श्री गुरु ग्रन्थ साहिबः

पुटः - 1040


ਸਰਬ ਨਿਰੰਜਨ ਪੁਰਖੁ ਸੁਜਾਨਾ ॥
सरब निरंजन पुरखु सुजाना ॥

आदिमेश्वरः सर्वत्र अमलः सर्वज्ञः |

ਅਦਲੁ ਕਰੇ ਗੁਰ ਗਿਆਨ ਸਮਾਨਾ ॥
अदलु करे गुर गिआन समाना ॥

न्यायं करोति, गुरुस्य आध्यात्मिकप्रज्ञायां च लीनः भवति।

ਕਾਮੁ ਕ੍ਰੋਧੁ ਲੈ ਗਰਦਨਿ ਮਾਰੇ ਹਉਮੈ ਲੋਭੁ ਚੁਕਾਇਆ ॥੬॥
कामु क्रोधु लै गरदनि मारे हउमै लोभु चुकाइआ ॥६॥

तेषां कण्ठेषु यौनकामं क्रोधं च गृहीत्वा हन्ति; अहङ्कारं लोभं च निर्मूलयति। ||६||

ਸਚੈ ਥਾਨਿ ਵਸੈ ਨਿਰੰਕਾਰਾ ॥
सचै थानि वसै निरंकारा ॥

सत्ये स्थाने निराकारः प्रभुः तिष्ठति।

ਆਪਿ ਪਛਾਣੈ ਸਬਦੁ ਵੀਚਾਰਾ ॥
आपि पछाणै सबदु वीचारा ॥

आत्मनः आत्मनः यः अवगच्छति, सः शब्दवचनं चिन्तयति।

ਸਚੈ ਮਹਲਿ ਨਿਵਾਸੁ ਨਿਰੰਤਰਿ ਆਵਣ ਜਾਣੁ ਚੁਕਾਇਆ ॥੭॥
सचै महलि निवासु निरंतरि आवण जाणु चुकाइआ ॥७॥

सः स्वस्य सान्निध्यस्य सच्चिदानन्दस्य अन्तः गभीरं स्थातुं आगच्छति, तस्य आगमनं च समाप्तं भवति। ||७||

ਨਾ ਮਨੁ ਚਲੈ ਨ ਪਉਣੁ ਉਡਾਵੈ ॥
ना मनु चलै न पउणु उडावै ॥

न चञ्चलति मनः कामवातैः न प्रहारः।

ਜੋਗੀ ਸਬਦੁ ਅਨਾਹਦੁ ਵਾਵੈ ॥
जोगी सबदु अनाहदु वावै ॥

एतादृशः योगी शबादस्य अप्रहारं ध्वनिप्रवाहं स्पन्दति।

ਪੰਚ ਸਬਦ ਝੁਣਕਾਰੁ ਨਿਰਾਲਮੁ ਪ੍ਰਭਿ ਆਪੇ ਵਾਇ ਸੁਣਾਇਆ ॥੮॥
पंच सबद झुणकारु निरालमु प्रभि आपे वाइ सुणाइआ ॥८॥

ईश्वरः एव पञ्चशब्दस्य शुद्धसङ्गीतं वादयति, यत् पञ्च आदिमध्वनयः श्रोतुं शक्यन्ते। ||८||

ਭਉ ਬੈਰਾਗਾ ਸਹਜਿ ਸਮਾਤਾ ॥
भउ बैरागा सहजि समाता ॥

ईश्वरभये वैराग्ये सहजतया भगवता विलीनः भवति।

ਹਉਮੈ ਤਿਆਗੀ ਅਨਹਦਿ ਰਾਤਾ ॥
हउमै तिआगी अनहदि राता ॥

अहङ्कारं परित्यज्य सः अप्रहृतध्वनिप्रवाहेन ओतप्रोतः भवति।

ਅੰਜਨੁ ਸਾਰਿ ਨਿਰੰਜਨੁ ਜਾਣੈ ਸਰਬ ਨਿਰੰਜਨੁ ਰਾਇਆ ॥੯॥
अंजनु सारि निरंजनु जाणै सरब निरंजनु राइआ ॥९॥

बोधलेपेन निर्मलः प्रभुः ज्ञायते; अमलः भगवान् राजा सर्वत्र व्याप्तः अस्ति। ||९||

ਦੁਖ ਭੈ ਭੰਜਨੁ ਪ੍ਰਭੁ ਅਬਿਨਾਸੀ ॥
दुख भै भंजनु प्रभु अबिनासी ॥

ईश्वरः शाश्वतः अविनाशी च अस्ति; सः दुःखभयनाशकः अस्ति।

ਰੋਗ ਕਟੇ ਕਾਟੀ ਜਮ ਫਾਸੀ ॥
रोग कटे काटी जम फासी ॥

रोगं चिकित्सति, मृत्युपाशं च छिनत्ति।

ਨਾਨਕ ਹਰਿ ਪ੍ਰਭੁ ਸੋ ਭਉ ਭੰਜਨੁ ਗੁਰਿ ਮਿਲਿਐ ਹਰਿ ਪ੍ਰਭੁ ਪਾਇਆ ॥੧੦॥
नानक हरि प्रभु सो भउ भंजनु गुरि मिलिऐ हरि प्रभु पाइआ ॥१०॥

हे नानक भगवान् ईश्वरः भयनाशकः; गुरुं मिलित्वा भगवान् ईश्वरः लभ्यते। ||१०||

ਕਾਲੈ ਕਵਲੁ ਨਿਰੰਜਨੁ ਜਾਣੈ ॥
कालै कवलु निरंजनु जाणै ॥

निर्मलेश्वरं वेद मृत्युं चर्वति।

ਬੂਝੈ ਕਰਮੁ ਸੁ ਸਬਦੁ ਪਛਾਣੈ ॥
बूझै करमु सु सबदु पछाणै ॥

कर्म विज्ञाय शब्दवचनं साक्षात्करोति।

ਆਪੇ ਜਾਣੈ ਆਪਿ ਪਛਾਣੈ ਸਭੁ ਤਿਸ ਕਾ ਚੋਜੁ ਸਬਾਇਆ ॥੧੧॥
आपे जाणै आपि पछाणै सभु तिस का चोजु सबाइआ ॥११॥

स्वयं जानाति, स्वयं च साक्षात्करोति। इदं सर्वं जगत् सर्वं तस्य क्रीडा एव। ||११||

ਆਪੇ ਸਾਹੁ ਆਪੇ ਵਣਜਾਰਾ ॥
आपे साहु आपे वणजारा ॥

स्वयं बङ्करः स एव वणिक् ।

ਆਪੇ ਪਰਖੇ ਪਰਖਣਹਾਰਾ ॥
आपे परखे परखणहारा ॥

मूल्याङ्कनकर्ता स्वयं मूल्याङ्कनं करोति।

ਆਪੇ ਕਸਿ ਕਸਵਟੀ ਲਾਏ ਆਪੇ ਕੀਮਤਿ ਪਾਇਆ ॥੧੨॥
आपे कसि कसवटी लाए आपे कीमति पाइआ ॥१२॥

सः स्वयमेव स्वस्य स्पर्शशिलायां परीक्षते, सः स्वयमेव मूल्यस्य अनुमानं करोति। ||१२||

ਆਪਿ ਦਇਆਲਿ ਦਇਆ ਪ੍ਰਭਿ ਧਾਰੀ ॥
आपि दइआलि दइआ प्रभि धारी ॥

ईश्वरः स्वयं दयालुः प्रभुः स्वस्य कृपां प्रयच्छति।

ਘਟਿ ਘਟਿ ਰਵਿ ਰਹਿਆ ਬਨਵਾਰੀ ॥
घटि घटि रवि रहिआ बनवारी ॥

माली एकैकं हृदयं व्याप्य व्याप्नोति।

ਪੁਰਖੁ ਅਤੀਤੁ ਵਸੈ ਨਿਹਕੇਵਲੁ ਗੁਰ ਪੁਰਖੈ ਪੁਰਖੁ ਮਿਲਾਇਆ ॥੧੩॥
पुरखु अतीतु वसै निहकेवलु गुर पुरखै पुरखु मिलाइआ ॥१३॥

शुद्धः आदिमः विरक्तः प्रभुः सर्वेषां अन्तः तिष्ठति। गुरुः अवतारः भगवान् ईश्वरस्य मिलनार्थं अस्मान् नेति। ||१३||

ਪ੍ਰਭੁ ਦਾਨਾ ਬੀਨਾ ਗਰਬੁ ਗਵਾਏ ॥
प्रभु दाना बीना गरबु गवाए ॥

ईश्वरः बुद्धिमान् सर्वज्ञः च अस्ति; सः पुरुषान् तेषां अभिमानं शुद्धयति।

ਦੂਜਾ ਮੇਟੈ ਏਕੁ ਦਿਖਾਏ ॥
दूजा मेटै एकु दिखाए ॥

द्वन्द्वं निर्मूलयन् एकः भगवान् आत्मानं प्रकाशयति।

ਆਸਾ ਮਾਹਿ ਨਿਰਾਲਮੁ ਜੋਨੀ ਅਕੁਲ ਨਿਰੰਜਨੁ ਗਾਇਆ ॥੧੪॥
आसा माहि निरालमु जोनी अकुल निरंजनु गाइआ ॥१४॥

एतादृशः सत्त्वः आशामध्ये असक्तः तिष्ठति, यस्य वंशहीनस्य अमलस्य भगवतः स्तुतिं गायति। ||१४||

ਹਉਮੈ ਮੇਟਿ ਸਬਦਿ ਸੁਖੁ ਹੋਈ ॥
हउमै मेटि सबदि सुखु होई ॥

अहंकारं निर्मूलयन् शाबादस्य शान्तिं प्राप्नोति।

ਆਪੁ ਵੀਚਾਰੇ ਗਿਆਨੀ ਸੋਈ ॥
आपु वीचारे गिआनी सोई ॥

स एव आध्यात्मिकः ज्ञानी स्वात्मानं चिन्तयति।

ਨਾਨਕ ਹਰਿ ਜਸੁ ਹਰਿ ਗੁਣ ਲਾਹਾ ਸਤਸੰਗਤਿ ਸਚੁ ਫਲੁ ਪਾਇਆ ॥੧੫॥੨॥੧੯॥
नानक हरि जसु हरि गुण लाहा सतसंगति सचु फलु पाइआ ॥१५॥२॥१९॥

भगवतः महिमा स्तुतिं गायन् नानक सच्चिदानन्दः लभ्यते; सत्संगते सत्यसङ्घे सत्यफलं लभ्यते। ||१५||२||१९||

ਮਾਰੂ ਮਹਲਾ ੧ ॥
मारू महला १ ॥

मारू, प्रथम मेहल : १.

ਸਚੁ ਕਹਹੁ ਸਚੈ ਘਰਿ ਰਹਣਾ ॥
सचु कहहु सचै घरि रहणा ॥

सत्यं वद, सत्यस्य गृहे एव तिष्ठतु।

ਜੀਵਤ ਮਰਹੁ ਭਵਜਲੁ ਜਗੁ ਤਰਣਾ ॥
जीवत मरहु भवजलु जगु तरणा ॥

जीविते मृताः तिष्ठन्तु, भयानकं जगत्-सागरं च लङ्घयन्तु।

ਗੁਰੁ ਬੋਹਿਥੁ ਗੁਰੁ ਬੇੜੀ ਤੁਲਹਾ ਮਨ ਹਰਿ ਜਪਿ ਪਾਰਿ ਲੰਘਾਇਆ ॥੧॥
गुरु बोहिथु गुरु बेड़ी तुलहा मन हरि जपि पारि लंघाइआ ॥१॥

गुरुः नौका, पोतः, पालः; मनसा भगवन्तं ध्यात्वा परं पारं वहिष्यसि। ||१||

ਹਉਮੈ ਮਮਤਾ ਲੋਭ ਬਿਨਾਸਨੁ ॥
हउमै ममता लोभ बिनासनु ॥

अहङ्कारं, स्वामित्वं, लोभं च निवारयन्, २.

ਨਉ ਦਰ ਮੁਕਤੇ ਦਸਵੈ ਆਸਨੁ ॥
नउ दर मुकते दसवै आसनु ॥

नवद्वारेभ्यः मुक्तः, दशमद्वारे स्थानं प्राप्नोति।

ਊਪਰਿ ਪਰੈ ਪਰੈ ਅਪਰੰਪਰੁ ਜਿਨਿ ਆਪੇ ਆਪੁ ਉਪਾਇਆ ॥੨॥
ऊपरि परै परै अपरंपरु जिनि आपे आपु उपाइआ ॥२॥

उच्छ्रितोच्चं दूरतमं दूरतोऽनन्तं स सृष्टि स्वयम्। ||२||

ਗੁਰਮਤਿ ਲੇਵਹੁ ਹਰਿ ਲਿਵ ਤਰੀਐ ॥
गुरमति लेवहु हरि लिव तरीऐ ॥

गुरुशिक्षां प्राप्य, भगवतः प्रेम्णा अनुकूलः च, तरति।

ਅਕਲੁ ਗਾਇ ਜਮ ਤੇ ਕਿਆ ਡਰੀਐ ॥
अकलु गाइ जम ते किआ डरीऐ ॥

निरपेक्षेश्वरस्य स्तुतिं गायन् कश्चित् मृत्युभयं कुर्याद् किमर्थम् ।

ਜਤ ਜਤ ਦੇਖਉ ਤਤ ਤਤ ਤੁਮ ਹੀ ਅਵਰੁ ਨ ਦੁਤੀਆ ਗਾਇਆ ॥੩॥
जत जत देखउ तत तत तुम ही अवरु न दुतीआ गाइआ ॥३॥

यत्र यत्र पश्यामि तत्र त्वामेव पश्यामि; अन्यस्य न गायामि सर्वथा। ||३||

ਸਚੁ ਹਰਿ ਨਾਮੁ ਸਚੁ ਹੈ ਸਰਣਾ ॥
सचु हरि नामु सचु है सरणा ॥

सत्यं भगवतः नाम सत्यं तस्य अभयारण्यम्।

ਸਚੁ ਗੁਰਸਬਦੁ ਜਿਤੈ ਲਗਿ ਤਰਣਾ ॥
सचु गुरसबदु जितै लगि तरणा ॥

सत्यं गुरुशब्दस्य वचः, तत् गृहीत्वा, एकः पारं वहति।

ਅਕਥੁ ਕਥੈ ਦੇਖੈ ਅਪਰੰਪਰੁ ਫੁਨਿ ਗਰਭਿ ਨ ਜੋਨੀ ਜਾਇਆ ॥੪॥
अकथु कथै देखै अपरंपरु फुनि गरभि न जोनी जाइआ ॥४॥

अप्रोक्तं वदन् अनन्तं भगवन्तं पश्यति, ततः, पुनर्जन्मगर्भं न प्रविशति। ||४||

ਸਚ ਬਿਨੁ ਸਤੁ ਸੰਤੋਖੁ ਨ ਪਾਵੈ ॥
सच बिनु सतु संतोखु न पावै ॥

सत्यं विना न कश्चित् निष्कपटतां सन्तुष्टिं वा लभते।

ਬਿਨੁ ਗੁਰ ਮੁਕਤਿ ਨ ਆਵੈ ਜਾਵੈ ॥
बिनु गुर मुकति न आवै जावै ॥

गुरुं विना कोऽपि मुक्तः न भवति; पुनर्जन्मनि आगमनं गमनं च निरन्तरं भवति।

ਮੂਲ ਮੰਤ੍ਰੁ ਹਰਿ ਨਾਮੁ ਰਸਾਇਣੁ ਕਹੁ ਨਾਨਕ ਪੂਰਾ ਪਾਇਆ ॥੫॥
मूल मंत्रु हरि नामु रसाइणु कहु नानक पूरा पाइआ ॥५॥

मूलमन्त्रं जपन्, अमृतप्रभवं भगवतः नाम च नानकः वदति, मया सिद्धेश्वरः लब्धः। ||५||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430