धनासरी, प्रथम मेहल, प्रथम गृह, चौ-पढ़ाय : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.
मम आत्मा भीतः अस्ति; कस्मै अहं शिकायतुं शक्नोमि ?
अहं तं सेवयामि, यः मां मम दुःखानि विस्मरयति; स दाता सदा नित्यम्। ||१||
मम प्रभुः गुरुः च सदा नवीनः अस्ति; स दाता सदा नित्यम्। ||१||विराम||
रात्रौ दिवा अहं मम भगवन्तं गुरुं च सेवयामि; सः मां अन्ते तारयिष्यति।
श्रुत्वा शृण्वन् मम प्रिये भगिने लङ्घितोऽस्मि । ||२||
तव नाम तव करुणाय पारं वहति ।
अहं भवतः सदा यज्ञः अस्मि। ||१||विराम||
सर्वेषु लोकेषु एकः एव सत्यः प्रभुः अस्ति; अन्यः सर्वथा नास्ति।
स एव भगवन्तं सेवते, यस्य उपरि भगवान् स्वस्य कृपाकटाक्षं निक्षिपति। ||३||
त्वया विना कथं जीवामि कान्तोऽहम् ।
आशिषं माहात्म्यं यथा त्वत्नाम्नि सक्तोऽस्मि ।
नान्योऽस्ति प्रिये यं गत्वा वदामि । ||१||विराम||
अहं मम प्रभुं गुरुं च सेवयामि; अन्यं न याचयामि।
नानकः तस्य दासः; क्षणं क्षणं क्षणं क्षणं तस्य यज्ञः। ||४||
क्षणं मुहूर्तं तव नाम्न यज्ञोऽस्मि भगवन् । ||१||विराम||४||१||
धनासरी, प्रथम मेहल : १.
वयं संक्षिप्ततमस्य क्षणस्य मानवाः स्मः; वयं अस्माकं प्रस्थानस्य नियतसमयं न जानीमः।
प्रार्थयति नानकं, तस्य सेवां कुरु, यस्य अस्माकं आत्मा प्राणः प्राणः च अस्ति। ||१||
त्वं अन्धः असि - पश्यन्तु विचार्य च, भवतः जीवनं कियत् दिवसं स्थास्यति। ||१||विराम||
प्राणा मे मांसं मम आत्मा च सर्वे तव भगवन्; त्वं मम तावत् अतीव प्रियः असि।
नानकः कविः कथयति सच्चे भगवन् पोषक | ||२||
यदि न दत्त्वा किंचिदपि भगवन्, किं त्वां प्रतिज्ञां कुर्याद् कश्चित् ।
नानकः प्रार्थयति, वयं तत् प्राप्नुमः यत् अस्माकं पूर्वं नियतं भवति। ||३||
वञ्चकः भगवतः नाम न स्मरति; सः केवलं वञ्चनं करोति।
यदा सः शृङ्खलाबद्धः मृत्युद्वारं प्रति गच्छति तदा सः स्वकर्मणां पश्चात्तापं करोति। ||४||