श्री गुरु ग्रन्थ साहिबः

पुटः - 574


ਜਿਨੀ ਦਰਸਨੁ ਜਿਨੀ ਦਰਸਨੁ ਸਤਿਗੁਰ ਪੁਰਖ ਨ ਪਾਇਆ ਰਾਮ ॥
जिनी दरसनु जिनी दरसनु सतिगुर पुरख न पाइआ राम ॥

ये न प्राप्ताः भगवतः दर्शनं, सत्यगुरुस्य सर्वशक्तिमान् भगवतः ईश्वरस्य दर्शनस्य धन्यदृष्टिम्।

ਤਿਨ ਨਿਹਫਲੁ ਤਿਨ ਨਿਹਫਲੁ ਜਨਮੁ ਸਭੁ ਬ੍ਰਿਥਾ ਗਵਾਇਆ ਰਾਮ ॥
तिन निहफलु तिन निहफलु जनमु सभु ब्रिथा गवाइआ राम ॥

ते निष्फलतया, निष्फलतया च सर्वं जीवनं व्यर्थं व्यर्थं कृतवन्तः।

ਨਿਹਫਲੁ ਜਨਮੁ ਤਿਨ ਬ੍ਰਿਥਾ ਗਵਾਇਆ ਤੇ ਸਾਕਤ ਮੁਏ ਮਰਿ ਝੂਰੇ ॥
निहफलु जनमु तिन ब्रिथा गवाइआ ते साकत मुए मरि झूरे ॥

तेषां सर्वं जीवनं व्यर्थं अपव्ययितम्; ते अविश्वासिनः निन्दकाः खेदजनकं मृत्युं म्रियन्ते।

ਘਰਿ ਹੋਦੈ ਰਤਨਿ ਪਦਾਰਥਿ ਭੂਖੇ ਭਾਗਹੀਣ ਹਰਿ ਦੂਰੇ ॥
घरि होदै रतनि पदारथि भूखे भागहीण हरि दूरे ॥

तेषां स्वगृहेषु रत्ननिधिः अस्ति, परन्तु तदपि, ते क्षुधार्ताः सन्ति; ते अभाग्याः कृपणाः भगवतः दूरं भवन्ति।

ਹਰਿ ਹਰਿ ਤਿਨ ਕਾ ਦਰਸੁ ਨ ਕਰੀਅਹੁ ਜਿਨੀ ਹਰਿ ਹਰਿ ਨਾਮੁ ਨ ਧਿਆਇਆ ॥
हरि हरि तिन का दरसु न करीअहु जिनी हरि हरि नामु न धिआइआ ॥

भगवन्, प्रसीद, मा पश्यामि ये भगवतः नाम न ध्यायन्ति, हर, हर,

ਜਿਨੀ ਦਰਸਨੁ ਜਿਨੀ ਦਰਸਨੁ ਸਤਿਗੁਰ ਪੁਰਖ ਨ ਪਾਇਆ ॥੩॥
जिनी दरसनु जिनी दरसनु सतिगुर पुरख न पाइआ ॥३॥

ये च न लब्ध दर्शनं, सच्चिद्गुरुस्य सर्वशक्तिमान् भगवतः ईश्वरस्य दर्शनस्य धन्यदृष्टिम्। ||३||

ਹਮ ਚਾਤ੍ਰਿਕ ਹਮ ਚਾਤ੍ਰਿਕ ਦੀਨ ਹਰਿ ਪਾਸਿ ਬੇਨੰਤੀ ਰਾਮ ॥
हम चात्रिक हम चात्रिक दीन हरि पासि बेनंती राम ॥

अहं गीतपक्षी, अहं नम्रः गीतपक्षी; अहं भगवते प्रार्थनां करोमि।

ਗੁਰ ਮਿਲਿ ਗੁਰ ਮੇਲਿ ਮੇਰਾ ਪਿਆਰਾ ਹਮ ਸਤਿਗੁਰ ਕਰਹ ਭਗਤੀ ਰਾਮ ॥
गुर मिलि गुर मेलि मेरा पिआरा हम सतिगुर करह भगती राम ॥

यदि गुरुं मिलितुं शक्नोमि, गुरुं मिलितुं शक्नोमि, हे मम प्रिये; सच्चे गुरु के भक्तिपूजायां समर्पयामि।

ਹਰਿ ਹਰਿ ਸਤਿਗੁਰ ਕਰਹ ਭਗਤੀ ਜਾਂ ਹਰਿ ਪ੍ਰਭੁ ਕਿਰਪਾ ਧਾਰੇ ॥
हरि हरि सतिगुर करह भगती जां हरि प्रभु किरपा धारे ॥

भगवन्तं हरं हरं सच्चं गुरुं च भजे; प्रभुः परमेश्वरः स्वस्य अनुग्रहं दत्तवान्।

ਮੈ ਗੁਰ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਈ ਬੇਲੀ ਗੁਰੁ ਸਤਿਗੁਰੁ ਪ੍ਰਾਣ ਹਮੑਾਰੇ ॥
मै गुर बिनु अवरु न कोई बेली गुरु सतिगुरु प्राण हमारे ॥

गुरुं विना मम अन्यः मित्रः नास्ति। गुरुः सच्चः गुरुः मम एव प्राणः प्राणः।

ਕਹੁ ਨਾਨਕ ਗੁਰਿ ਨਾਮੁ ਦ੍ਰਿੜ੍ਹਾਇਆ ਹਰਿ ਹਰਿ ਨਾਮੁ ਹਰਿ ਸਤੀ ॥
कहु नानक गुरि नामु द्रिढ़ाइआ हरि हरि नामु हरि सती ॥

नानकः वदति, गुरुणा मम अन्तः नाम रोपितः; भगवतः नाम हरः हरः सत्यं नाम।

ਹਮ ਚਾਤ੍ਰਿਕ ਹਮ ਚਾਤ੍ਰਿਕ ਦੀਨ ਹਰਿ ਪਾਸਿ ਬੇਨੰਤੀ ॥੪॥੩॥
हम चात्रिक हम चात्रिक दीन हरि पासि बेनंती ॥४॥३॥

अहं गीतपक्षी, अहं नम्रः गीतपक्षी; अहं भगवते प्रार्थनां करोमि। ||४||३||

ਵਡਹੰਸੁ ਮਹਲਾ ੪ ॥
वडहंसु महला ४ ॥

वडाहन्स्, चतुर्थ मेहलः : १.

ਹਰਿ ਕਿਰਪਾ ਹਰਿ ਕਿਰਪਾ ਕਰਿ ਸਤਿਗੁਰੁ ਮੇਲਿ ਸੁਖਦਾਤਾ ਰਾਮ ॥
हरि किरपा हरि किरपा करि सतिगुरु मेलि सुखदाता राम ॥

भगवन् कृपां कुरु दयां कुरु, सच्चिद्गुरुं शान्तिप्रदं मिलतु मे ।

ਹਮ ਪੂਛਹ ਹਮ ਪੂਛਹ ਸਤਿਗੁਰ ਪਾਸਿ ਹਰਿ ਬਾਤਾ ਰਾਮ ॥
हम पूछह हम पूछह सतिगुर पासि हरि बाता राम ॥

अहं गत्वा पृच्छामि, गच्छामि सच्चिगुरुतः पृच्छामि, भगवतः प्रवचनस्य विषये।

ਸਤਿਗੁਰ ਪਾਸਿ ਹਰਿ ਬਾਤ ਪੂਛਹ ਜਿਨਿ ਨਾਮੁ ਪਦਾਰਥੁ ਪਾਇਆ ॥
सतिगुर पासि हरि बात पूछह जिनि नामु पदारथु पाइआ ॥

भगवतः प्रवचनं पृच्छामि सच्चिगुरुं नाम निधिं लब्धम्।

ਪਾਇ ਲਗਹ ਨਿਤ ਕਰਹ ਬਿਨੰਤੀ ਗੁਰਿ ਸਤਿਗੁਰਿ ਪੰਥੁ ਬਤਾਇਆ ॥
पाइ लगह नित करह बिनंती गुरि सतिगुरि पंथु बताइआ ॥

अहं तस्य पादौ नित्यं प्रणमामि, तं प्रार्थयामि च; गुरुः सच्चः गुरुः मार्गं दर्शितवान्।

ਸੋਈ ਭਗਤੁ ਦੁਖੁ ਸੁਖੁ ਸਮਤੁ ਕਰਿ ਜਾਣੈ ਹਰਿ ਹਰਿ ਨਾਮਿ ਹਰਿ ਰਾਤਾ ॥
सोई भगतु दुखु सुखु समतु करि जाणै हरि हरि नामि हरि राता ॥

स एव भक्तः, सुखदुःखयोः समानदृष्टिः; स भगवान् नाम्ना हर हर हर।

ਹਰਿ ਕਿਰਪਾ ਹਰਿ ਕਿਰਪਾ ਕਰਿ ਗੁਰੁ ਸਤਿਗੁਰੁ ਮੇਲਿ ਸੁਖਦਾਤਾ ॥੧॥
हरि किरपा हरि किरपा करि गुरु सतिगुरु मेलि सुखदाता ॥१॥

भगवन् कृपां कुरु दयां कुरु, सच्चिद्गुरुं शान्तिप्रदं मिलतु मे । ||१||

ਸੁਣਿ ਗੁਰਮੁਖਿ ਸੁਣਿ ਗੁਰਮੁਖਿ ਨਾਮਿ ਸਭਿ ਬਿਨਸੇ ਹੰਉਮੈ ਪਾਪਾ ਰਾਮ ॥
सुणि गुरमुखि सुणि गुरमुखि नामि सभि बिनसे हंउमै पापा राम ॥

गुरमुख इति शृणु गुरमुख इति शृणु नाम भगवतः नाम; अहङ्कारः पापं च सर्वे निर्मूलिताः भवन्ति।

ਜਪਿ ਹਰਿ ਹਰਿ ਜਪਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਲਥਿਅੜੇ ਜਗਿ ਤਾਪਾ ਰਾਮ ॥
जपि हरि हरि जपि हरि हरि नामु लथिअड़े जगि तापा राम ॥

हर हर हर नाम जपते हर हर नाम जपते जगत क्लेश विलुप्त होते हैं।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਿਨੀ ਆਰਾਧਿਆ ਤਿਨ ਕੇ ਦੁਖ ਪਾਪ ਨਿਵਾਰੇ ॥
हरि हरि नामु जिनी आराधिआ तिन के दुख पाप निवारे ॥

हर् हर इति भगवन्नामचिन्तकाः दुःखपापविमुक्ताः भवन्ति।

ਸਤਿਗੁਰਿ ਗਿਆਨ ਖੜਗੁ ਹਥਿ ਦੀਨਾ ਜਮਕੰਕਰ ਮਾਰਿ ਬਿਦਾਰੇ ॥
सतिगुरि गिआन खड़गु हथि दीना जमकंकर मारि बिदारे ॥

सत्यगुरुः मम हस्ते आध्यात्मिकप्रज्ञायाः खड्गं स्थापितवान्; मृत्योः दूतं मया जित्वा हतः |

ਹਰਿ ਪ੍ਰਭਿ ਕ੍ਰਿਪਾ ਧਾਰੀ ਸੁਖਦਾਤੇ ਦੁਖ ਲਾਥੇ ਪਾਪ ਸੰਤਾਪਾ ॥
हरि प्रभि क्रिपा धारी सुखदाते दुख लाथे पाप संतापा ॥

शान्तिदाता प्रभुः परमेश्वरः स्वस्य अनुग्रहं दत्तवान्, अहं च दुःखात्, पापात्, रोगात् च मुक्तः अस्मि।

ਸੁਣਿ ਗੁਰਮੁਖਿ ਸੁਣਿ ਗੁਰਮੁਖਿ ਨਾਮੁ ਸਭਿ ਬਿਨਸੇ ਹੰਉਮੈ ਪਾਪਾ ॥੨॥
सुणि गुरमुखि सुणि गुरमुखि नामु सभि बिनसे हंउमै पापा ॥२॥

गुरमुख इति शृणु गुरमुख इति शृणु नाम भगवतः नाम; अहङ्कारः पापं च सर्वे निर्मूलिताः भवन्ति। ||२||

ਜਪਿ ਹਰਿ ਹਰਿ ਜਪਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਮੇਰੈ ਮਨਿ ਭਾਇਆ ਰਾਮ ॥
जपि हरि हरि जपि हरि हरि नामु मेरै मनि भाइआ राम ॥

हरः हर इति नाम्नः जपः हरः हर इति जपः मम मनसि एतावत् प्रीतिकरः अस्ति।

ਮੁਖਿ ਗੁਰਮੁਖਿ ਮੁਖਿ ਗੁਰਮੁਖਿ ਜਪਿ ਸਭਿ ਰੋਗ ਗਵਾਇਆ ਰਾਮ ॥
मुखि गुरमुखि मुखि गुरमुखि जपि सभि रोग गवाइआ राम ॥

गुरमुख इति वदन् गुरमुख इति वदन् नाम जपन् सर्वरोगः निर्मूलितः भवति।

ਗੁਰਮੁਖਿ ਜਪਿ ਸਭਿ ਰੋਗ ਗਵਾਇਆ ਅਰੋਗਤ ਭਏ ਸਰੀਰਾ ॥
गुरमुखि जपि सभि रोग गवाइआ अरोगत भए सरीरा ॥

यथा गुर्मुख नाम जपन् सर्वव्याधिः निर्मूल्यते, शरीरं च रोगरहितं भवति।

ਅਨਦਿਨੁ ਸਹਜ ਸਮਾਧਿ ਹਰਿ ਲਾਗੀ ਹਰਿ ਜਪਿਆ ਗਹਿਰ ਗੰਭੀਰਾ ॥
अनदिनु सहज समाधि हरि लागी हरि जपिआ गहिर गंभीरा ॥

रात्रौ दिवा च समाधिस्य सम्यक् संयमे लीनः तिष्ठति; ध्याय नाम भगवतः दुर्गमं दुर्गमं भगवतः।

ਜਾਤਿ ਅਜਾਤਿ ਨਾਮੁ ਜਿਨ ਧਿਆਇਆ ਤਿਨ ਪਰਮ ਪਦਾਰਥੁ ਪਾਇਆ ॥
जाति अजाति नामु जिन धिआइआ तिन परम पदारथु पाइआ ॥

उच्चैः नीचसामाजिकपदवी वा नाम ध्यायमानः परं निधिं लभते।

ਜਪਿ ਹਰਿ ਹਰਿ ਜਪਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਮੇਰੈ ਮਨਿ ਭਾਇਆ ॥੩॥
जपि हरि हरि जपि हरि हरि नामु मेरै मनि भाइआ ॥३॥

हरः हर इति नाम्नः जपः हरः हरः इति नाम्नः जपः मम मनः प्रियः अस्ति। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430