ये न प्राप्ताः भगवतः दर्शनं, सत्यगुरुस्य सर्वशक्तिमान् भगवतः ईश्वरस्य दर्शनस्य धन्यदृष्टिम्।
ते निष्फलतया, निष्फलतया च सर्वं जीवनं व्यर्थं व्यर्थं कृतवन्तः।
तेषां सर्वं जीवनं व्यर्थं अपव्ययितम्; ते अविश्वासिनः निन्दकाः खेदजनकं मृत्युं म्रियन्ते।
तेषां स्वगृहेषु रत्ननिधिः अस्ति, परन्तु तदपि, ते क्षुधार्ताः सन्ति; ते अभाग्याः कृपणाः भगवतः दूरं भवन्ति।
भगवन्, प्रसीद, मा पश्यामि ये भगवतः नाम न ध्यायन्ति, हर, हर,
ये च न लब्ध दर्शनं, सच्चिद्गुरुस्य सर्वशक्तिमान् भगवतः ईश्वरस्य दर्शनस्य धन्यदृष्टिम्। ||३||
अहं गीतपक्षी, अहं नम्रः गीतपक्षी; अहं भगवते प्रार्थनां करोमि।
यदि गुरुं मिलितुं शक्नोमि, गुरुं मिलितुं शक्नोमि, हे मम प्रिये; सच्चे गुरु के भक्तिपूजायां समर्पयामि।
भगवन्तं हरं हरं सच्चं गुरुं च भजे; प्रभुः परमेश्वरः स्वस्य अनुग्रहं दत्तवान्।
गुरुं विना मम अन्यः मित्रः नास्ति। गुरुः सच्चः गुरुः मम एव प्राणः प्राणः।
नानकः वदति, गुरुणा मम अन्तः नाम रोपितः; भगवतः नाम हरः हरः सत्यं नाम।
अहं गीतपक्षी, अहं नम्रः गीतपक्षी; अहं भगवते प्रार्थनां करोमि। ||४||३||
वडाहन्स्, चतुर्थ मेहलः : १.
भगवन् कृपां कुरु दयां कुरु, सच्चिद्गुरुं शान्तिप्रदं मिलतु मे ।
अहं गत्वा पृच्छामि, गच्छामि सच्चिगुरुतः पृच्छामि, भगवतः प्रवचनस्य विषये।
भगवतः प्रवचनं पृच्छामि सच्चिगुरुं नाम निधिं लब्धम्।
अहं तस्य पादौ नित्यं प्रणमामि, तं प्रार्थयामि च; गुरुः सच्चः गुरुः मार्गं दर्शितवान्।
स एव भक्तः, सुखदुःखयोः समानदृष्टिः; स भगवान् नाम्ना हर हर हर।
भगवन् कृपां कुरु दयां कुरु, सच्चिद्गुरुं शान्तिप्रदं मिलतु मे । ||१||
गुरमुख इति शृणु गुरमुख इति शृणु नाम भगवतः नाम; अहङ्कारः पापं च सर्वे निर्मूलिताः भवन्ति।
हर हर हर नाम जपते हर हर नाम जपते जगत क्लेश विलुप्त होते हैं।
हर् हर इति भगवन्नामचिन्तकाः दुःखपापविमुक्ताः भवन्ति।
सत्यगुरुः मम हस्ते आध्यात्मिकप्रज्ञायाः खड्गं स्थापितवान्; मृत्योः दूतं मया जित्वा हतः |
शान्तिदाता प्रभुः परमेश्वरः स्वस्य अनुग्रहं दत्तवान्, अहं च दुःखात्, पापात्, रोगात् च मुक्तः अस्मि।
गुरमुख इति शृणु गुरमुख इति शृणु नाम भगवतः नाम; अहङ्कारः पापं च सर्वे निर्मूलिताः भवन्ति। ||२||
हरः हर इति नाम्नः जपः हरः हर इति जपः मम मनसि एतावत् प्रीतिकरः अस्ति।
गुरमुख इति वदन् गुरमुख इति वदन् नाम जपन् सर्वरोगः निर्मूलितः भवति।
यथा गुर्मुख नाम जपन् सर्वव्याधिः निर्मूल्यते, शरीरं च रोगरहितं भवति।
रात्रौ दिवा च समाधिस्य सम्यक् संयमे लीनः तिष्ठति; ध्याय नाम भगवतः दुर्गमं दुर्गमं भगवतः।
उच्चैः नीचसामाजिकपदवी वा नाम ध्यायमानः परं निधिं लभते।
हरः हर इति नाम्नः जपः हरः हरः इति नाम्नः जपः मम मनः प्रियः अस्ति। ||३||