सलोक, प्रथम मेहल : १.
रात्रौ कालः क्षीणः भवति; दिने कालः दूरं गच्छति।
शरीरं जीर्णं भूत्वा तृणं भवति।
सर्वे लौकिकसंलग्नतासु प्रवृत्ताः उलझिताः च सन्ति।
मर्त्यः सेवामार्गं भ्रान्ततया परित्यागं कृतवान्।
अन्धः मूर्खः विग्रहे गृहीतः, बाधितः, भ्रान्तः च भवति।
ये कस्यचित् मृत्योः अनन्तरं रोदन्ति - ते तं पुनः जीवितं कर्तुं शक्नुवन्ति वा ?
साक्षात्कारं विना किमपि न अवगन्तुं शक्यते।
मृतानां रुदन्ति ये रोदकाः स्वयम् अपि म्रियन्ते।
हे नानक, एषा अस्माकं भगवतः गुरुस्य च इच्छा अस्ति।
ये भगवन्तं न स्मरन्ति, ते मृताः। ||१||
प्रथमः मेहलः : १.
प्रेम म्रियते, स्नेहः म्रियते; द्वेषः कलहः च म्रियते।
वर्णः क्षीणः भवति, सौन्दर्यं च विलुप्तं भवति; शरीरं दुःखं प्राप्नोति, पतति च।
सः कुतः आगतः ? सः कुत्र गच्छति ? सः आसीत् वा न वा ?
स्वेच्छा मनमुखः शून्यं गर्वम् अकरोत्, पार्टिषु, भोगेषु च प्रवृत्तः।
सत्यनाम विना तस्य मानं विदीर्णं नानक शिरसा पादपर्यन्तम्। ||२||
पौरी : १.
अम्ब्रोसियल नाम भगवतः नाम सदा शान्तिदाता अस्ति। अन्ते भवतः साहाय्यं समर्थनं च भविष्यति।
गुरुं विना जगत् उन्मत्तम्। नामस्य मूल्यं न प्रशंसति।
ये सत्यगुरुसेवन्ते ते स्वीकृताः अनुमोदिताः च भवन्ति। तेषां प्रकाशः प्रकाशे विलीयते।
यः सेवकः भगवतः इच्छां मनसि निक्षिपति, सः स्वस्य प्रभुः, स्वामिः च इव भवति।
स्वेच्छानुसरणेन शान्तिं केन लब्धं ब्रूहि मे । अन्धः अन्धत्वे कर्म करोति।
न कश्चित् कदापि दुष्टेन भ्रष्टेन च तृप्तः पूर्णः च भवति। मूर्खस्य क्षुधा न तृप्ता भवति।
द्वन्द्वसक्ताः सर्वे नष्टाः भवन्ति; सत्यगुरुं विना अवगमनं नास्ति।
ये सत्यगुरुसेवन्ते ते शान्तिं प्राप्नुवन्ति; ते भगवतः इच्छायाः अनुग्रहेण धन्याः भवन्ति। ||२०||
सलोक, प्रथम मेहल : १.
विनयः धर्मश्च उभौ नानक सच्चिदानन्दसंपन्नानां गुणाः।
तत् धनं मित्रं मा वदतु यत् भवतः शिरः ताडनं जनयति ।
केवलमिदं लौकिकं धनं येषां ते दरिद्राः इति विख्याताः ।
ये तु हृदयेषु वससि भगवन् - ते जनाः गुणसागराः। ||१||
प्रथमः मेहलः : १.
लौकिकसम्पत्तयः दुःखेन दुःखेन च लभन्ते; गतायां दुःखं दुःखं च त्यजन्ति।
सत्यनाम विना नानक क्षुधा न तृप्ता कदाचन ।
सौन्दर्यं न क्षुधां तर्पयति; यदा पुरुषः सौन्दर्यं पश्यति तदा सः अधिकं क्षुधार्तः भवति।
यावन्तः शरीरस्य भोगाः, तावन्तः दुःखाः तत् पीडयन्ति। ||२||
प्रथमः मेहलः : १.
अन्धं कृत्वा मनः अन्धं भवति। अन्धं मनः शरीरं अन्धं करोति।
पङ्केन प्लास्टरेन च किमर्थं जलबन्धं करणीयम् ? पाषाणनिर्मितः जलबन्धः अपि मार्गं ददाति।
जलबन्धः विस्फोटितः अस्ति। नौका नास्ति। तत्र पालः नास्ति। जलस्य गभीरता अगाह्यम् अस्ति।
सत्यनाम विना बहूनां जनसमूहः मग्नाः नानक । ||३||
प्रथमः मेहलः : १.
सहस्राणि पौण्डानि सुवर्णानि, सहस्राणि पौण्डानि च रजतानि; सहस्राणां नृपाणां शिरसि राजा।
सहस्राणि सेनाः, सहस्राणि मार्गदलानि, शूलधारिणः च; सहस्राणि अश्ववाहनानां सम्राट्।
अगाहं वह्निजलसमुद्रं लङ्घनीयम् |
अन्यतटं न दृश्यते; केवलं करुण-आक्रोशस्य गर्जनं श्रूयते।
नानक तत्र ज्ञास्यति कश्चित् राजा सम्राट् वा। ||४||
पौरी : १.
केषाञ्चन कण्ठे शृङ्खलाः सन्ति, भगवतः बन्धने।
बन्धनात् विमुच्यन्ते सत्यं सत्यं भगवन्तं ज्ञात्वा।