श्री गुरु ग्रन्थ साहिबः

पुटः - 1287


ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਰਾਤੀ ਕਾਲੁ ਘਟੈ ਦਿਨਿ ਕਾਲੁ ॥
राती कालु घटै दिनि कालु ॥

रात्रौ कालः क्षीणः भवति; दिने कालः दूरं गच्छति।

ਛਿਜੈ ਕਾਇਆ ਹੋਇ ਪਰਾਲੁ ॥
छिजै काइआ होइ परालु ॥

शरीरं जीर्णं भूत्वा तृणं भवति।

ਵਰਤਣਿ ਵਰਤਿਆ ਸਰਬ ਜੰਜਾਲੁ ॥
वरतणि वरतिआ सरब जंजालु ॥

सर्वे लौकिकसंलग्नतासु प्रवृत्ताः उलझिताः च सन्ति।

ਭੁਲਿਆ ਚੁਕਿ ਗਇਆ ਤਪ ਤਾਲੁ ॥
भुलिआ चुकि गइआ तप तालु ॥

मर्त्यः सेवामार्गं भ्रान्ततया परित्यागं कृतवान्।

ਅੰਧਾ ਝਖਿ ਝਖਿ ਪਇਆ ਝੇਰਿ ॥
अंधा झखि झखि पइआ झेरि ॥

अन्धः मूर्खः विग्रहे गृहीतः, बाधितः, भ्रान्तः च भवति।

ਪਿਛੈ ਰੋਵਹਿ ਲਿਆਵਹਿ ਫੇਰਿ ॥
पिछै रोवहि लिआवहि फेरि ॥

ये कस्यचित् मृत्योः अनन्तरं रोदन्ति - ते तं पुनः जीवितं कर्तुं शक्नुवन्ति वा ?

ਬਿਨੁ ਬੂਝੇ ਕਿਛੁ ਸੂਝੈ ਨਾਹੀ ॥
बिनु बूझे किछु सूझै नाही ॥

साक्षात्कारं विना किमपि न अवगन्तुं शक्यते।

ਮੋਇਆ ਰੋਂਹਿ ਰੋਂਦੇ ਮਰਿ ਜਾਂਹਂੀ ॥
मोइआ रोंहि रोंदे मरि जांहीं ॥

मृतानां रुदन्ति ये रोदकाः स्वयम् अपि म्रियन्ते।

ਨਾਨਕ ਖਸਮੈ ਏਵੈ ਭਾਵੈ ॥
नानक खसमै एवै भावै ॥

हे नानक, एषा अस्माकं भगवतः गुरुस्य च इच्छा अस्ति।

ਸੇਈ ਮੁਏ ਜਿਨਿ ਚਿਤਿ ਨ ਆਵੈ ॥੧॥
सेई मुए जिनि चिति न आवै ॥१॥

ये भगवन्तं न स्मरन्ति, ते मृताः। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਮੁਆ ਪਿਆਰੁ ਪ੍ਰੀਤਿ ਮੁਈ ਮੁਆ ਵੈਰੁ ਵਾਦੀ ॥
मुआ पिआरु प्रीति मुई मुआ वैरु वादी ॥

प्रेम म्रियते, स्नेहः म्रियते; द्वेषः कलहः च म्रियते।

ਵੰਨੁ ਗਇਆ ਰੂਪੁ ਵਿਣਸਿਆ ਦੁਖੀ ਦੇਹ ਰੁਲੀ ॥
वंनु गइआ रूपु विणसिआ दुखी देह रुली ॥

वर्णः क्षीणः भवति, सौन्दर्यं च विलुप्तं भवति; शरीरं दुःखं प्राप्नोति, पतति च।

ਕਿਥਹੁ ਆਇਆ ਕਹ ਗਇਆ ਕਿਹੁ ਨ ਸੀਓ ਕਿਹੁ ਸੀ ॥
किथहु आइआ कह गइआ किहु न सीओ किहु सी ॥

सः कुतः आगतः ? सः कुत्र गच्छति ? सः आसीत् वा न वा ?

ਮਨਿ ਮੁਖਿ ਗਲਾ ਗੋਈਆ ਕੀਤਾ ਚਾਉ ਰਲੀ ॥
मनि मुखि गला गोईआ कीता चाउ रली ॥

स्वेच्छा मनमुखः शून्यं गर्वम् अकरोत्, पार्टिषु, भोगेषु च प्रवृत्तः।

ਨਾਨਕ ਸਚੇ ਨਾਮ ਬਿਨੁ ਸਿਰ ਖੁਰ ਪਤਿ ਪਾਟੀ ॥੨॥
नानक सचे नाम बिनु सिर खुर पति पाटी ॥२॥

सत्यनाम विना तस्य मानं विदीर्णं नानक शिरसा पादपर्यन्तम्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਸਦਾ ਸੁਖਦਾਤਾ ਅੰਤੇ ਹੋਇ ਸਖਾਈ ॥
अंम्रित नामु सदा सुखदाता अंते होइ सखाई ॥

अम्ब्रोसियल नाम भगवतः नाम सदा शान्तिदाता अस्ति। अन्ते भवतः साहाय्यं समर्थनं च भविष्यति।

ਬਾਝੁ ਗੁਰੂ ਜਗਤੁ ਬਉਰਾਨਾ ਨਾਵੈ ਸਾਰ ਨ ਪਾਈ ॥
बाझु गुरू जगतु बउराना नावै सार न पाई ॥

गुरुं विना जगत् उन्मत्तम्। नामस्य मूल्यं न प्रशंसति।

ਸਤਿਗੁਰੁ ਸੇਵਹਿ ਸੇ ਪਰਵਾਣੁ ਜਿਨੑ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਈ ॥
सतिगुरु सेवहि से परवाणु जिन जोती जोति मिलाई ॥

ये सत्यगुरुसेवन्ते ते स्वीकृताः अनुमोदिताः च भवन्ति। तेषां प्रकाशः प्रकाशे विलीयते।

ਸੋ ਸਾਹਿਬੁ ਸੋ ਸੇਵਕੁ ਤੇਹਾ ਜਿਸੁ ਭਾਣਾ ਮੰਨਿ ਵਸਾਈ ॥
सो साहिबु सो सेवकु तेहा जिसु भाणा मंनि वसाई ॥

यः सेवकः भगवतः इच्छां मनसि निक्षिपति, सः स्वस्य प्रभुः, स्वामिः च इव भवति।

ਆਪਣੈ ਭਾਣੈ ਕਹੁ ਕਿਨਿ ਸੁਖੁ ਪਾਇਆ ਅੰਧਾ ਅੰਧੁ ਕਮਾਈ ॥
आपणै भाणै कहु किनि सुखु पाइआ अंधा अंधु कमाई ॥

स्वेच्छानुसरणेन शान्तिं केन लब्धं ब्रूहि मे । अन्धः अन्धत्वे कर्म करोति।

ਬਿਖਿਆ ਕਦੇ ਹੀ ਰਜੈ ਨਾਹੀ ਮੂਰਖ ਭੁਖ ਨ ਜਾਈ ॥
बिखिआ कदे ही रजै नाही मूरख भुख न जाई ॥

न कश्चित् कदापि दुष्टेन भ्रष्टेन च तृप्तः पूर्णः च भवति। मूर्खस्य क्षुधा न तृप्ता भवति।

ਦੂਜੈ ਸਭੁ ਕੋ ਲਗਿ ਵਿਗੁਤਾ ਬਿਨੁ ਸਤਿਗੁਰ ਬੂਝ ਨ ਪਾਈ ॥
दूजै सभु को लगि विगुता बिनु सतिगुर बूझ न पाई ॥

द्वन्द्वसक्ताः सर्वे नष्टाः भवन्ति; सत्यगुरुं विना अवगमनं नास्ति।

ਸਤਿਗੁਰੁ ਸੇਵੇ ਸੋ ਸੁਖੁ ਪਾਏ ਜਿਸ ਨੋ ਕਿਰਪਾ ਕਰੇ ਰਜਾਈ ॥੨੦॥
सतिगुरु सेवे सो सुखु पाए जिस नो किरपा करे रजाई ॥२०॥

ये सत्यगुरुसेवन्ते ते शान्तिं प्राप्नुवन्ति; ते भगवतः इच्छायाः अनुग्रहेण धन्याः भवन्ति। ||२०||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਸਰਮੁ ਧਰਮੁ ਦੁਇ ਨਾਨਕਾ ਜੇ ਧਨੁ ਪਲੈ ਪਾਇ ॥
सरमु धरमु दुइ नानका जे धनु पलै पाइ ॥

विनयः धर्मश्च उभौ नानक सच्चिदानन्दसंपन्नानां गुणाः।

ਸੋ ਧਨੁ ਮਿਤ੍ਰੁ ਨ ਕਾਂਢੀਐ ਜਿਤੁ ਸਿਰਿ ਚੋਟਾਂ ਖਾਇ ॥
सो धनु मित्रु न कांढीऐ जितु सिरि चोटां खाइ ॥

तत् धनं मित्रं मा वदतु यत् भवतः शिरः ताडनं जनयति ।

ਜਿਨ ਕੈ ਪਲੈ ਧਨੁ ਵਸੈ ਤਿਨ ਕਾ ਨਾਉ ਫਕੀਰ ॥
जिन कै पलै धनु वसै तिन का नाउ फकीर ॥

केवलमिदं लौकिकं धनं येषां ते दरिद्राः इति विख्याताः ।

ਜਿਨੑ ਕੈ ਹਿਰਦੈ ਤੂ ਵਸਹਿ ਤੇ ਨਰ ਗੁਣੀ ਗਹੀਰ ॥੧॥
जिन कै हिरदै तू वसहि ते नर गुणी गहीर ॥१॥

ये तु हृदयेषु वससि भगवन् - ते जनाः गुणसागराः। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਦੁਖੀ ਦੁਨੀ ਸਹੇੜੀਐ ਜਾਇ ਤ ਲਗਹਿ ਦੁਖ ॥
दुखी दुनी सहेड़ीऐ जाइ त लगहि दुख ॥

लौकिकसम्पत्तयः दुःखेन दुःखेन च लभन्ते; गतायां दुःखं दुःखं च त्यजन्ति।

ਨਾਨਕ ਸਚੇ ਨਾਮ ਬਿਨੁ ਕਿਸੈ ਨ ਲਥੀ ਭੁਖ ॥
नानक सचे नाम बिनु किसै न लथी भुख ॥

सत्यनाम विना नानक क्षुधा न तृप्ता कदाचन ।

ਰੂਪੀ ਭੁਖ ਨ ਉਤਰੈ ਜਾਂ ਦੇਖਾਂ ਤਾਂ ਭੁਖ ॥
रूपी भुख न उतरै जां देखां तां भुख ॥

सौन्दर्यं न क्षुधां तर्पयति; यदा पुरुषः सौन्दर्यं पश्यति तदा सः अधिकं क्षुधार्तः भवति।

ਜੇਤੇ ਰਸ ਸਰੀਰ ਕੇ ਤੇਤੇ ਲਗਹਿ ਦੁਖ ॥੨॥
जेते रस सरीर के तेते लगहि दुख ॥२॥

यावन्तः शरीरस्य भोगाः, तावन्तः दुःखाः तत् पीडयन्ति। ||२||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਅੰਧੀ ਕੰਮੀ ਅੰਧੁ ਮਨੁ ਮਨਿ ਅੰਧੈ ਤਨੁ ਅੰਧੁ ॥
अंधी कंमी अंधु मनु मनि अंधै तनु अंधु ॥

अन्धं कृत्वा मनः अन्धं भवति। अन्धं मनः शरीरं अन्धं करोति।

ਚਿਕੜਿ ਲਾਇਐ ਕਿਆ ਥੀਐ ਜਾਂ ਤੁਟੈ ਪਥਰ ਬੰਧੁ ॥
चिकड़ि लाइऐ किआ थीऐ जां तुटै पथर बंधु ॥

पङ्केन प्लास्टरेन च किमर्थं जलबन्धं करणीयम् ? पाषाणनिर्मितः जलबन्धः अपि मार्गं ददाति।

ਬੰਧੁ ਤੁਟਾ ਬੇੜੀ ਨਹੀ ਨਾ ਤੁਲਹਾ ਨਾ ਹਾਥ ॥
बंधु तुटा बेड़ी नही ना तुलहा ना हाथ ॥

जलबन्धः विस्फोटितः अस्ति। नौका नास्ति। तत्र पालः नास्ति। जलस्य गभीरता अगाह्यम् अस्ति।

ਨਾਨਕ ਸਚੇ ਨਾਮ ਵਿਣੁ ਕੇਤੇ ਡੁਬੇ ਸਾਥ ॥੩॥
नानक सचे नाम विणु केते डुबे साथ ॥३॥

सत्यनाम विना बहूनां जनसमूहः मग्नाः नानक । ||३||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਲਖ ਮਣ ਸੁਇਨਾ ਲਖ ਮਣ ਰੁਪਾ ਲਖ ਸਾਹਾ ਸਿਰਿ ਸਾਹ ॥
लख मण सुइना लख मण रुपा लख साहा सिरि साह ॥

सहस्राणि पौण्डानि सुवर्णानि, सहस्राणि पौण्डानि च रजतानि; सहस्राणां नृपाणां शिरसि राजा।

ਲਖ ਲਸਕਰ ਲਖ ਵਾਜੇ ਨੇਜੇ ਲਖੀ ਘੋੜੀ ਪਾਤਿਸਾਹ ॥
लख लसकर लख वाजे नेजे लखी घोड़ी पातिसाह ॥

सहस्राणि सेनाः, सहस्राणि मार्गदलानि, शूलधारिणः च; सहस्राणि अश्ववाहनानां सम्राट्।

ਜਿਥੈ ਸਾਇਰੁ ਲੰਘਣਾ ਅਗਨਿ ਪਾਣੀ ਅਸਗਾਹ ॥
जिथै साइरु लंघणा अगनि पाणी असगाह ॥

अगाहं वह्निजलसमुद्रं लङ्घनीयम् |

ਕੰਧੀ ਦਿਸਿ ਨ ਆਵਈ ਧਾਹੀ ਪਵੈ ਕਹਾਹ ॥
कंधी दिसि न आवई धाही पवै कहाह ॥

अन्यतटं न दृश्यते; केवलं करुण-आक्रोशस्य गर्जनं श्रूयते।

ਨਾਨਕ ਓਥੈ ਜਾਣੀਅਹਿ ਸਾਹ ਕੇਈ ਪਾਤਿਸਾਹ ॥੪॥
नानक ओथै जाणीअहि साह केई पातिसाह ॥४॥

नानक तत्र ज्ञास्यति कश्चित् राजा सम्राट् वा। ||४||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਇਕਨਾ ਗਲੀਂ ਜੰਜੀਰ ਬੰਦਿ ਰਬਾਣੀਐ ॥
इकना गलीं जंजीर बंदि रबाणीऐ ॥

केषाञ्चन कण्ठे शृङ्खलाः सन्ति, भगवतः बन्धने।

ਬਧੇ ਛੁਟਹਿ ਸਚਿ ਸਚੁ ਪਛਾਣੀਐ ॥
बधे छुटहि सचि सचु पछाणीऐ ॥

बन्धनात् विमुच्यन्ते सत्यं सत्यं भगवन्तं ज्ञात्वा।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430