ਸਮਾਣਾ ॥
तू सभ महि एकु वरतदा सभ माहि समाणा ॥

त्वमेव सर्वेषु व्याप्तः; त्वं सर्वेषु समाहितः।

ਥਾਨ ਥਨੰਤਰਿ ਰਵਿ ਰਹਿਆ ਜੀਅ ਅੰਦਰਿ ਜਾਣਾ ॥
थान थनंतरि रवि रहिआ जीअ अंदरि जाणा ॥

त्वं सर्वेषु स्थानान्तरेषु सर्वेषु विसृतः व्याप्तः च असि; सर्वभूतहृदयेषु गभीरं विद्यते ।

ਸਾਧਸੰਗਿ ਮਿਲਿ ਪਾਈਐ ਮਨਿ ਸਚੇ ਭਾਣਾ ॥
साधसंगि मिलि पाईऐ मनि सचे भाणा ॥

पवित्रस्य सङ्घस्य साधसंगतस्य सम्मिलितः भूत्वा तस्य इच्छायाः अधीनः सच्चः प्रभुः लभ्यते।

ਨਾਨਕ ਪ੍ਰਭ ਸਰਣਾਗਤੀ ਸਦ ਸਦ ਕੁਰਬਾਣਾ ॥੧॥
नानक प्रभ सरणागती सद सद कुरबाणा ॥१॥

नानकः ईश्वरस्य अभयारण्यं प्रति गच्छति; सः तस्य नित्यं नित्यं यज्ञः अस्ति। ||१||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਚੇਤਾ ਈ ਤਾਂ ਚੇਤਿ ਸਾਹਿਬੁ ਸਚਾ ਸੋ ਧਣੀ ॥
चेता ई तां चेति साहिबु सचा सो धणी ॥

यदि त्वं चेतनः असि तर्हि सत्येश्वरस्य स्वामिनः गुरुस्य च चेतनः भव ।

ਨਾਨਕ ਸਤਿਗੁਰੁ ਸੇਵਿ ਚੜਿ ਬੋਹਿਥਿ ਭਉਜਲੁ ਪਾਰਿ ਪਉ ॥੧॥
नानक सतिगुरु सेवि चड़ि बोहिथि भउजलु पारि पउ ॥१॥

हे नानक, सच्चिगुरुसेवानौकायाः उपरि आरुह्य, भयानकं विश्वसमुद्रं लङ्घय। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਵਾਊ ਸੰਦੇ ਕਪੜੇ ਪਹਿਰਹਿ ਗਰਬਿ ਗਵਾਰ ॥
वाऊ संदे कपड़े पहिरहि गरबि गवार ॥

सः स्वशरीरं धारयति, वायुवस्त्रवत् - सः किं गर्वितः मूर्खः अस्ति!

ਨਾਨਕ ਨਾਲਿ ਨ ਚਲਨੀ ਜਲਿ ਬਲਿ ਹੋਏ ਛਾਰੁ ॥੨॥
नानक नालि न चलनी जलि बलि होए छारु ॥२॥

हे नानक तेन सह अन्ते न गमिष्यन्ति; ते भस्मरूपेण दह्यन्ते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸੇਈ ਉਬਰੇ ਜਗੈ ਵਿਚਿ ਜੋ ਸਚੈ ਰਖੇ ॥
सेई उबरे जगै विचि जो सचै रखे ॥

ते एव संसारात् मोच्यन्ते, ये सत्येश्वरेण रक्षिताः रक्षिताः च।

ਮੁਹਿ ਡਿਠੈ ਤਿਨ ਕੈ ਜੀਵੀਐ ਹਰਿ ਅੰਮ੍ਰਿਤੁ ਚਖੇ ॥
मुहि डिठै तिन कै जीवीऐ हरि अंम्रितु चखे ॥

भगवतः अम्ब्रोसियलतत्त्वस्य स्वादनं कुर्वतां मुखं दृष्ट्वा जीवामि।

ਕਾਮੁ ਕ੍ਰੋਧੁ ਲੋਭੁ ਮੋਹੁ ਸੰਗਿ ਸਾਧਾ ਭਖੇ ॥
कामु क्रोधु लोभु मोहु संगि साधा भखे ॥

कामः, क्रोधः, लोभः, भावात्मकः आसक्तिः च दह्यन्ते, पवित्रस्य सङ्गमे।

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭਿ ਆਪਣੀ ਹਰਿ ਆਪਿ ਪਰਖੇ ॥
करि किरपा प्रभि आपणी हरि आपि परखे ॥

ईश्वरः स्वस्य अनुग्रहं ददाति, प्रभुः स्वयमेव तान् परीक्षते।

ਨਾਨਕ ਚਲਤ ਨ ਜਾਪਨੀ ਕੋ ਸਕੈ ਨ ਲਖੇ ॥੨॥
नानक चलत न जापनी को सकै न लखे ॥२॥

हे नानक तस्य नाटकं न ज्ञायते; न कश्चित् तत् अवगन्तुं शक्नोति। ||२||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਨਾਨਕ ਸੋਈ ਦਿਨਸੁ ਸੁਹਾਵੜਾ ਜਿਤੁ ਪ੍ਰਭੁ ਆਵੈ ਚਿਤਿ ॥
नानक सोई दिनसु सुहावड़ा जितु प्रभु आवै चिति ॥

हे नानक, तत् दिवसं सुन्दरं भवति, यदा ईश्वरः मनसि आगच्छति।

ਜਿਤੁ ਦਿਨਿ ਵਿਸਰੈ ਪਾਰਬ੍ਰਹਮੁ ਫਿਟੁ ਭਲੇਰੀ ਰੁਤਿ ॥੧॥
जितु दिनि विसरै पारब्रहमु फिटु भलेरी रुति ॥१॥

शापितः सः दिवसः यथापि सुखदः ऋतुः यदा परमेश्वरः विस्मृतः भवति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਨਾਨਕ ਮਿਤ੍ਰਾਈ ਤਿਸੁ ਸਿਉ ਸਭ ਕਿਛੁ ਜਿਸ ਕੈ ਹਾਥਿ ॥
नानक मित्राई तिसु सिउ सभ किछु जिस कै हाथि ॥

सर्व्वं हस्ते धृतेन एकेन सह मित्रतां कुरु नानक ।

ਕੁਮਿਤ੍ਰਾ ਸੇਈ ਕਾਂਢੀਅਹਿ ਇਕ ਵਿਖ ਨ ਚਲਹਿ ਸਾਥਿ ॥੨॥
कुमित्रा सेई कांढीअहि इक विख न चलहि साथि ॥२॥

ते मिथ्यामित्राः गण्यन्ते, ये त्वया सह न गच्छन्ति, पदमेकमपि । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਅੰਮ੍ਰਿਤੁ ਨਾਮੁ ਨਿਧਾਨੁ ਹੈ ਮਿਲਿ ਪੀਵਹੁ ਭਾਈ ॥
अंम्रितु नामु निधानु है मिलि पीवहु भाई ॥

नामस्य निधिः भगवतः नाम अम्ब्रोसियल अमृतम् अस्ति; मिलित्वा तत् पिबन्तु, हे दैवभ्रातरः।

ਜਿਸੁ ਸਿਮਰਤ ਸੁਖੁ ਪਾਈਐ ਸਭ ਤਿਖਾ ਬੁਝਾਈ ॥
जिसु सिमरत सुखु पाईऐ सभ तिखा बुझाई ॥

ध्याने स्मृत्वा शान्तिर्भवति सर्वपिपासा शाम्यति।

ਕਰਿ ਸੇਵਾ ਪਾਰਬ੍ਰਹਮ ਗੁਰ ਭੁਖ ਰਹੈ ਨ ਕਾਈ ॥
करि सेवा पारब्रहम गुर भुख रहै न काई ॥

अतः परमेश्वरं गुरुं च सेवन्तु, पुनः कदापि क्षुधां न प्राप्नुयुः।

ਸਗਲ ਮਨੋਰਥ ਪੁੰਨਿਆ ਅਮਰਾ ਪਦੁ ਪਾਈ ॥
सगल मनोरथ पुंनिआ अमरा पदु पाई ॥

सर्वे ते कामाः सिद्धाः भविष्यन्ति, अमृतत्वं च प्राप्स्यसि ।

ਤੁਧੁ ਜੇਵਡੁ ਤੂਹੈ ਪਾਰਬ੍ਰਹਮ ਨਾਨਕ ਸਰਣਾਈ ॥੩॥
तुधु जेवडु तूहै पारब्रहम नानक सरणाई ॥३॥

त्वमेव त्वमेव महात्मानं परमेश्वर; नानकः तव अभयारण्यम् अन्वेषयति। ||३||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਡਿਠੜੋ ਹਭ ਠਾਇ ਊਣ ਨ ਕਾਈ ਜਾਇ ॥
डिठड़ो हभ ठाइ ऊण न काई जाइ ॥

मया सर्वाणि स्थानानि दृष्टानि; तस्य विना स्थानं नास्ति।

ਨਾਨਕ ਲਧਾ ਤਿਨ ਸੁਆਉ ਜਿਨਾ ਸਤਿਗੁਰੁ ਭੇਟਿਆ ॥੧॥
नानक लधा तिन सुआउ जिना सतिगुरु भेटिआ ॥१॥

सत्यगुरुसमागमाः जीवनस्य विषयं विन्दन्ति नानक। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430