भगवन्नामं विना सर्वे लोकं परिभ्रमन्ति, हानिम्।
अहङ्कारस्य कृष्णान्धकारे स्वेच्छा मनमुखाः कर्म कुर्वन्ति।
गुरमुखाः अम्ब्रोसियलामृते पिबन्ति नानक शाबादवचनं चिन्तयन्तः। ||१||
तृतीय मेहलः १.
सः शान्ततया जागर्ति, शान्ततया च स्वपिति।
गुरमुखः रात्रौ दिवा भगवन्तं स्तुवति।
स्वेच्छा मनमुखः संशयेन मोहितः तिष्ठति।
चिन्तापूर्णः, निद्रां अपि न शक्नोति ।
आध्यात्मिकबुद्धयः जागृत्य शान्तिपूर्वकं निद्रां कुर्वन्ति।
नानकं नाम भगवतः नाम ओतप्रोतानां यज्ञः। ||२||
पौरी : १.
ते एव ध्यायन्ति भगवन्नामं भगवता ओतप्रोतम् ।
एकेश्वरं ध्यायन्ति; एकः एव प्रभुः सत्यः अस्ति।
एकः प्रभुः सर्वत्र व्याप्तः अस्ति; एकः प्रभुः जगत् निर्मितवान्।
ये भगवन्नामध्यानन्ति, ते भयान् निक्षिपन्ति।
भगवान् एव तान् गुरुनिर्देशेन आशीर्वादं ददाति; गुरमुखः भगवन्तं ध्यायति। ||९||
सलोक, तृतीय मेहल : १.
आध्यात्मिकं प्रज्ञा, या अवगमनं आनयिष्यति, सा तस्य मनसि न प्रविशति।
अदृष्ट्वा कथं भगवन्तं स्तुवति। अन्धः अन्धत्वे कर्म करोति।
हे नानक यदा शब्दवचनं साक्षात्करोति तदा नाम मनसि स्थातुं आगच्छति। ||१||
तृतीय मेहलः १.
एकः बनिः अस्ति; तत्र एकः गुरुः अस्ति; तत्र एकः शब्दः चिन्तनीयः अस्ति।
सत्यं वणिजं, सत्यं च दुकानम्; गोदामाः रत्नैः अतिप्रवाहिताः सन्ति।
गुरुप्रसादेन लभ्यन्ते, यदि तान् ददाति महादाता।
अस्मिन् सच्चे वणिजे व्यापारं कृत्वा अतुलस्य नाम लाभं अर्जयति।
विषस्य मध्ये अम्ब्रोसियल अमृतं प्रकाशितं भवति; तस्य दयायाः कृते तत् पिबति ।
हे नानक, सच्चिदानन्दं स्तुवन्; धन्यः प्रजापतिः अलङ्कारकः। ||२||
पौरी : १.
ये मिथ्याव्याप्ताः, ते सत्यं न प्रेम्णा भवन्ति।
यदि कश्चित् सत्यं वदति तर्हि मिथ्यात्वं दह्यते ।
मिथ्या मिथ्या तृप्ताः भवन्ति काका इव गोबरभक्षकाः।
यदा भगवता प्रसादं ददाति तदा नाम भगवतः नाम ध्यायति।
गुरमुखत्वेन आराधनेन भगवतः नाम पूजयन्तु; धोखाधड़ी पापं च अन्तर्धानं भविष्यति। ||१०||
सलोक, तृतीय मेहल : १.
हे शेख चतुर्दिक्षु भ्रमसि चतुर्भिः वायुभिः प्रवहृतः; एकेश्वरस्य गृहं प्रति मनः आनयतु।
क्षुद्रवादान् परित्यागं कुरुत, गुरुशब्दस्य वचनं च साक्षात्करोतु।
सच्चे गुरु के समक्ष विनम्र आदरपूर्वक प्रणाम; स एव ज्ञः सर्ववित् ।
आशां कामान् दग्ध्वाऽतिथिवत् वसन्तु लोके ।
यदि त्वं सच्चिगुरुस्य इच्छानुसारं चरसि तर्हि भगवतः प्राङ्गणे भवतः सम्मानः भविष्यति।
हे नानक, ये नाम भगवतः नाम न चिन्तयन्ति - शापाः तेषां वस्त्रं, शापं च तेषां भोजनम्। ||१||
तृतीय मेहलः १.
भगवतः महिमा स्तुतानां अन्तः नास्ति; तस्य मूल्यं वर्णयितुं न शक्यते।
हे नानक गुरमुखाः भगवतः गौरवं स्तुतिं जपन्ति; ते तस्य गौरवगुणेषु लीनाः भवन्ति। ||२||
पौरी : १.
भगवता शरीरस्य कोटः अलङ्कृतः; तेन भक्तिपूजनेन कशीकृतम् अस्ति।
भगवता तस्मिन् स्वस्य क्षौमं प्रविष्टम्, एतावता प्रकारेण, प्रकारेण च।
कथं दुर्लभः स बोधपुरुषः, यः अवगच्छति, अन्तः विचारयति च।
स एव एतान् विमर्शान् अवगच्छति, येषां बोधं भगवता स्वयं प्रेरयति।
दरिद्रः सेवकः नानकः वदति- गुरमुखाः भगवन्तं जानन्ति, भगवान् सत्यम्। ||११||