यथा गुरमुख, हे मम मनः स्मरणं नाम भगवतः नाम।
तव पार्श्वे सदा तिष्ठति, भवद्भिः सह च गमिष्यति। ||विरामः||
सच्चे भगवान् गुरमुखस्य सामाजिकपदवी गौरवम्।
गुरमुखस्य अन्तः, ईश्वरः, तस्य मित्रं सहायकं च अस्ति। ||२||
स एव गुरमुखः भवति, यस्य भगवता एवं आशीर्वादं ददाति।
सः एव गुरुमुखं महता आशिषयति। ||३||
गुरमुखः शब्दस्य सत्यं वचनं जीवति, सत्कर्म च आचरति।
गुरमुखः स्वपरिवारं सम्बन्धं च मुञ्चति नानक | ||४||६||
वडाहन्स्, तृतीय मेहलः : १.
मम जिह्वा भगवतः रसेन सहजतया आकृष्टा भवति।
मम मनः तृप्तं भगवतः नाम ध्यायन्। ||१||
शाबादं, ईश्वरस्य सत्यं वचनं चिन्तयन् स्थायिशान्तिः प्राप्यते।
अहं सदा यज्ञोऽस्मि मम सच्चे गुरुः। ||१||विराम||
मम नेत्राणि सन्तुष्टानि, प्रेम्णा एकेश्वरे केन्द्रितानि सन्ति।
द्वन्द्वप्रेमं त्यक्त्वा मम मनः सन्तुष्टम्। ||२||
मम शरीरस्य फ्रेमः शान्तिं प्राप्नोति, शब्दद्वारा, भगवतः नाम च।
नामस्य गन्धः मम हृदयं व्याप्नोति। ||३||
ललाटे लिखितमेतादृशं दैवं यस्य नानक ।
गुरुवचनस्य बनीद्वारा सहजतया सहजतया च कामरहितं भवति। ||४||७||
वडाहन्स्, तृतीय मेहलः : १.
सिद्धगुरुतः नाम लभ्यते ।
ईश्वरस्य सत्यवचनस्य शब्दस्य माध्यमेन सच्चे भगवते विलीनः भवति। ||१||
नामनिधिं प्राप्नुहि ममात्मने ।
भवतः गुरुस्य इच्छायाः अधीनतां कृत्वा। ||१||विराम||
गुरुस्य शबादस्य वचनेन मलिनता अन्तः प्रक्षाल्यते।
अमलं नाम मनसः अन्तः स्थातुं आगच्छति। ||२||
संशयमोहितः संसारः परिभ्रमति ।
म्रियते पुनर्जायते मृत्युदूतेन विनश्यति। ||३||
नानक महाभागा ये भगवतः नाम ध्यायन्ते।
गुरुप्रसादेन नाम मनसि निक्षिपन्ति। ||४||८||
वडाहन्स्, तृतीय मेहलः : १.
अहङ्कारः भगवतः नाम्नः विरुद्धः; तौ एकस्मिन् स्थाने न निवसतः।
अहंकारे निःस्वार्थसेवा न कर्तुं शक्यते, अतः आत्मा असिद्धः गच्छति। ||१||
हे मम मनः भगवन्तं चिन्तयित्वा गुरुशब्दस्य वचनम् आचरन्तु।
यदि भवान् भगवतः आज्ञायाः हुकमस्य अधीनः भवति तर्हि भवान् भगवता सह मिलति; तदा एव भवतः अहङ्कारः अन्तः गमिष्यति। ||विरामः||
अहङ्कारः सर्वेषां शरीरेषु अस्ति; अहङ्कारद्वारा वयं जन्म प्राप्तुं आगच्छामः।
अहङ्कारः सर्वथा अन्धकारः एव; अहङ्कारे कोऽपि किमपि अवगन्तुं न शक्नोति। ||२||
अहङ्कारे भक्तिपूजा न कर्तुं शक्यते, भगवतः आज्ञायाः हुकम् अपि न बोधयितुं शक्यते।
अहंकारे आत्मा बन्धने भवति, नाम भगवतः नाम न मनसि स्थातुं आगच्छति। ||३||
हे नानक, सच्चिगुरुं मिलित्वा अहङ्कारः निवर्तते, ततः, सच्चिदानन्दः मनसि निवसितुं आगच्छति||
सत्यस्य अभ्यासं आरभते, सत्ये तिष्ठति, सत्यस्य सेवां कृत्वा तस्मिन् लीनः भवति। ||४||९||१२||
वडाहन्स्, चतुर्थः मेहलः, प्रथमं गृहम् : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
एकः शयनः अस्ति, एकः प्रभुः ईश्वरः च अस्ति।
गुरमुखः शान्तिसागरं भगवन्तं भुङ्क्ते | ||१||
मम मनः मम प्रियेश्वरं मिलितुं स्पृहति।