गुरुं विना केवलं पिच अन्धकारः एव भवति।
सच्चे गुरुणा सह मिलित्वा मुक्तः भवति। ||२||
अहंकारे कृतानि सर्वाणि कर्माणि, २.
कण्ठे शृङ्खलाः एव सन्ति।
स्वाभिमानं स्वार्थं च आश्रययन्
गुल्फयोः परितः शृङ्खलास्थापनवत् भवति।
स एव गुरुणा सह मिलति, एकेश्वरं च साक्षात्करोति,
यस्य ललाटे तादृशं दैवं लिखितम् अस्ति। ||३||
स एव सङ्गच्छति भगवन्तं मनःप्रियम् ।
स एव मोहितः, यः ईश्वरेण मोहितः।
न कश्चित्, स्वयमेव, अज्ञः, ज्ञानी वा।
स एव नाम जपेति यं भगवान् प्रेरयति।
भवतः अन्तः न सीमा वा नास्ति।
सेवकः नानकः सदा यज्ञः भवतः। ||४||१||१७||
मारू, पंचम मेहलः १.
गुणत्रयस्य गुणत्रयस्य लोकं प्रलोभितवती माया।
मिथ्यालोकः लोभेन निमग्नः अस्ति।
"मम, मम!" ते सम्पत्तिं संग्रहयन्ति, अन्ते तु सर्वे वञ्चिताः भवन्ति। ||१||
भगवान् निर्भयो निराकारः दयालुः |
सः सर्वभूतानां प्राणिनां च पोषकः अस्ति। ||१||विराम||
केचित् धनं सङ्गृह्य, भूमौ दफनयन्ति।
स्वप्नेऽपि धनं त्यक्तुं न शक्नुवन्ति केचित् ।
राजा स्वशक्तिं प्रयुञ्जते, धनपुटं च पूरयति, परन्तु अयं चपलः सहचरः तस्य सह न गमिष्यति। ||२||
केचन स्वशरीरात्, प्राणश्वासात् च अधिकं प्रेम्णा एतत् धनम् ।
पितरं मातरं च परित्यज्य केचित् सङ्गृह्णाति ।
केचन स्वसन्ततिमित्रभ्रातृभ्रातृभ्यः तत् गोपयन्ति, परन्तु तेषां समीपे न तिष्ठति । ||३||
केचन सन्यासी भवन्ति, ध्यानसमाधिषु उपविशन्ति च।
केचन योगिनः ब्रह्मचारिणः धर्मविदः चिन्तकाः च सन्ति।
केचन गृहेषु, श्मशानेषु, दाहस्थानेषु, वनेषु च निवसन्ति; किन्तु माया अद्यापि तत्र तेषु लसति। ||४||
यदा भगवता गुरुश्च बन्धनात् मुञ्चति ।
हर, हर इति भगवतः नाम तस्य आत्मानं वसितुं आगच्छति।
पवित्रस्य सङ्घस्य साधसंगते तस्य विनयशीलाः सेवकाः मुक्ताः भवन्ति; भगवतः प्रसादकटाक्षेण मोचिताः मोहिताः च नानक। ||५||२||१८||
मारू, पंचम मेहलः १.
एकस्य अमलस्य भगवतः स्मरणेन ध्यायतु।
न कश्चित् रिक्तहस्तः निवर्तते ।
सः त्वां मातुः गर्भे पोषितवान्, रक्षितवान् च;
देहात्मना आशीर्वादं दत्त्वा अलंकृतवान् ।
प्रत्येकं क्षणं तं प्रजापतिं भगवन्तं ध्यायन्तु।
तस्य स्मरणं ध्यात्वा सर्वे दोषा दोषाश्च आवृताः भवन्ति।
आत्मनः नाभिके गभीरं भगवतः पादपद्मं स्थापयतु।
भ्रष्टाद् जलात् आत्मानं त्राहि।
तव आक्रोशः क्रन्दनः च समाप्तः भविष्यति;
ध्यात्वा विश्वेश्वरं तव संशयाः भयानि च निवर्तन्ते ।
दुर्लभः स जीवः, यः साधसंगतं पवित्रस्य सङ्गतिं विन्दति।
नानकः यज्ञः, तस्मै यज्ञः। ||१||
भगवतः नाम मम मनसः शरीरस्य च आश्रयः अस्ति।
तं ध्यायति यः स मुक्तः भवति। ||१||विराम||
मिथ्यावस्तु सत्यमिति मन्यते ।
अज्ञानी मूर्खः तस्य प्रेम्णि पतति।
सः मैथुनकामक्रोधलोभमद्येन मत्तः अस्ति;
सः केवलं शंखस्य विनिमयरूपेण एतत् मानवजीवनं नष्टं करोति।
स्वं त्यजति, परेषां च प्रेम करोति।
तस्य मनः शरीरं च माया मदेन व्याप्तम्।
तस्य तृष्णा कामा न शाम्यन्ते यद्यपि भोगेषु रमते ।
तस्य आशाः न सिद्धाः, तस्य सर्वाणि वचनानि मिथ्या।
एकः एव आगच्छति, सः एकः एव गच्छति।