प्रज्वलितः अग्निः निष्प्रभः; ईश्वरः एव मां तारितवान्।
तं देवं ध्याय नानक विश्वसृष्टिम् | ||२||
पौरी : १.
यदा ईश्वरः दयालुः भवति तदा माया न लप्यते।
कोटि-कोटि-पापानि निवर्तन्ते, नाम एकेश्वरनामध्यानात्।
शरीरं निर्मलं शुद्धं च कृतं भगवतः विनयभृत्यानां पादरजःस्नानम्।
मनः शरीरं च संतुष्टं भवति, सिद्धं प्रभुं ईश्वरं प्राप्य।
एकः त्रायते, कुटुम्बेन सह, सर्वैः पूर्वजैः सह। ||१८||
सलोक् : १.
गुरुः जगतः प्रभुः; गुरुः जगतः स्वामी अस्ति; गुरुः सिद्धः व्याप्तः भगवान् ईश्वरः अस्ति।
गुरुः दयालुः अस्ति; गुरुः सर्वशक्तिमान्; गुरुः नानक पापिनां त्राणकृपा। ||१||
गुरुः नौका, भयंकरं, विश्वासघातकं, अगाहं जगत्-समुद्रं पारं कर्तुं।
सिद्धसद्कर्मणा नानक सत्यगुरुपादसक्तः। ||२||
पौरी : १.
धन्यः, धन्यः दिव्यः गुरुः; सङ्गं कृत्वा भगवन्तं ध्यायति ।
यदा गुरुः दयालुः भवति तदा सर्वे दोषाः निवर्तन्ते।
परमेश्वरः भगवान् गुरुः नीचान् उत्थापयति, उन्नयति च।
मयस्य दुःखदं पाशं छित्त्वा स्वदासान् करोति अस्मान्।
जिह्वाया अनन्तेश्वरेश्वरस्य गौरवं स्तुतिं गायामि। ||१९||
सलोक् : १.
एकमेव भगवन्तं पश्यामि; एकमेव भगवन्तं शृणोमि; एकः प्रभुः सर्वव्यापी अस्ति।
नानकः नामदानं याचते; करुणामय भगवन् देव कृपां कुरु । ||१||
एकेश्वरं सेवयामि, एकेश्वरं चिन्तयामि, एकेश्वराय च प्रार्थनां करोमि।
नानकः धने सङ्गृहीतवान्, नामस्य वणिजः; एषा एव सच्चिदानन्दराजधानी। ||२||
पौरी : १.
ईश्वरः दयालुः अनन्तः च अस्ति। एक एव सर्वव्यापकः ।
सः एव सर्व-सर्वः अस्ति। अन्यस्य कस्य विषये वक्तुं शक्नुमः ?
ईश्वरः स्वयमेव स्वस्य दानं ददाति, सः स्वयमेव तान् प्राप्नोति।
आगमनं गमनं च सर्वं भवतः इच्छायाः हुकमद्वारा भवति; भवतः स्थानं स्थिरं अपरिवर्तनीयं च अस्ति।
नानकः एतत् दानं याचते; तव प्रसादात् प्रभो नाम प्रयच्छ मे । ||२०||१||
जैत्श्री, भक्तानां वचनम् : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भगवन् गुरो न जानामि किञ्चन |
मम मनः विक्रीतम्, मम हस्ते च अस्ति। ||१||विराम||
त्वं जगतः गुरुः प्रभुः गुरुः इति उच्यते।
अहं कामी कलियुगस्य कृष्णयुगस्य उच्यते। ||१||
पञ्च दुर्गुणाः मम मनः दूषितवन्तः।
क्षणेन क्षणेन मां भगवतः दूरतरं नयन्ति। ||२||
यत्र यत्र पश्यामि तत्र तत्र वेदनादुःखभारान् पश्यामि।
श्रद्धा मम नास्ति, यद्यपि वेदाः भगवतः साक्ष्यं ददति। ||३||
शिवः ब्रह्मणः शिरः छिनत्ति, गौतमस्य पत्नी च भगवता इन्द्रस्य च संभोगः अभवत्;
ब्रह्मणः शिरः शिवहस्ते लसत्, इन्द्रः सहस्रस्त्रीअङ्गस्य चिह्नं वहितुं आगतः। ||४||
एते राक्षसाः मूर्खाः बद्धाः विनाशिताः च।
अहम् अतीव निर्लज्जः अस्मि - इदानीमपि, अहं ताभ्यां न श्रान्तः अस्मि। ||५||
कथयति रविदासः, इदानीं किं कर्तव्यम्?
भगवतः रक्षणाभयारण्यं विना कस्य अन्यस्य अन्वेषणं कर्तव्यम्? ||६||१||