गौरी की वर, पञ्चम मेहल: रा-इ कमालदी-मोजादी के वार की धुन पर गाया:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सलोक, पञ्चम मेहलः १.
शुभः अनुमोदितः च तस्य विनयस्य जन्म हरः हरः इति जपते।
अहं तस्य विनयशीलस्य यज्ञः अस्मि यः ईश्वरं निर्वाणेश्वरं स्पन्दते, ध्यायति च।
जन्ममरणयोः वेदनाः निर्मूलिताः भवन्ति, सर्वज्ञं भगवन्तं आदिभूतं मिलित्वा।
सन्तसङ्घे सः विश्वसमुद्रं लङ्घयति; भृत्य नानक तस्य सच्चे भगवतः बलं आश्रयः च अस्ति। ||१||
पञ्चमः मेहलः १.
अहं प्रातःकाले उत्थाय पवित्रः अतिथिः मम गृहे आगच्छति।
अहं तस्य पादौ प्रक्षालयामि; सः मम मनः शरीरं च सर्वदा प्रियः अस्ति।
नाम शृणोमि, नामे च समागच्छामि; अहं प्रेम्णा नाम अनुकूलः अस्मि।
मम गृहं धनं च सर्वथा पवित्रं भवति यदा अहं भगवतः महिमा स्तुतिं गायामि।
भगवन्नाम्नि व्यापारी नानक महासौभाग्येन लभ्यते। ||२||
पौरी : १.
यद् त्वां प्रीयते तत् हितम्; सत्यं भवतः इच्छायाः सुखम्।
त्वमेव सर्वेषु व्याप्तः; त्वं सर्वेषु समाहितः।
त्वं सर्वेषु स्थानान्तरेषु सर्वेषु विसृतः व्याप्तः च असि; सर्वभूतहृदयेषु गभीरं विद्यते ।
पवित्रस्य सङ्घस्य साधसंगतस्य सम्मिलितः भूत्वा तस्य इच्छायाः अधीनः सच्चः प्रभुः लभ्यते।
नानकः ईश्वरस्य अभयारण्यं प्रति गच्छति; सः तस्य नित्यं नित्यं यज्ञः अस्ति। ||१||
सलोक, पञ्चम मेहलः १.
यदि त्वं चेतनः असि तर्हि सत्येश्वरस्य स्वामिनः गुरुस्य च चेतनः भव ।
हे नानक, सच्चिगुरुसेवानौकायाः उपरि आरुह्य, भयानकं विश्वसमुद्रं लङ्घय। ||१||
पञ्चमः मेहलः १.
सः स्वशरीरं धारयति, वायुवस्त्रवत् - सः किं गर्वितः मूर्खः अस्ति!
हे नानक तेन सह अन्ते न गमिष्यन्ति; ते भस्मरूपेण दह्यन्ते। ||२||
पौरी : १.
ते एव संसारात् मोच्यन्ते, ये सत्येश्वरेण रक्षिताः रक्षिताः च।
भगवतः अम्ब्रोसियलतत्त्वस्य स्वादनं कुर्वतां मुखं दृष्ट्वा जीवामि।
कामः, क्रोधः, लोभः, भावात्मकः आसक्तिः च दह्यन्ते, पवित्रस्य सङ्गमे।
ईश्वरः स्वस्य अनुग्रहं ददाति, प्रभुः स्वयमेव तान् परीक्षते।
हे नानक तस्य नाटकं न ज्ञायते; न कश्चित् तत् अवगन्तुं शक्नोति। ||२||
सलोक, पञ्चम मेहलः १.
हे नानक, तत् दिवसं सुन्दरं भवति, यदा ईश्वरः मनसि आगच्छति।
शापितः सः दिवसः यथापि सुखदः ऋतुः यदा परमेश्वरः विस्मृतः भवति। ||१||
पञ्चमः मेहलः १.
सर्व्वं हस्ते धृतेन एकेन सह मित्रतां कुरु नानक ।
ते मिथ्यामित्राः गण्यन्ते, ये त्वया सह न गच्छन्ति, पदमेकमपि । ||२||
पौरी : १.
नामस्य निधिः भगवतः नाम अम्ब्रोसियल अमृतम् अस्ति; मिलित्वा तत् पिबन्तु, हे दैवभ्रातरः।
ध्याने स्मृत्वा शान्तिर्भवति सर्वपिपासा शाम्यति।
अतः परमेश्वरं गुरुं च सेवन्तु, पुनः कदापि क्षुधां न प्राप्नुयुः।
सर्वे ते कामाः सिद्धाः भविष्यन्ति, अमृतत्वं च प्राप्स्यसि ।
त्वमेव त्वमेव महात्मानं परमेश्वर; नानकः तव अभयारण्यम् अन्वेषयति। ||३||
सलोक, पञ्चम मेहलः १.
मया सर्वाणि स्थानानि दृष्टानि; तस्य विना स्थानं नास्ति।
सत्यगुरुसमागमाः जीवनस्य विषयं विन्दन्ति नानक। ||१||