श्री गुरु ग्रन्थ साहिबः

पुटः - 710


ਭਾਹਿ ਬਲੰਦੜੀ ਬੁਝਿ ਗਈ ਰਖੰਦੜੋ ਪ੍ਰਭੁ ਆਪਿ ॥
भाहि बलंदड़ी बुझि गई रखंदड़ो प्रभु आपि ॥

प्रज्वलितः अग्निः निष्प्रभः; ईश्वरः एव मां तारितवान्।

ਜਿਨਿ ਉਪਾਈ ਮੇਦਨੀ ਨਾਨਕ ਸੋ ਪ੍ਰਭੁ ਜਾਪਿ ॥੨॥
जिनि उपाई मेदनी नानक सो प्रभु जापि ॥२॥

तं देवं ध्याय नानक विश्वसृष्टिम् | ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਾ ਪ੍ਰਭ ਭਏ ਦਇਆਲ ਨ ਬਿਆਪੈ ਮਾਇਆ ॥
जा प्रभ भए दइआल न बिआपै माइआ ॥

यदा ईश्वरः दयालुः भवति तदा माया न लप्यते।

ਕੋਟਿ ਅਘਾ ਗਏ ਨਾਸ ਹਰਿ ਇਕੁ ਧਿਆਇਆ ॥
कोटि अघा गए नास हरि इकु धिआइआ ॥

कोटि-कोटि-पापानि निवर्तन्ते, नाम एकेश्वरनामध्यानात्।

ਨਿਰਮਲ ਭਏ ਸਰੀਰ ਜਨ ਧੂਰੀ ਨਾਇਆ ॥
निरमल भए सरीर जन धूरी नाइआ ॥

शरीरं निर्मलं शुद्धं च कृतं भगवतः विनयभृत्यानां पादरजःस्नानम्।

ਮਨ ਤਨ ਭਏ ਸੰਤੋਖ ਪੂਰਨ ਪ੍ਰਭੁ ਪਾਇਆ ॥
मन तन भए संतोख पूरन प्रभु पाइआ ॥

मनः शरीरं च संतुष्टं भवति, सिद्धं प्रभुं ईश्वरं प्राप्य।

ਤਰੇ ਕੁਟੰਬ ਸੰਗਿ ਲੋਗ ਕੁਲ ਸਬਾਇਆ ॥੧੮॥
तरे कुटंब संगि लोग कुल सबाइआ ॥१८॥

एकः त्रायते, कुटुम्बेन सह, सर्वैः पूर्वजैः सह। ||१८||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਗੁਰ ਗੋਬਿੰਦ ਗੋਪਾਲ ਗੁਰ ਗੁਰ ਪੂਰਨ ਨਾਰਾਇਣਹ ॥
गुर गोबिंद गोपाल गुर गुर पूरन नाराइणह ॥

गुरुः जगतः प्रभुः; गुरुः जगतः स्वामी अस्ति; गुरुः सिद्धः व्याप्तः भगवान् ईश्वरः अस्ति।

ਗੁਰ ਦਇਆਲ ਸਮਰਥ ਗੁਰ ਗੁਰ ਨਾਨਕ ਪਤਿਤ ਉਧਾਰਣਹ ॥੧॥
गुर दइआल समरथ गुर गुर नानक पतित उधारणह ॥१॥

गुरुः दयालुः अस्ति; गुरुः सर्वशक्तिमान्; गुरुः नानक पापिनां त्राणकृपा। ||१||

ਭਉਜਲੁ ਬਿਖਮੁ ਅਸਗਾਹੁ ਗੁਰਿ ਬੋਹਿਥੈ ਤਾਰਿਅਮੁ ॥
भउजलु बिखमु असगाहु गुरि बोहिथै तारिअमु ॥

गुरुः नौका, भयंकरं, विश्वासघातकं, अगाहं जगत्-समुद्रं पारं कर्तुं।

ਨਾਨਕ ਪੂਰ ਕਰੰਮ ਸਤਿਗੁਰ ਚਰਣੀ ਲਗਿਆ ॥੨॥
नानक पूर करंम सतिगुर चरणी लगिआ ॥२॥

सिद्धसद्कर्मणा नानक सत्यगुरुपादसक्तः। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਧੰਨੁ ਧੰਨੁ ਗੁਰਦੇਵ ਜਿਸੁ ਸੰਗਿ ਹਰਿ ਜਪੇ ॥
धंनु धंनु गुरदेव जिसु संगि हरि जपे ॥

धन्यः, धन्यः दिव्यः गुरुः; सङ्गं कृत्वा भगवन्तं ध्यायति ।

ਗੁਰ ਕ੍ਰਿਪਾਲ ਜਬ ਭਏ ਤ ਅਵਗੁਣ ਸਭਿ ਛਪੇ ॥
गुर क्रिपाल जब भए त अवगुण सभि छपे ॥

यदा गुरुः दयालुः भवति तदा सर्वे दोषाः निवर्तन्ते।

ਪਾਰਬ੍ਰਹਮ ਗੁਰਦੇਵ ਨੀਚਹੁ ਉਚ ਥਪੇ ॥
पारब्रहम गुरदेव नीचहु उच थपे ॥

परमेश्वरः भगवान् गुरुः नीचान् उत्थापयति, उन्नयति च।

ਕਾਟਿ ਸਿਲਕ ਦੁਖ ਮਾਇਆ ਕਰਿ ਲੀਨੇ ਅਪ ਦਸੇ ॥
काटि सिलक दुख माइआ करि लीने अप दसे ॥

मयस्य दुःखदं पाशं छित्त्वा स्वदासान् करोति अस्मान्।

ਗੁਣ ਗਾਏ ਬੇਅੰਤ ਰਸਨਾ ਹਰਿ ਜਸੇ ॥੧੯॥
गुण गाए बेअंत रसना हरि जसे ॥१९॥

जिह्वाया अनन्तेश्वरेश्वरस्य गौरवं स्तुतिं गायामि। ||१९||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਦ੍ਰਿਸਟੰਤ ਏਕੋ ਸੁਨੀਅੰਤ ਏਕੋ ਵਰਤੰਤ ਏਕੋ ਨਰਹਰਹ ॥
द्रिसटंत एको सुनीअंत एको वरतंत एको नरहरह ॥

एकमेव भगवन्तं पश्यामि; एकमेव भगवन्तं शृणोमि; एकः प्रभुः सर्वव्यापी अस्ति।

ਨਾਮ ਦਾਨੁ ਜਾਚੰਤਿ ਨਾਨਕ ਦਇਆਲ ਪੁਰਖ ਕ੍ਰਿਪਾ ਕਰਹ ॥੧॥
नाम दानु जाचंति नानक दइआल पुरख क्रिपा करह ॥१॥

नानकः नामदानं याचते; करुणामय भगवन् देव कृपां कुरु । ||१||

ਹਿਕੁ ਸੇਵੀ ਹਿਕੁ ਸੰਮਲਾ ਹਰਿ ਇਕਸੁ ਪਹਿ ਅਰਦਾਸਿ ॥
हिकु सेवी हिकु संमला हरि इकसु पहि अरदासि ॥

एकेश्वरं सेवयामि, एकेश्वरं चिन्तयामि, एकेश्वराय च प्रार्थनां करोमि।

ਨਾਮ ਵਖਰੁ ਧਨੁ ਸੰਚਿਆ ਨਾਨਕ ਸਚੀ ਰਾਸਿ ॥੨॥
नाम वखरु धनु संचिआ नानक सची रासि ॥२॥

नानकः धने सङ्गृहीतवान्, नामस्य वणिजः; एषा एव सच्चिदानन्दराजधानी। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਪ੍ਰਭ ਦਇਆਲ ਬੇਅੰਤ ਪੂਰਨ ਇਕੁ ਏਹੁ ॥
प्रभ दइआल बेअंत पूरन इकु एहु ॥

ईश्वरः दयालुः अनन्तः च अस्ति। एक एव सर्वव्यापकः ।

ਸਭੁ ਕਿਛੁ ਆਪੇ ਆਪਿ ਦੂਜਾ ਕਹਾ ਕੇਹੁ ॥
सभु किछु आपे आपि दूजा कहा केहु ॥

सः एव सर्व-सर्वः अस्ति। अन्यस्य कस्य विषये वक्तुं शक्नुमः ?

ਆਪਿ ਕਰਹੁ ਪ੍ਰਭ ਦਾਨੁ ਆਪੇ ਆਪਿ ਲੇਹੁ ॥
आपि करहु प्रभ दानु आपे आपि लेहु ॥

ईश्वरः स्वयमेव स्वस्य दानं ददाति, सः स्वयमेव तान् प्राप्नोति।

ਆਵਣ ਜਾਣਾ ਹੁਕਮੁ ਸਭੁ ਨਿਹਚਲੁ ਤੁਧੁ ਥੇਹੁ ॥
आवण जाणा हुकमु सभु निहचलु तुधु थेहु ॥

आगमनं गमनं च सर्वं भवतः इच्छायाः हुकमद्वारा भवति; भवतः स्थानं स्थिरं अपरिवर्तनीयं च अस्ति।

ਨਾਨਕੁ ਮੰਗੈ ਦਾਨੁ ਕਰਿ ਕਿਰਪਾ ਨਾਮੁ ਦੇਹੁ ॥੨੦॥੧॥
नानकु मंगै दानु करि किरपा नामु देहु ॥२०॥१॥

नानकः एतत् दानं याचते; तव प्रसादात् प्रभो नाम प्रयच्छ मे । ||२०||१||

ਜੈਤਸਰੀ ਬਾਣੀ ਭਗਤਾ ਕੀ ॥
जैतसरी बाणी भगता की ॥

जैत्श्री, भक्तानां वचनम् : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਨਾਥ ਕਛੂਅ ਨ ਜਾਨਉ ॥
नाथ कछूअ न जानउ ॥

भगवन् गुरो न जानामि किञ्चन |

ਮਨੁ ਮਾਇਆ ਕੈ ਹਾਥਿ ਬਿਕਾਨਉ ॥੧॥ ਰਹਾਉ ॥
मनु माइआ कै हाथि बिकानउ ॥१॥ रहाउ ॥

मम मनः विक्रीतम्, मम हस्ते च अस्ति। ||१||विराम||

ਤੁਮ ਕਹੀਅਤ ਹੌ ਜਗਤ ਗੁਰ ਸੁਆਮੀ ॥
तुम कहीअत हौ जगत गुर सुआमी ॥

त्वं जगतः गुरुः प्रभुः गुरुः इति उच्यते।

ਹਮ ਕਹੀਅਤ ਕਲਿਜੁਗ ਕੇ ਕਾਮੀ ॥੧॥
हम कहीअत कलिजुग के कामी ॥१॥

अहं कामी कलियुगस्य कृष्णयुगस्य उच्यते। ||१||

ਇਨ ਪੰਚਨ ਮੇਰੋ ਮਨੁ ਜੁ ਬਿਗਾਰਿਓ ॥
इन पंचन मेरो मनु जु बिगारिओ ॥

पञ्च दुर्गुणाः मम मनः दूषितवन्तः।

ਪਲੁ ਪਲੁ ਹਰਿ ਜੀ ਤੇ ਅੰਤਰੁ ਪਾਰਿਓ ॥੨॥
पलु पलु हरि जी ते अंतरु पारिओ ॥२॥

क्षणेन क्षणेन मां भगवतः दूरतरं नयन्ति। ||२||

ਜਤ ਦੇਖਉ ਤਤ ਦੁਖ ਕੀ ਰਾਸੀ ॥
जत देखउ तत दुख की रासी ॥

यत्र यत्र पश्यामि तत्र तत्र वेदनादुःखभारान् पश्यामि।

ਅਜੌਂ ਨ ਪਤੵਾਇ ਨਿਗਮ ਭਏ ਸਾਖੀ ॥੩॥
अजौं न पत्याइ निगम भए साखी ॥३॥

श्रद्धा मम नास्ति, यद्यपि वेदाः भगवतः साक्ष्यं ददति। ||३||

ਗੋਤਮ ਨਾਰਿ ਉਮਾਪਤਿ ਸ੍ਵਾਮੀ ॥
गोतम नारि उमापति स्वामी ॥

शिवः ब्रह्मणः शिरः छिनत्ति, गौतमस्य पत्नी च भगवता इन्द्रस्य च संभोगः अभवत्;

ਸੀਸੁ ਧਰਨਿ ਸਹਸ ਭਗ ਗਾਂਮੀ ॥੪॥
सीसु धरनि सहस भग गांमी ॥४॥

ब्रह्मणः शिरः शिवहस्ते लसत्, इन्द्रः सहस्रस्त्रीअङ्गस्य चिह्नं वहितुं आगतः। ||४||

ਇਨ ਦੂਤਨ ਖਲੁ ਬਧੁ ਕਰਿ ਮਾਰਿਓ ॥
इन दूतन खलु बधु करि मारिओ ॥

एते राक्षसाः मूर्खाः बद्धाः विनाशिताः च।

ਬਡੋ ਨਿਲਾਜੁ ਅਜਹੂ ਨਹੀ ਹਾਰਿਓ ॥੫॥
बडो निलाजु अजहू नही हारिओ ॥५॥

अहम् अतीव निर्लज्जः अस्मि - इदानीमपि, अहं ताभ्यां न श्रान्तः अस्मि। ||५||

ਕਹਿ ਰਵਿਦਾਸ ਕਹਾ ਕੈਸੇ ਕੀਜੈ ॥
कहि रविदास कहा कैसे कीजै ॥

कथयति रविदासः, इदानीं किं कर्तव्यम्?

ਬਿਨੁ ਰਘੁਨਾਥ ਸਰਨਿ ਕਾ ਕੀ ਲੀਜੈ ॥੬॥੧॥
बिनु रघुनाथ सरनि का की लीजै ॥६॥१॥

भगवतः रक्षणाभयारण्यं विना कस्य अन्यस्य अन्वेषणं कर्तव्यम्? ||६||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430