श्री गुरु ग्रन्थ साहिबः

पुटः - 1004


ਬਾਝੁ ਗੁਰੂ ਗੁਬਾਰਾ ॥
बाझु गुरू गुबारा ॥

गुरुं विना केवलं पिच अन्धकारः एव भवति।

ਮਿਲਿ ਸਤਿਗੁਰ ਨਿਸਤਾਰਾ ॥੨॥
मिलि सतिगुर निसतारा ॥२॥

सच्चे गुरुणा सह मिलित्वा मुक्तः भवति। ||२||

ਹਉ ਹਉ ਕਰਮ ਕਮਾਣੇ ॥
हउ हउ करम कमाणे ॥

अहंकारे कृतानि सर्वाणि कर्माणि, २.

ਤੇ ਤੇ ਬੰਧ ਗਲਾਣੇ ॥
ते ते बंध गलाणे ॥

कण्ठे शृङ्खलाः एव सन्ति।

ਮੇਰੀ ਮੇਰੀ ਧਾਰੀ ॥
मेरी मेरी धारी ॥

स्वाभिमानं स्वार्थं च आश्रययन्

ਓਹਾ ਪੈਰਿ ਲੋਹਾਰੀ ॥
ओहा पैरि लोहारी ॥

गुल्फयोः परितः शृङ्खलास्थापनवत् भवति।

ਸੋ ਗੁਰ ਮਿਲਿ ਏਕੁ ਪਛਾਣੈ ॥
सो गुर मिलि एकु पछाणै ॥

स एव गुरुणा सह मिलति, एकेश्वरं च साक्षात्करोति,

ਜਿਸੁ ਹੋਵੈ ਭਾਗੁ ਮਥਾਣੈ ॥੩॥
जिसु होवै भागु मथाणै ॥३॥

यस्य ललाटे तादृशं दैवं लिखितम् अस्ति। ||३||

ਸੋ ਮਿਲਿਆ ਜਿ ਹਰਿ ਮਨਿ ਭਾਇਆ ॥
सो मिलिआ जि हरि मनि भाइआ ॥

स एव सङ्गच्छति भगवन्तं मनःप्रियम् ।

ਸੋ ਭੂਲਾ ਜਿ ਪ੍ਰਭੂ ਭੁਲਾਇਆ ॥
सो भूला जि प्रभू भुलाइआ ॥

स एव मोहितः, यः ईश्वरेण मोहितः।

ਨਹ ਆਪਹੁ ਮੂਰਖੁ ਗਿਆਨੀ ॥
नह आपहु मूरखु गिआनी ॥

न कश्चित्, स्वयमेव, अज्ञः, ज्ञानी वा।

ਜਿ ਕਰਾਵੈ ਸੁ ਨਾਮੁ ਵਖਾਨੀ ॥
जि करावै सु नामु वखानी ॥

स एव नाम जपेति यं भगवान् प्रेरयति।

ਤੇਰਾ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰਾ ॥
तेरा अंतु न पारावारा ॥

भवतः अन्तः न सीमा वा नास्ति।

ਜਨ ਨਾਨਕ ਸਦ ਬਲਿਹਾਰਾ ॥੪॥੧॥੧੭॥
जन नानक सद बलिहारा ॥४॥१॥१७॥

सेवकः नानकः सदा यज्ञः भवतः। ||४||१||१७||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਮੋਹਨੀ ਮੋਹਿ ਲੀਏ ਤ੍ਰੈ ਗੁਨੀਆ ॥
मोहनी मोहि लीए त्रै गुनीआ ॥

गुणत्रयस्य गुणत्रयस्य लोकं प्रलोभितवती माया।

ਲੋਭਿ ਵਿਆਪੀ ਝੂਠੀ ਦੁਨੀਆ ॥
लोभि विआपी झूठी दुनीआ ॥

मिथ्यालोकः लोभेन निमग्नः अस्ति।

ਮੇਰੀ ਮੇਰੀ ਕਰਿ ਕੈ ਸੰਚੀ ਅੰਤ ਕੀ ਬਾਰ ਸਗਲ ਲੇ ਛਲੀਆ ॥੧॥
मेरी मेरी करि कै संची अंत की बार सगल ले छलीआ ॥१॥

"मम, मम!" ते सम्पत्तिं संग्रहयन्ति, अन्ते तु सर्वे वञ्चिताः भवन्ति। ||१||

ਨਿਰਭਉ ਨਿਰੰਕਾਰੁ ਦਇਅਲੀਆ ॥
निरभउ निरंकारु दइअलीआ ॥

भगवान् निर्भयो निराकारः दयालुः |

ਜੀਅ ਜੰਤ ਸਗਲੇ ਪ੍ਰਤਿਪਲੀਆ ॥੧॥ ਰਹਾਉ ॥
जीअ जंत सगले प्रतिपलीआ ॥१॥ रहाउ ॥

सः सर्वभूतानां प्राणिनां च पोषकः अस्ति। ||१||विराम||

ਏਕੈ ਸ੍ਰਮੁ ਕਰਿ ਗਾਡੀ ਗਡਹੈ ॥
एकै स्रमु करि गाडी गडहै ॥

केचित् धनं सङ्गृह्य, भूमौ दफनयन्ति।

ਏਕਹਿ ਸੁਪਨੈ ਦਾਮੁ ਨ ਛਡਹੈ ॥
एकहि सुपनै दामु न छडहै ॥

स्वप्नेऽपि धनं त्यक्तुं न शक्नुवन्ति केचित् ।

ਰਾਜੁ ਕਮਾਇ ਕਰੀ ਜਿਨਿ ਥੈਲੀ ਤਾ ਕੈ ਸੰਗਿ ਨ ਚੰਚਲਿ ਚਲੀਆ ॥੨॥
राजु कमाइ करी जिनि थैली ता कै संगि न चंचलि चलीआ ॥२॥

राजा स्वशक्तिं प्रयुञ्जते, धनपुटं च पूरयति, परन्तु अयं चपलः सहचरः तस्य सह न गमिष्यति। ||२||

ਏਕਹਿ ਪ੍ਰਾਣ ਪਿੰਡ ਤੇ ਪਿਆਰੀ ॥
एकहि प्राण पिंड ते पिआरी ॥

केचन स्वशरीरात्, प्राणश्वासात् च अधिकं प्रेम्णा एतत् धनम् ।

ਏਕ ਸੰਚੀ ਤਜਿ ਬਾਪ ਮਹਤਾਰੀ ॥
एक संची तजि बाप महतारी ॥

पितरं मातरं च परित्यज्य केचित् सङ्गृह्णाति ।

ਸੁਤ ਮੀਤ ਭ੍ਰਾਤ ਤੇ ਗੁਹਜੀ ਤਾ ਕੈ ਨਿਕਟਿ ਨ ਹੋਈ ਖਲੀਆ ॥੩॥
सुत मीत भ्रात ते गुहजी ता कै निकटि न होई खलीआ ॥३॥

केचन स्वसन्ततिमित्रभ्रातृभ्रातृभ्यः तत् गोपयन्ति, परन्तु तेषां समीपे न तिष्ठति । ||३||

ਹੋਇ ਅਉਧੂਤ ਬੈਠੇ ਲਾਇ ਤਾਰੀ ॥
होइ अउधूत बैठे लाइ तारी ॥

केचन सन्यासी भवन्ति, ध्यानसमाधिषु उपविशन्ति च।

ਜੋਗੀ ਜਤੀ ਪੰਡਿਤ ਬੀਚਾਰੀ ॥
जोगी जती पंडित बीचारी ॥

केचन योगिनः ब्रह्मचारिणः धर्मविदः चिन्तकाः च सन्ति।

ਗ੍ਰਿਹਿ ਮੜੀ ਮਸਾਣੀ ਬਨ ਮਹਿ ਬਸਤੇ ਊਠਿ ਤਿਨਾ ਕੈ ਲਾਗੀ ਪਲੀਆ ॥੪॥
ग्रिहि मड़ी मसाणी बन महि बसते ऊठि तिना कै लागी पलीआ ॥४॥

केचन गृहेषु, श्मशानेषु, दाहस्थानेषु, वनेषु च निवसन्ति; किन्तु माया अद्यापि तत्र तेषु लसति। ||४||

ਕਾਟੇ ਬੰਧਨ ਠਾਕੁਰਿ ਜਾ ਕੇ ॥
काटे बंधन ठाकुरि जा के ॥

यदा भगवता गुरुश्च बन्धनात् मुञ्चति ।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਬਸਿਓ ਜੀਅ ਤਾ ਕੈ ॥
हरि हरि नामु बसिओ जीअ ता कै ॥

हर, हर इति भगवतः नाम तस्य आत्मानं वसितुं आगच्छति।

ਸਾਧਸੰਗਿ ਭਏ ਜਨ ਮੁਕਤੇ ਗਤਿ ਪਾਈ ਨਾਨਕ ਨਦਰਿ ਨਿਹਲੀਆ ॥੫॥੨॥੧੮॥
साधसंगि भए जन मुकते गति पाई नानक नदरि निहलीआ ॥५॥२॥१८॥

पवित्रस्य सङ्घस्य साधसंगते तस्य विनयशीलाः सेवकाः मुक्ताः भवन्ति; भगवतः प्रसादकटाक्षेण मोचिताः मोहिताः च नानक। ||५||२||१८||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਸਿਮਰਹੁ ਏਕੁ ਨਿਰੰਜਨ ਸੋਊ ॥
सिमरहु एकु निरंजन सोऊ ॥

एकस्य अमलस्य भगवतः स्मरणेन ध्यायतु।

ਜਾ ਤੇ ਬਿਰਥਾ ਜਾਤ ਨ ਕੋਊ ॥
जा ते बिरथा जात न कोऊ ॥

न कश्चित् रिक्तहस्तः निवर्तते ।

ਮਾਤ ਗਰਭ ਮਹਿ ਜਿਨਿ ਪ੍ਰਤਿਪਾਰਿਆ ॥
मात गरभ महि जिनि प्रतिपारिआ ॥

सः त्वां मातुः गर्भे पोषितवान्, रक्षितवान् च;

ਜੀਉ ਪਿੰਡੁ ਦੇ ਸਾਜਿ ਸਵਾਰਿਆ ॥
जीउ पिंडु दे साजि सवारिआ ॥

देहात्मना आशीर्वादं दत्त्वा अलंकृतवान् ।

ਸੋਈ ਬਿਧਾਤਾ ਖਿਨੁ ਖਿਨੁ ਜਪੀਐ ॥
सोई बिधाता खिनु खिनु जपीऐ ॥

प्रत्येकं क्षणं तं प्रजापतिं भगवन्तं ध्यायन्तु।

ਜਿਸੁ ਸਿਮਰਤ ਅਵਗੁਣ ਸਭਿ ਢਕੀਐ ॥
जिसु सिमरत अवगुण सभि ढकीऐ ॥

तस्य स्मरणं ध्यात्वा सर्वे दोषा दोषाश्च आवृताः भवन्ति।

ਚਰਣ ਕਮਲ ਉਰ ਅੰਤਰਿ ਧਾਰਹੁ ॥
चरण कमल उर अंतरि धारहु ॥

आत्मनः नाभिके गभीरं भगवतः पादपद्मं स्थापयतु।

ਬਿਖਿਆ ਬਨ ਤੇ ਜੀਉ ਉਧਾਰਹੁ ॥
बिखिआ बन ते जीउ उधारहु ॥

भ्रष्टाद् जलात् आत्मानं त्राहि।

ਕਰਣ ਪਲਾਹ ਮਿਟਹਿ ਬਿਲਲਾਟਾ ॥
करण पलाह मिटहि बिललाटा ॥

तव आक्रोशः क्रन्दनः च समाप्तः भविष्यति;

ਜਪਿ ਗੋਵਿਦ ਭਰਮੁ ਭਉ ਫਾਟਾ ॥
जपि गोविद भरमु भउ फाटा ॥

ध्यात्वा विश्वेश्वरं तव संशयाः भयानि च निवर्तन्ते ।

ਸਾਧਸੰਗਿ ਵਿਰਲਾ ਕੋ ਪਾਏ ॥
साधसंगि विरला को पाए ॥

दुर्लभः स जीवः, यः साधसंगतं पवित्रस्य सङ्गतिं विन्दति।

ਨਾਨਕੁ ਤਾ ਕੈ ਬਲਿ ਬਲਿ ਜਾਏ ॥੧॥
नानकु ता कै बलि बलि जाए ॥१॥

नानकः यज्ञः, तस्मै यज्ञः। ||१||

ਰਾਮ ਨਾਮੁ ਮਨਿ ਤਨਿ ਆਧਾਰਾ ॥
राम नामु मनि तनि आधारा ॥

भगवतः नाम मम मनसः शरीरस्य च आश्रयः अस्ति।

ਜੋ ਸਿਮਰੈ ਤਿਸ ਕਾ ਨਿਸਤਾਰਾ ॥੧॥ ਰਹਾਉ ॥
जो सिमरै तिस का निसतारा ॥१॥ रहाउ ॥

तं ध्यायति यः स मुक्तः भवति। ||१||विराम||

ਮਿਥਿਆ ਵਸਤੁ ਸਤਿ ਕਰਿ ਮਾਨੀ ॥
मिथिआ वसतु सति करि मानी ॥

मिथ्यावस्तु सत्यमिति मन्यते ।

ਹਿਤੁ ਲਾਇਓ ਸਠ ਮੂੜ ਅਗਿਆਨੀ ॥
हितु लाइओ सठ मूड़ अगिआनी ॥

अज्ञानी मूर्खः तस्य प्रेम्णि पतति।

ਕਾਮ ਕ੍ਰੋਧ ਲੋਭ ਮਦ ਮਾਤਾ ॥
काम क्रोध लोभ मद माता ॥

सः मैथुनकामक्रोधलोभमद्येन मत्तः अस्ति;

ਕਉਡੀ ਬਦਲੈ ਜਨਮੁ ਗਵਾਤਾ ॥
कउडी बदलै जनमु गवाता ॥

सः केवलं शंखस्य विनिमयरूपेण एतत् मानवजीवनं नष्टं करोति।

ਅਪਨਾ ਛੋਡਿ ਪਰਾਇਐ ਰਾਤਾ ॥
अपना छोडि पराइऐ राता ॥

स्वं त्यजति, परेषां च प्रेम करोति।

ਮਾਇਆ ਮਦ ਮਨ ਤਨ ਸੰਗਿ ਜਾਤਾ ॥
माइआ मद मन तन संगि जाता ॥

तस्य मनः शरीरं च माया मदेन व्याप्तम्।

ਤ੍ਰਿਸਨ ਨ ਬੂਝੈ ਕਰਤ ਕਲੋਲਾ ॥
त्रिसन न बूझै करत कलोला ॥

तस्य तृष्णा कामा न शाम्यन्ते यद्यपि भोगेषु रमते ।

ਊਣੀ ਆਸ ਮਿਥਿਆ ਸਭਿ ਬੋਲਾ ॥
ऊणी आस मिथिआ सभि बोला ॥

तस्य आशाः न सिद्धाः, तस्य सर्वाणि वचनानि मिथ्या।

ਆਵਤ ਇਕੇਲਾ ਜਾਤ ਇਕੇਲਾ ॥
आवत इकेला जात इकेला ॥

एकः एव आगच्छति, सः एकः एव गच्छति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430