श्री गुरु ग्रन्थ साहिबः

पुटः - 591


ਜਿਨਾ ਗੁਰਸਿਖਾ ਕਉ ਹਰਿ ਸੰਤੁਸਟੁ ਹੈ ਤਿਨੀ ਸਤਿਗੁਰ ਕੀ ਗਲ ਮੰਨੀ ॥
जिना गुरसिखा कउ हरि संतुसटु है तिनी सतिगुर की गल मंनी ॥

ये गुरशिखाः प्रीयन्ते ते सत्यगुरुवचनं गृह्णन्ति।

ਜੋ ਗੁਰਮੁਖਿ ਨਾਮੁ ਧਿਆਇਦੇ ਤਿਨੀ ਚੜੀ ਚਵਗਣਿ ਵੰਨੀ ॥੧੨॥
जो गुरमुखि नामु धिआइदे तिनी चड़ी चवगणि वंनी ॥१२॥

ये गुर्मुखाः नाम ध्यायन्ति ते भगवतः प्रेमचतुर्गुणवर्णेन ओतप्रोताः भवन्ति। ||१२||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਮਨਮੁਖੁ ਕਾਇਰੁ ਕਰੂਪੁ ਹੈ ਬਿਨੁ ਨਾਵੈ ਨਕੁ ਨਾਹਿ ॥
मनमुखु काइरु करूपु है बिनु नावै नकु नाहि ॥

स्वेच्छा मनमुखः कायरः कुरूपः च; भगवन्नामहीनं तस्य नासिका अपमानेन छिन्ना भवति।

ਅਨਦਿਨੁ ਧੰਧੈ ਵਿਆਪਿਆ ਸੁਪਨੈ ਭੀ ਸੁਖੁ ਨਾਹਿ ॥
अनदिनु धंधै विआपिआ सुपनै भी सुखु नाहि ॥

रात्रौ दिवा लौकिककार्येषु निमग्नः स्वप्नेषु अपि न शान्तिं लभते।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਹੋਵਹਿ ਤਾ ਉਬਰਹਿ ਨਾਹਿ ਤ ਬਧੇ ਦੁਖ ਸਹਾਹਿ ॥੧॥
नानक गुरमुखि होवहि ता उबरहि नाहि त बधे दुख सहाहि ॥१॥

हे नानक यदि गुरमुखो भवेत्, तदा स त्राता भवेत्; अन्यथा बन्धे धारितः, दुःखेन च पीड्यते। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਗੁਰਮੁਖਿ ਸਦਾ ਦਰਿ ਸੋਹਣੇ ਗੁਰ ਕਾ ਸਬਦੁ ਕਮਾਹਿ ॥
गुरमुखि सदा दरि सोहणे गुर का सबदु कमाहि ॥

गुरमुखाः भगवतः प्राङ्गणे सर्वदा सुन्दराः दृश्यन्ते; ते गुरुशब्दस्य वचनम् आचरन्ति।

ਅੰਤਰਿ ਸਾਂਤਿ ਸਦਾ ਸੁਖੁ ਦਰਿ ਸਚੈ ਸੋਭਾ ਪਾਹਿ ॥
अंतरि सांति सदा सुखु दरि सचै सोभा पाहि ॥

तेषां अन्तः गहने स्थायिशान्तिः सुखं च अस्ति; सत्येश्वरस्य न्यायालये ते सम्मानं प्राप्नुवन्ति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਹਰਿ ਨਾਮੁ ਪਾਇਆ ਸਹਜੇ ਸਚਿ ਸਮਾਹਿ ॥੨॥
नानक गुरमुखि हरि नामु पाइआ सहजे सचि समाहि ॥२॥

हे नानक गुरमुखाः भगवतः नाम्ना धन्याः सन्ति; ते अप्रत्यक्षतया सत्येश्वरे विलीयन्ते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਗੁਰਮੁਖਿ ਪ੍ਰਹਿਲਾਦਿ ਜਪਿ ਹਰਿ ਗਤਿ ਪਾਈ ॥
गुरमुखि प्रहिलादि जपि हरि गति पाई ॥

गुरमुखत्वेन प्रह्लादः भगवन्तं ध्यायन्, तारितः च।

ਗੁਰਮੁਖਿ ਜਨਕਿ ਹਰਿ ਨਾਮਿ ਲਿਵ ਲਾਈ ॥
गुरमुखि जनकि हरि नामि लिव लाई ॥

गुरमुखत्वेन जनकः प्रेम्णा भगवतः नाम्नि स्वस्य चैतन्यं केन्द्रीकृतवान् ।

ਗੁਰਮੁਖਿ ਬਸਿਸਟਿ ਹਰਿ ਉਪਦੇਸੁ ਸੁਣਾਈ ॥
गुरमुखि बसिसटि हरि उपदेसु सुणाई ॥

गुरमुखत्वेन वशिष्ठः भगवतः शिक्षां पाठयति स्म ।

ਬਿਨੁ ਗੁਰ ਹਰਿ ਨਾਮੁ ਨ ਕਿਨੈ ਪਾਇਆ ਮੇਰੇ ਭਾਈ ॥
बिनु गुर हरि नामु न किनै पाइआ मेरे भाई ॥

गुरुं विना न कश्चित् भगवतः नाम लब्धः हे मम दैवभ्रातरः।

ਗੁਰਮੁਖਿ ਹਰਿ ਭਗਤਿ ਹਰਿ ਆਪਿ ਲਹਾਈ ॥੧੩॥
गुरमुखि हरि भगति हरि आपि लहाई ॥१३॥

भगवान् गुरमुखं भक्तिपूर्वकं आशीर्वादं ददाति। ||१३||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸਤਿਗੁਰ ਕੀ ਪਰਤੀਤਿ ਨ ਆਈਆ ਸਬਦਿ ਨ ਲਾਗੋ ਭਾਉ ॥
सतिगुर की परतीति न आईआ सबदि न लागो भाउ ॥

यस्य सच्चि गुरवे श्रद्धा नास्ति, यस्य शब्दवचनं न प्रेम्णा,

ਓਸ ਨੋ ਸੁਖੁ ਨ ਉਪਜੈ ਭਾਵੈ ਸਉ ਗੇੜਾ ਆਵਉ ਜਾਉ ॥
ओस नो सुखु न उपजै भावै सउ गेड़ा आवउ जाउ ॥

न शान्तिं प्राप्स्यति, यद्यपि सः शतशः आगत्य गन्तुं च शक्नोति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਸਹਜਿ ਮਿਲੈ ਸਚੇ ਸਿਉ ਲਿਵ ਲਾਉ ॥੧॥
नानक गुरमुखि सहजि मिलै सचे सिउ लिव लाउ ॥१॥

हे नानक, गुरमुखः सच्चिदानन्दं स्वाभाविकतया सहजतया मिलति; सः भगवतः प्रेम्णा भवति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਏ ਮਨ ਐਸਾ ਸਤਿਗੁਰੁ ਖੋਜਿ ਲਹੁ ਜਿਤੁ ਸੇਵਿਐ ਜਨਮ ਮਰਣ ਦੁਖੁ ਜਾਇ ॥
ए मन ऐसा सतिगुरु खोजि लहु जितु सेविऐ जनम मरण दुखु जाइ ॥

जन्म-मरण-दुःखानि यस्य सेवया, तादृशं सत्यं गुरुं अन्वेष्यतां मनः।

ਸਹਸਾ ਮੂਲਿ ਨ ਹੋਵਈ ਹਉਮੈ ਸਬਦਿ ਜਲਾਇ ॥
सहसा मूलि न होवई हउमै सबदि जलाइ ॥

संशयः भवन्तं कदापि न पीडयिष्यति, भवतः अहङ्कारः च शबादस्य वचनेन दग्धः भविष्यति।

ਕੂੜੈ ਕੀ ਪਾਲਿ ਵਿਚਹੁ ਨਿਕਲੈ ਸਚੁ ਵਸੈ ਮਨਿ ਆਇ ॥
कूड़ै की पालि विचहु निकलै सचु वसै मनि आइ ॥

अनृतस्य आवरणं तव अन्तः विदीर्णं भविष्यति, सत्यं च मनसि निवसति।

ਅੰਤਰਿ ਸਾਂਤਿ ਮਨਿ ਸੁਖੁ ਹੋਇ ਸਚ ਸੰਜਮਿ ਕਾਰ ਕਮਾਇ ॥
अंतरि सांति मनि सुखु होइ सच संजमि कार कमाइ ॥

शान्तिः सुखं च भवतः मनः गहने पूरयिष्यति, यदि भवतः सत्यानुसारं आत्म-अनुशासनस्य च अनुसारं कार्यं भवति।

ਨਾਨਕ ਪੂਰੈ ਕਰਮਿ ਸਤਿਗੁਰੁ ਮਿਲੈ ਹਰਿ ਜੀਉ ਕਿਰਪਾ ਕਰੇ ਰਜਾਇ ॥੨॥
नानक पूरै करमि सतिगुरु मिलै हरि जीउ किरपा करे रजाइ ॥२॥

हे नानक, सम्यक् सत्कर्मणा सत्यगुरुं मिलिष्यसि, ततः प्रियेश्वरः मधुरकामना त्वां दयायाः आशीर्वादं दास्यति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਸ ਕੈ ਘਰਿ ਦੀਬਾਨੁ ਹਰਿ ਹੋਵੈ ਤਿਸ ਕੀ ਮੁਠੀ ਵਿਚਿ ਜਗਤੁ ਸਭੁ ਆਇਆ ॥
जिस कै घरि दीबानु हरि होवै तिस की मुठी विचि जगतु सभु आइआ ॥

यस्य गृहं भगवता राज्ञा पूर्णं भवति तस्य वशं सर्वं जगत् आगच्छति।

ਤਿਸ ਕਉ ਤਲਕੀ ਕਿਸੈ ਦੀ ਨਾਹੀ ਹਰਿ ਦੀਬਾਨਿ ਸਭਿ ਆਣਿ ਪੈਰੀ ਪਾਇਆ ॥
तिस कउ तलकी किसै दी नाही हरि दीबानि सभि आणि पैरी पाइआ ॥

नान्यस्य शासनाधीनः, भगवता राजा सर्वान् पादयोः पतनं करोति ।

ਮਾਣਸਾ ਕਿਅਹੁ ਦੀਬਾਣਹੁ ਕੋਈ ਨਸਿ ਭਜਿ ਨਿਕਲੈ ਹਰਿ ਦੀਬਾਣਹੁ ਕੋਈ ਕਿਥੈ ਜਾਇਆ ॥
माणसा किअहु दीबाणहु कोई नसि भजि निकलै हरि दीबाणहु कोई किथै जाइआ ॥

पलायनं भवेत् परपुरुषाणाम्, परन्तु भगवतः राज्यात् पलायनार्थं कुत्र गन्तुं शक्यते ।

ਸੋ ਐਸਾ ਹਰਿ ਦੀਬਾਨੁ ਵਸਿਆ ਭਗਤਾ ਕੈ ਹਿਰਦੈ ਤਿਨਿ ਰਹਦੇ ਖੁਹਦੇ ਆਣਿ ਸਭਿ ਭਗਤਾ ਅਗੈ ਖਲਵਾਇਆ ॥
सो ऐसा हरि दीबानु वसिआ भगता कै हिरदै तिनि रहदे खुहदे आणि सभि भगता अगै खलवाइआ ॥

भगवान् तादृशः राजा, यः स्वभक्तानाम् हृदयेषु तिष्ठति; अन्यान् आनयति, भक्तानां पुरतः स्थापयति च।

ਹਰਿ ਨਾਵੈ ਕੀ ਵਡਿਆਈ ਕਰਮਿ ਪਰਾਪਤਿ ਹੋਵੈ ਗੁਰਮੁਖਿ ਵਿਰਲੈ ਕਿਨੈ ਧਿਆਇਆ ॥੧੪॥
हरि नावै की वडिआई करमि परापति होवै गुरमुखि विरलै किनै धिआइआ ॥१४॥

भगवतः नामस्य गौरवपूर्णं महत्त्वं तस्य प्रसादेन एव प्राप्यते; कियत् अल्पाः सन्ति गुर्मुखाः तम् ध्यायन्ते। ||१४||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਜਗਤੁ ਮੁਆ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਇ ॥
बिनु सतिगुर सेवे जगतु मुआ बिरथा जनमु गवाइ ॥

सच्चिगुरुं सेवां विना जगतः जनाः मृताः; ते व्यर्थं स्वप्राणान् अपव्ययन्ति।

ਦੂਜੈ ਭਾਇ ਅਤਿ ਦੁਖੁ ਲਗਾ ਮਰਿ ਜੰਮੈ ਆਵੈ ਜਾਇ ॥
दूजै भाइ अति दुखु लगा मरि जंमै आवै जाइ ॥

द्वैतप्रेमेण ते घोरं दुःखं प्राप्नुवन्ति; ते म्रियन्ते, पुनर्जन्मं प्राप्नुवन्ति, आगच्छन्तः गच्छन्ति च।

ਵਿਸਟਾ ਅੰਦਰਿ ਵਾਸੁ ਹੈ ਫਿਰਿ ਫਿਰਿ ਜੂਨੀ ਪਾਇ ॥
विसटा अंदरि वासु है फिरि फिरि जूनी पाइ ॥

गोबरेषु वसन्ति, पुनर्जन्म च भवन्ति पुनः पुनः।

ਨਾਨਕ ਬਿਨੁ ਨਾਵੈ ਜਮੁ ਮਾਰਸੀ ਅੰਤਿ ਗਇਆ ਪਛੁਤਾਇ ॥੧॥
नानक बिनु नावै जमु मारसी अंति गइआ पछुताइ ॥१॥

हे नानक, नाम विना मृत्युदूतः तान् दण्डयति; अन्ते ते पश्चात्तापं कृत्वा पश्चात्तापं कुर्वन्तः गच्छन्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਇਸੁ ਜਗ ਮਹਿ ਪੁਰਖੁ ਏਕੁ ਹੈ ਹੋਰ ਸਗਲੀ ਨਾਰਿ ਸਬਾਈ ॥
इसु जग महि पुरखु एकु है होर सगली नारि सबाई ॥

इह लोके एकः पतिः प्रभुः; अन्ये सर्वे भूताः तस्य वधूः सन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430