आदिमेश्वरः सर्वत्र अमलः सर्वज्ञः |
न्यायं करोति, गुरुस्य आध्यात्मिकप्रज्ञायां च लीनः भवति।
तेषां कण्ठेषु यौनकामं क्रोधं च गृहीत्वा हन्ति; अहङ्कारं लोभं च निर्मूलयति। ||६||
सत्ये स्थाने निराकारः प्रभुः तिष्ठति।
आत्मनः आत्मनः यः अवगच्छति, सः शब्दवचनं चिन्तयति।
सः स्वस्य सान्निध्यस्य सच्चिदानन्दस्य अन्तः गभीरं स्थातुं आगच्छति, तस्य आगमनं च समाप्तं भवति। ||७||
न चञ्चलति मनः कामवातैः न प्रहारः।
एतादृशः योगी शबादस्य अप्रहारं ध्वनिप्रवाहं स्पन्दति।
ईश्वरः एव पञ्चशब्दस्य शुद्धसङ्गीतं वादयति, यत् पञ्च आदिमध्वनयः श्रोतुं शक्यन्ते। ||८||
ईश्वरभये वैराग्ये सहजतया भगवता विलीनः भवति।
अहङ्कारं परित्यज्य सः अप्रहृतध्वनिप्रवाहेन ओतप्रोतः भवति।
बोधलेपेन निर्मलः प्रभुः ज्ञायते; अमलः भगवान् राजा सर्वत्र व्याप्तः अस्ति। ||९||
ईश्वरः शाश्वतः अविनाशी च अस्ति; सः दुःखभयनाशकः अस्ति।
रोगं चिकित्सति, मृत्युपाशं च छिनत्ति।
हे नानक भगवान् ईश्वरः भयनाशकः; गुरुं मिलित्वा भगवान् ईश्वरः लभ्यते। ||१०||
निर्मलेश्वरं वेद मृत्युं चर्वति।
कर्म विज्ञाय शब्दवचनं साक्षात्करोति।
स्वयं जानाति, स्वयं च साक्षात्करोति। इदं सर्वं जगत् सर्वं तस्य क्रीडा एव। ||११||
स्वयं बङ्करः स एव वणिक् ।
मूल्याङ्कनकर्ता स्वयं मूल्याङ्कनं करोति।
सः स्वयमेव स्वस्य स्पर्शशिलायां परीक्षते, सः स्वयमेव मूल्यस्य अनुमानं करोति। ||१२||
ईश्वरः स्वयं दयालुः प्रभुः स्वस्य कृपां प्रयच्छति।
माली एकैकं हृदयं व्याप्य व्याप्नोति।
शुद्धः आदिमः विरक्तः प्रभुः सर्वेषां अन्तः तिष्ठति। गुरुः अवतारः भगवान् ईश्वरस्य मिलनार्थं अस्मान् नेति। ||१३||
ईश्वरः बुद्धिमान् सर्वज्ञः च अस्ति; सः पुरुषान् तेषां अभिमानं शुद्धयति।
द्वन्द्वं निर्मूलयन् एकः भगवान् आत्मानं प्रकाशयति।
एतादृशः सत्त्वः आशामध्ये असक्तः तिष्ठति, यस्य वंशहीनस्य अमलस्य भगवतः स्तुतिं गायति। ||१४||
अहंकारं निर्मूलयन् शाबादस्य शान्तिं प्राप्नोति।
स एव आध्यात्मिकः ज्ञानी स्वात्मानं चिन्तयति।
भगवतः महिमा स्तुतिं गायन् नानक सच्चिदानन्दः लभ्यते; सत्संगते सत्यसङ्घे सत्यफलं लभ्यते। ||१५||२||१९||
मारू, प्रथम मेहल : १.
सत्यं वद, सत्यस्य गृहे एव तिष्ठतु।
जीविते मृताः तिष्ठन्तु, भयानकं जगत्-सागरं च लङ्घयन्तु।
गुरुः नौका, पोतः, पालः; मनसा भगवन्तं ध्यात्वा परं पारं वहिष्यसि। ||१||
अहङ्कारं, स्वामित्वं, लोभं च निवारयन्, २.
नवद्वारेभ्यः मुक्तः, दशमद्वारे स्थानं प्राप्नोति।
उच्छ्रितोच्चं दूरतमं दूरतोऽनन्तं स सृष्टि स्वयम्। ||२||
गुरुशिक्षां प्राप्य, भगवतः प्रेम्णा अनुकूलः च, तरति।
निरपेक्षेश्वरस्य स्तुतिं गायन् कश्चित् मृत्युभयं कुर्याद् किमर्थम् ।
यत्र यत्र पश्यामि तत्र त्वामेव पश्यामि; अन्यस्य न गायामि सर्वथा। ||३||
सत्यं भगवतः नाम सत्यं तस्य अभयारण्यम्।
सत्यं गुरुशब्दस्य वचः, तत् गृहीत्वा, एकः पारं वहति।
अप्रोक्तं वदन् अनन्तं भगवन्तं पश्यति, ततः, पुनर्जन्मगर्भं न प्रविशति। ||४||
सत्यं विना न कश्चित् निष्कपटतां सन्तुष्टिं वा लभते।
गुरुं विना कोऽपि मुक्तः न भवति; पुनर्जन्मनि आगमनं गमनं च निरन्तरं भवति।
मूलमन्त्रं जपन्, अमृतप्रभवं भगवतः नाम च नानकः वदति, मया सिद्धेश्वरः लब्धः। ||५||