ये गुरशिखाः प्रीयन्ते ते सत्यगुरुवचनं गृह्णन्ति।
ये गुर्मुखाः नाम ध्यायन्ति ते भगवतः प्रेमचतुर्गुणवर्णेन ओतप्रोताः भवन्ति। ||१२||
सलोक, तृतीय मेहल : १.
स्वेच्छा मनमुखः कायरः कुरूपः च; भगवन्नामहीनं तस्य नासिका अपमानेन छिन्ना भवति।
रात्रौ दिवा लौकिककार्येषु निमग्नः स्वप्नेषु अपि न शान्तिं लभते।
हे नानक यदि गुरमुखो भवेत्, तदा स त्राता भवेत्; अन्यथा बन्धे धारितः, दुःखेन च पीड्यते। ||१||
तृतीय मेहलः १.
गुरमुखाः भगवतः प्राङ्गणे सर्वदा सुन्दराः दृश्यन्ते; ते गुरुशब्दस्य वचनम् आचरन्ति।
तेषां अन्तः गहने स्थायिशान्तिः सुखं च अस्ति; सत्येश्वरस्य न्यायालये ते सम्मानं प्राप्नुवन्ति।
हे नानक गुरमुखाः भगवतः नाम्ना धन्याः सन्ति; ते अप्रत्यक्षतया सत्येश्वरे विलीयन्ते। ||२||
पौरी : १.
गुरमुखत्वेन प्रह्लादः भगवन्तं ध्यायन्, तारितः च।
गुरमुखत्वेन जनकः प्रेम्णा भगवतः नाम्नि स्वस्य चैतन्यं केन्द्रीकृतवान् ।
गुरमुखत्वेन वशिष्ठः भगवतः शिक्षां पाठयति स्म ।
गुरुं विना न कश्चित् भगवतः नाम लब्धः हे मम दैवभ्रातरः।
भगवान् गुरमुखं भक्तिपूर्वकं आशीर्वादं ददाति। ||१३||
सलोक, तृतीय मेहल : १.
यस्य सच्चि गुरवे श्रद्धा नास्ति, यस्य शब्दवचनं न प्रेम्णा,
न शान्तिं प्राप्स्यति, यद्यपि सः शतशः आगत्य गन्तुं च शक्नोति।
हे नानक, गुरमुखः सच्चिदानन्दं स्वाभाविकतया सहजतया मिलति; सः भगवतः प्रेम्णा भवति। ||१||
तृतीय मेहलः १.
जन्म-मरण-दुःखानि यस्य सेवया, तादृशं सत्यं गुरुं अन्वेष्यतां मनः।
संशयः भवन्तं कदापि न पीडयिष्यति, भवतः अहङ्कारः च शबादस्य वचनेन दग्धः भविष्यति।
अनृतस्य आवरणं तव अन्तः विदीर्णं भविष्यति, सत्यं च मनसि निवसति।
शान्तिः सुखं च भवतः मनः गहने पूरयिष्यति, यदि भवतः सत्यानुसारं आत्म-अनुशासनस्य च अनुसारं कार्यं भवति।
हे नानक, सम्यक् सत्कर्मणा सत्यगुरुं मिलिष्यसि, ततः प्रियेश्वरः मधुरकामना त्वां दयायाः आशीर्वादं दास्यति। ||२||
पौरी : १.
यस्य गृहं भगवता राज्ञा पूर्णं भवति तस्य वशं सर्वं जगत् आगच्छति।
नान्यस्य शासनाधीनः, भगवता राजा सर्वान् पादयोः पतनं करोति ।
पलायनं भवेत् परपुरुषाणाम्, परन्तु भगवतः राज्यात् पलायनार्थं कुत्र गन्तुं शक्यते ।
भगवान् तादृशः राजा, यः स्वभक्तानाम् हृदयेषु तिष्ठति; अन्यान् आनयति, भक्तानां पुरतः स्थापयति च।
भगवतः नामस्य गौरवपूर्णं महत्त्वं तस्य प्रसादेन एव प्राप्यते; कियत् अल्पाः सन्ति गुर्मुखाः तम् ध्यायन्ते। ||१४||
सलोक, तृतीय मेहल : १.
सच्चिगुरुं सेवां विना जगतः जनाः मृताः; ते व्यर्थं स्वप्राणान् अपव्ययन्ति।
द्वैतप्रेमेण ते घोरं दुःखं प्राप्नुवन्ति; ते म्रियन्ते, पुनर्जन्मं प्राप्नुवन्ति, आगच्छन्तः गच्छन्ति च।
गोबरेषु वसन्ति, पुनर्जन्म च भवन्ति पुनः पुनः।
हे नानक, नाम विना मृत्युदूतः तान् दण्डयति; अन्ते ते पश्चात्तापं कृत्वा पश्चात्तापं कुर्वन्तः गच्छन्ति। ||१||
तृतीय मेहलः १.
इह लोके एकः पतिः प्रभुः; अन्ये सर्वे भूताः तस्य वधूः सन्ति।