माया शक्तिः सर्वत्र व्याप्ता अस्ति।
तस्याः रहस्यं गुरुप्रसादेन एव ज्ञायते - अन्यः कोऽपि न जानाति। ||१||विराम||
जित्वा जित्वा च सर्वत्र जता सर्वलोकमालम्बते ।
नानकः वदति, सा पवित्रसन्तं समर्पयति; तस्य भृत्या भूत्वा तस्य पादयोः पतति। ||२||५||१४||
गूजरी, पञ्चम मेहलः १.
अञ्जलिनिपीड्य प्रार्थयामि भगवन्तं गुरुं च ध्यायन् ।
हस्तं दत्त्वा परमात्मना मां त्राता, सर्वपापं मेटयत् । ||१||
भगवान् गुरुः स्वयं दयालुः अभवत्।
अहं मुक्तः अभवम्, आनन्दस्य मूर्तरूपः; अहं विश्वेश्वरस्य बालकः - सः मां पारं नीतवान्। ||१||विराम||
भर्तारं मिलित्वा आत्मावधूः आनन्दगीतानि गायति, स्वेश्वरं गुरुं च आचरति।
कथयति नानक, अहं सर्वमुक्तगुरुस्य यज्ञोऽस्मि। ||२||६||१५||
गूजरी, पञ्चम मेहलः १.
माता, पिता, भ्रातरः, बालकाः, बान्धवाः च - तेषां शक्तिः तुच्छा एव।
मया दृष्टानि बहूनि भोगाः, न तु तेन सह अन्ते गच्छन्ति । ||१||
त्वदन्ये भगवन् न मम कश्चित् ।
अहं निरर्थकः अनाथः पुण्यहीनः; अहं भवतः समर्थनस्य आकांक्षां करोमि। ||१||विराम||
अहं यज्ञः, यज्ञः, यज्ञः, यज्ञः, तव चरणकमलेषु; इह परं च तव एव शक्तिः।
पवित्रसङ्गे साधसंगते नानकः भवतः दर्शनस्य धन्यदृष्टिं प्राप्तवान्; अन्येषां सर्वेषां प्रति मम दायित्वं निरस्तं भवति। ||२||७||१६||
गूजरी, पञ्चम मेहलः १.
सः अस्मान् उलझनेभ्यः, संशयेभ्यः, भावनात्मकसङ्गेभ्यः च मुक्तिं करोति, ईश्वरप्रेमार्थं च नेति।
सः अस्माकं मनसि एतत् निर्देशं रोपयति, अस्माकं कृते भगवतः गौरवपूर्णस्तुतिं गायितुं, शान्तिपूर्वकं, शान्तिपूर्वकं च। ||१||
हे सखे साधु गुरुः तादृशः सहायकः अस्ति।
तया सह मिलित्वा मायाबन्धाः मुक्ताः भवन्ति, भगवन्तं कदापि न विस्मरति । ||१||विराम||
अभ्यासं कृत्वा, एतावता प्रकारेण विविधानि कर्माणि अभ्यासं कृत्वा अहं एतत् सर्वोत्तमम् इति ज्ञातवान्।
पवित्रस्य कम्पनीयां सम्मिलितः नानकः भगवतः गौरवपूर्णस्तुतिं गायति, भयानकं जगत्-समुद्रं च लङ्घयति। ||२||८||१७||
गूजरी, पञ्चम मेहलः १.
क्षणमात्रेण सः स्थापयति विस्थापयति च; तस्य मूल्यं वर्णयितुं न शक्यते।
क्षणमात्रेण राजानं याचकं करोति, नीचेषु च तेजः प्रविशति । ||१||
सदा भगवन्तं ध्यायस्व।
किमर्थं चिन्ता चिन्ता वा अनुभवेयम्, यदा अहम् अत्र अल्पकालं यावत् अस्मि। ||१||विराम||
त्वमेव मम आश्रित्य हे मम सिद्ध सच्चे गुरु; मम मनः तव अभयारण्यस्य रक्षणं कृतवान्।
नानक, अहं मूर्खः अज्ञानी बालकः अस्मि; हस्तेन मां प्रसारय मां त्राहि प्रभो। ||२||९||१८||
गूजरी, पञ्चम मेहलः १.
त्वं सर्वभूतानां दाता असि; कृपया, मम मनसः अन्तः निवासं कर्तुं आगच्छतु।
तव हृदि तव चरणाम्बुजं निहितं न तमो न संशयम् । ||१||
यत्र त्वां स्मरामि भगवन् तत्र त्वां विन्दामि ।
दयां कुरु मे देव, सर्वपोषक, यत् अहं तव स्तुतिं सदा गायामि। ||१||विराम||
प्रत्येकं निःश्वासेन भवतः नाम चिन्तयामि; हे देव त्वामेव स्पृहामि ।
हे नानक मम आश्रयः प्रजापतिः प्रभुः; अन्याः सर्वाः आशाः मया त्यक्ताः। ||२||१०||१९||