श्री गुरु ग्रन्थ साहिबः

पुटः - 646


ਵਿਣੁ ਨਾਵੈ ਸਭਿ ਭਰਮਦੇ ਨਿਤ ਜਗਿ ਤੋਟਾ ਸੈਸਾਰਿ ॥
विणु नावै सभि भरमदे नित जगि तोटा सैसारि ॥

भगवन्नामं विना सर्वे लोकं परिभ्रमन्ति, हानिम्।

ਮਨਮੁਖਿ ਕਰਮ ਕਮਾਵਣੇ ਹਉਮੈ ਅੰਧੁ ਗੁਬਾਰੁ ॥
मनमुखि करम कमावणे हउमै अंधु गुबारु ॥

अहङ्कारस्य कृष्णान्धकारे स्वेच्छा मनमुखाः कर्म कुर्वन्ति।

ਗੁਰਮੁਖਿ ਅੰਮ੍ਰਿਤੁ ਪੀਵਣਾ ਨਾਨਕ ਸਬਦੁ ਵੀਚਾਰਿ ॥੧॥
गुरमुखि अंम्रितु पीवणा नानक सबदु वीचारि ॥१॥

गुरमुखाः अम्ब्रोसियलामृते पिबन्ति नानक शाबादवचनं चिन्तयन्तः। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸਹਜੇ ਜਾਗੈ ਸਹਜੇ ਸੋਵੈ ॥
सहजे जागै सहजे सोवै ॥

सः शान्ततया जागर्ति, शान्ततया च स्वपिति।

ਗੁਰਮੁਖਿ ਅਨਦਿਨੁ ਉਸਤਤਿ ਹੋਵੈ ॥
गुरमुखि अनदिनु उसतति होवै ॥

गुरमुखः रात्रौ दिवा भगवन्तं स्तुवति।

ਮਨਮੁਖ ਭਰਮੈ ਸਹਸਾ ਹੋਵੈ ॥
मनमुख भरमै सहसा होवै ॥

स्वेच्छा मनमुखः संशयेन मोहितः तिष्ठति।

ਅੰਤਰਿ ਚਿੰਤਾ ਨੀਦ ਨ ਸੋਵੈ ॥
अंतरि चिंता नीद न सोवै ॥

चिन्तापूर्णः, निद्रां अपि न शक्नोति ।

ਗਿਆਨੀ ਜਾਗਹਿ ਸਵਹਿ ਸੁਭਾਇ ॥
गिआनी जागहि सवहि सुभाइ ॥

आध्यात्मिकबुद्धयः जागृत्य शान्तिपूर्वकं निद्रां कुर्वन्ति।

ਨਾਨਕ ਨਾਮਿ ਰਤਿਆ ਬਲਿ ਜਾਉ ॥੨॥
नानक नामि रतिआ बलि जाउ ॥२॥

नानकं नाम भगवतः नाम ओतप्रोतानां यज्ञः। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸੇ ਹਰਿ ਨਾਮੁ ਧਿਆਵਹਿ ਜੋ ਹਰਿ ਰਤਿਆ ॥
से हरि नामु धिआवहि जो हरि रतिआ ॥

ते एव ध्यायन्ति भगवन्नामं भगवता ओतप्रोतम् ।

ਹਰਿ ਇਕੁ ਧਿਆਵਹਿ ਇਕੁ ਇਕੋ ਹਰਿ ਸਤਿਆ ॥
हरि इकु धिआवहि इकु इको हरि सतिआ ॥

एकेश्वरं ध्यायन्ति; एकः एव प्रभुः सत्यः अस्ति।

ਹਰਿ ਇਕੋ ਵਰਤੈ ਇਕੁ ਇਕੋ ਉਤਪਤਿਆ ॥
हरि इको वरतै इकु इको उतपतिआ ॥

एकः प्रभुः सर्वत्र व्याप्तः अस्ति; एकः प्रभुः जगत् निर्मितवान्।

ਜੋ ਹਰਿ ਨਾਮੁ ਧਿਆਵਹਿ ਤਿਨ ਡਰੁ ਸਟਿ ਘਤਿਆ ॥
जो हरि नामु धिआवहि तिन डरु सटि घतिआ ॥

ये भगवन्नामध्यानन्ति, ते भयान् निक्षिपन्ति।

ਗੁਰਮਤੀ ਦੇਵੈ ਆਪਿ ਗੁਰਮੁਖਿ ਹਰਿ ਜਪਿਆ ॥੯॥
गुरमती देवै आपि गुरमुखि हरि जपिआ ॥९॥

भगवान् एव तान् गुरुनिर्देशेन आशीर्वादं ददाति; गुरमुखः भगवन्तं ध्यायति। ||९||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਅੰਤਰਿ ਗਿਆਨੁ ਨ ਆਇਓ ਜਿਤੁ ਕਿਛੁ ਸੋਝੀ ਪਾਇ ॥
अंतरि गिआनु न आइओ जितु किछु सोझी पाइ ॥

आध्यात्मिकं प्रज्ञा, या अवगमनं आनयिष्यति, सा तस्य मनसि न प्रविशति।

ਵਿਣੁ ਡਿਠਾ ਕਿਆ ਸਾਲਾਹੀਐ ਅੰਧਾ ਅੰਧੁ ਕਮਾਇ ॥
विणु डिठा किआ सालाहीऐ अंधा अंधु कमाइ ॥

अदृष्ट्वा कथं भगवन्तं स्तुवति। अन्धः अन्धत्वे कर्म करोति।

ਨਾਨਕ ਸਬਦੁ ਪਛਾਣੀਐ ਨਾਮੁ ਵਸੈ ਮਨਿ ਆਇ ॥੧॥
नानक सबदु पछाणीऐ नामु वसै मनि आइ ॥१॥

हे नानक यदा शब्दवचनं साक्षात्करोति तदा नाम मनसि स्थातुं आगच्छति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਇਕਾ ਬਾਣੀ ਇਕੁ ਗੁਰੁ ਇਕੋ ਸਬਦੁ ਵੀਚਾਰਿ ॥
इका बाणी इकु गुरु इको सबदु वीचारि ॥

एकः बनिः अस्ति; तत्र एकः गुरुः अस्ति; तत्र एकः शब्दः चिन्तनीयः अस्ति।

ਸਚਾ ਸਉਦਾ ਹਟੁ ਸਚੁ ਰਤਨੀ ਭਰੇ ਭੰਡਾਰ ॥
सचा सउदा हटु सचु रतनी भरे भंडार ॥

सत्यं वणिजं, सत्यं च दुकानम्; गोदामाः रत्नैः अतिप्रवाहिताः सन्ति।

ਗੁਰ ਕਿਰਪਾ ਤੇ ਪਾਈਅਨਿ ਜੇ ਦੇਵੈ ਦੇਵਣਹਾਰੁ ॥
गुर किरपा ते पाईअनि जे देवै देवणहारु ॥

गुरुप्रसादेन लभ्यन्ते, यदि तान् ददाति महादाता।

ਸਚਾ ਸਉਦਾ ਲਾਭੁ ਸਦਾ ਖਟਿਆ ਨਾਮੁ ਅਪਾਰੁ ॥
सचा सउदा लाभु सदा खटिआ नामु अपारु ॥

अस्मिन् सच्चे वणिजे व्यापारं कृत्वा अतुलस्य नाम लाभं अर्जयति।

ਵਿਖੁ ਵਿਚਿ ਅੰਮ੍ਰਿਤੁ ਪ੍ਰਗਟਿਆ ਕਰਮਿ ਪੀਆਵਣਹਾਰੁ ॥
विखु विचि अंम्रितु प्रगटिआ करमि पीआवणहारु ॥

विषस्य मध्ये अम्ब्रोसियल अमृतं प्रकाशितं भवति; तस्य दयायाः कृते तत् पिबति ।

ਨਾਨਕ ਸਚੁ ਸਲਾਹੀਐ ਧੰਨੁ ਸਵਾਰਣਹਾਰੁ ॥੨॥
नानक सचु सलाहीऐ धंनु सवारणहारु ॥२॥

हे नानक, सच्चिदानन्दं स्तुवन्; धन्यः प्रजापतिः अलङ्कारकः। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਨਾ ਅੰਦਰਿ ਕੂੜੁ ਵਰਤੈ ਸਚੁ ਨ ਭਾਵਈ ॥
जिना अंदरि कूड़ु वरतै सचु न भावई ॥

ये मिथ्याव्याप्ताः, ते सत्यं न प्रेम्णा भवन्ति।

ਜੇ ਕੋ ਬੋਲੈ ਸਚੁ ਕੂੜਾ ਜਲਿ ਜਾਵਈ ॥
जे को बोलै सचु कूड़ा जलि जावई ॥

यदि कश्चित् सत्यं वदति तर्हि मिथ्यात्वं दह्यते ।

ਕੂੜਿਆਰੀ ਰਜੈ ਕੂੜਿ ਜਿਉ ਵਿਸਟਾ ਕਾਗੁ ਖਾਵਈ ॥
कूड़िआरी रजै कूड़ि जिउ विसटा कागु खावई ॥

मिथ्या मिथ्या तृप्ताः भवन्ति काका इव गोबरभक्षकाः।

ਜਿਸੁ ਹਰਿ ਹੋਇ ਕ੍ਰਿਪਾਲੁ ਸੋ ਨਾਮੁ ਧਿਆਵਈ ॥
जिसु हरि होइ क्रिपालु सो नामु धिआवई ॥

यदा भगवता प्रसादं ददाति तदा नाम भगवतः नाम ध्यायति।

ਹਰਿ ਗੁਰਮੁਖਿ ਨਾਮੁ ਅਰਾਧਿ ਕੂੜੁ ਪਾਪੁ ਲਹਿ ਜਾਵਈ ॥੧੦॥
हरि गुरमुखि नामु अराधि कूड़ु पापु लहि जावई ॥१०॥

गुरमुखत्वेन आराधनेन भगवतः नाम पूजयन्तु; धोखाधड़ी पापं च अन्तर्धानं भविष्यति। ||१०||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸੇਖਾ ਚਉਚਕਿਆ ਚਉਵਾਇਆ ਏਹੁ ਮਨੁ ਇਕਤੁ ਘਰਿ ਆਣਿ ॥
सेखा चउचकिआ चउवाइआ एहु मनु इकतु घरि आणि ॥

हे शेख चतुर्दिक्षु भ्रमसि चतुर्भिः वायुभिः प्रवहृतः; एकेश्वरस्य गृहं प्रति मनः आनयतु।

ਏਹੜ ਤੇਹੜ ਛਡਿ ਤੂ ਗੁਰ ਕਾ ਸਬਦੁ ਪਛਾਣੁ ॥
एहड़ तेहड़ छडि तू गुर का सबदु पछाणु ॥

क्षुद्रवादान् परित्यागं कुरुत, गुरुशब्दस्य वचनं च साक्षात्करोतु।

ਸਤਿਗੁਰ ਅਗੈ ਢਹਿ ਪਉ ਸਭੁ ਕਿਛੁ ਜਾਣੈ ਜਾਣੁ ॥
सतिगुर अगै ढहि पउ सभु किछु जाणै जाणु ॥

सच्चे गुरु के समक्ष विनम्र आदरपूर्वक प्रणाम; स एव ज्ञः सर्ववित् ।

ਆਸਾ ਮਨਸਾ ਜਲਾਇ ਤੂ ਹੋਇ ਰਹੁ ਮਿਹਮਾਣੁ ॥
आसा मनसा जलाइ तू होइ रहु मिहमाणु ॥

आशां कामान् दग्ध्वाऽतिथिवत् वसन्तु लोके ।

ਸਤਿਗੁਰ ਕੈ ਭਾਣੈ ਭੀ ਚਲਹਿ ਤਾ ਦਰਗਹ ਪਾਵਹਿ ਮਾਣੁ ॥
सतिगुर कै भाणै भी चलहि ता दरगह पावहि माणु ॥

यदि त्वं सच्चिगुरुस्य इच्छानुसारं चरसि तर्हि भगवतः प्राङ्गणे भवतः सम्मानः भविष्यति।

ਨਾਨਕ ਜਿ ਨਾਮੁ ਨ ਚੇਤਨੀ ਤਿਨ ਧਿਗੁ ਪੈਨਣੁ ਧਿਗੁ ਖਾਣੁ ॥੧॥
नानक जि नामु न चेतनी तिन धिगु पैनणु धिगु खाणु ॥१॥

हे नानक, ये नाम भगवतः नाम न चिन्तयन्ति - शापाः तेषां वस्त्रं, शापं च तेषां भोजनम्। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਹਰਿ ਗੁਣ ਤੋਟਿ ਨ ਆਵਈ ਕੀਮਤਿ ਕਹਣੁ ਨ ਜਾਇ ॥
हरि गुण तोटि न आवई कीमति कहणु न जाइ ॥

भगवतः महिमा स्तुतानां अन्तः नास्ति; तस्य मूल्यं वर्णयितुं न शक्यते।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਹਰਿ ਗੁਣ ਰਵਹਿ ਗੁਣ ਮਹਿ ਰਹੈ ਸਮਾਇ ॥੨॥
नानक गुरमुखि हरि गुण रवहि गुण महि रहै समाइ ॥२॥

हे नानक गुरमुखाः भगवतः गौरवं स्तुतिं जपन्ति; ते तस्य गौरवगुणेषु लीनाः भवन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਚੋਲੀ ਦੇਹ ਸਵਾਰੀ ਕਢਿ ਪੈਧੀ ਭਗਤਿ ਕਰਿ ॥
हरि चोली देह सवारी कढि पैधी भगति करि ॥

भगवता शरीरस्य कोटः अलङ्कृतः; तेन भक्तिपूजनेन कशीकृतम् अस्ति।

ਹਰਿ ਪਾਟੁ ਲਗਾ ਅਧਿਕਾਈ ਬਹੁ ਬਹੁ ਬਿਧਿ ਭਾਤਿ ਕਰਿ ॥
हरि पाटु लगा अधिकाई बहु बहु बिधि भाति करि ॥

भगवता तस्मिन् स्वस्य क्षौमं प्रविष्टम्, एतावता प्रकारेण, प्रकारेण च।

ਕੋਈ ਬੂਝੈ ਬੂਝਣਹਾਰਾ ਅੰਤਰਿ ਬਿਬੇਕੁ ਕਰਿ ॥
कोई बूझै बूझणहारा अंतरि बिबेकु करि ॥

कथं दुर्लभः स बोधपुरुषः, यः अवगच्छति, अन्तः विचारयति च।

ਸੋ ਬੂਝੈ ਏਹੁ ਬਿਬੇਕੁ ਜਿਸੁ ਬੁਝਾਏ ਆਪਿ ਹਰਿ ॥
सो बूझै एहु बिबेकु जिसु बुझाए आपि हरि ॥

स एव एतान् विमर्शान् अवगच्छति, येषां बोधं भगवता स्वयं प्रेरयति।

ਜਨੁ ਨਾਨਕੁ ਕਹੈ ਵਿਚਾਰਾ ਗੁਰਮੁਖਿ ਹਰਿ ਸਤਿ ਹਰਿ ॥੧੧॥
जनु नानकु कहै विचारा गुरमुखि हरि सति हरि ॥११॥

दरिद्रः सेवकः नानकः वदति- गुरमुखाः भगवन्तं जानन्ति, भगवान् सत्यम्। ||११||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430