श्री गुरु ग्रन्थ साहिबः

पुटः - 499


ਬਲਵੰਤਿ ਬਿਆਪਿ ਰਹੀ ਸਭ ਮਹੀ ॥
बलवंति बिआपि रही सभ मही ॥

माया शक्तिः सर्वत्र व्याप्ता अस्ति।

ਅਵਰੁ ਨ ਜਾਨਸਿ ਕੋਊ ਮਰਮਾ ਗੁਰ ਕਿਰਪਾ ਤੇ ਲਹੀ ॥੧॥ ਰਹਾਉ ॥
अवरु न जानसि कोऊ मरमा गुर किरपा ते लही ॥१॥ रहाउ ॥

तस्याः रहस्यं गुरुप्रसादेन एव ज्ञायते - अन्यः कोऽपि न जानाति। ||१||विराम||

ਜੀਤਿ ਜੀਤਿ ਜੀਤੇ ਸਭਿ ਥਾਨਾ ਸਗਲ ਭਵਨ ਲਪਟਹੀ ॥
जीति जीति जीते सभि थाना सगल भवन लपटही ॥

जित्वा जित्वा च सर्वत्र जता सर्वलोकमालम्बते ।

ਕਹੁ ਨਾਨਕ ਸਾਧ ਤੇ ਭਾਗੀ ਹੋਇ ਚੇਰੀ ਚਰਨ ਗਹੀ ॥੨॥੫॥੧੪॥
कहु नानक साध ते भागी होइ चेरी चरन गही ॥२॥५॥१४॥

नानकः वदति, सा पवित्रसन्तं समर्पयति; तस्य भृत्या भूत्वा तस्य पादयोः पतति। ||२||५||१४||

ਗੂਜਰੀ ਮਹਲਾ ੫ ॥
गूजरी महला ५ ॥

गूजरी, पञ्चम मेहलः १.

ਦੁਇ ਕਰ ਜੋੜਿ ਕਰੀ ਬੇਨੰਤੀ ਠਾਕੁਰੁ ਅਪਨਾ ਧਿਆਇਆ ॥
दुइ कर जोड़ि करी बेनंती ठाकुरु अपना धिआइआ ॥

अञ्जलिनिपीड्य प्रार्थयामि भगवन्तं गुरुं च ध्यायन् ।

ਹਾਥ ਦੇਇ ਰਾਖੇ ਪਰਮੇਸਰਿ ਸਗਲਾ ਦੁਰਤੁ ਮਿਟਾਇਆ ॥੧॥
हाथ देइ राखे परमेसरि सगला दुरतु मिटाइआ ॥१॥

हस्तं दत्त्वा परमात्मना मां त्राता, सर्वपापं मेटयत् । ||१||

ਠਾਕੁਰ ਹੋਏ ਆਪਿ ਦਇਆਲ ॥
ठाकुर होए आपि दइआल ॥

भगवान् गुरुः स्वयं दयालुः अभवत्।

ਭਈ ਕਲਿਆਣ ਆਨੰਦ ਰੂਪ ਹੁਈ ਹੈ ਉਬਰੇ ਬਾਲ ਗੁਪਾਲ ॥੧॥ ਰਹਾਉ ॥
भई कलिआण आनंद रूप हुई है उबरे बाल गुपाल ॥१॥ रहाउ ॥

अहं मुक्तः अभवम्, आनन्दस्य मूर्तरूपः; अहं विश्वेश्वरस्य बालकः - सः मां पारं नीतवान्। ||१||विराम||

ਮਿਲਿ ਵਰ ਨਾਰੀ ਮੰਗਲੁ ਗਾਇਆ ਠਾਕੁਰ ਕਾ ਜੈਕਾਰੁ ॥
मिलि वर नारी मंगलु गाइआ ठाकुर का जैकारु ॥

भर्तारं मिलित्वा आत्मावधूः आनन्दगीतानि गायति, स्वेश्वरं गुरुं च आचरति।

ਕਹੁ ਨਾਨਕ ਤਿਸੁ ਗੁਰ ਬਲਿਹਾਰੀ ਜਿਨਿ ਸਭ ਕਾ ਕੀਆ ਉਧਾਰੁ ॥੨॥੬॥੧੫॥
कहु नानक तिसु गुर बलिहारी जिनि सभ का कीआ उधारु ॥२॥६॥१५॥

कथयति नानक, अहं सर्वमुक्तगुरुस्य यज्ञोऽस्मि। ||२||६||१५||

ਗੂਜਰੀ ਮਹਲਾ ੫ ॥
गूजरी महला ५ ॥

गूजरी, पञ्चम मेहलः १.

ਮਾਤ ਪਿਤਾ ਭਾਈ ਸੁਤ ਬੰਧਪ ਤਿਨ ਕਾ ਬਲੁ ਹੈ ਥੋਰਾ ॥
मात पिता भाई सुत बंधप तिन का बलु है थोरा ॥

माता, पिता, भ्रातरः, बालकाः, बान्धवाः च - तेषां शक्तिः तुच्छा एव।

ਅਨਿਕ ਰੰਗ ਮਾਇਆ ਕੇ ਪੇਖੇ ਕਿਛੁ ਸਾਥਿ ਨ ਚਾਲੈ ਭੋਰਾ ॥੧॥
अनिक रंग माइआ के पेखे किछु साथि न चालै भोरा ॥१॥

मया दृष्टानि बहूनि भोगाः, न तु तेन सह अन्ते गच्छन्ति । ||१||

ਠਾਕੁਰ ਤੁਝ ਬਿਨੁ ਆਹਿ ਨ ਮੋਰਾ ॥
ठाकुर तुझ बिनु आहि न मोरा ॥

त्वदन्ये भगवन् न मम कश्चित् ।

ਮੋਹਿ ਅਨਾਥ ਨਿਰਗੁਨ ਗੁਣੁ ਨਾਹੀ ਮੈ ਆਹਿਓ ਤੁਮੑਰਾ ਧੋਰਾ ॥੧॥ ਰਹਾਉ ॥
मोहि अनाथ निरगुन गुणु नाही मै आहिओ तुमरा धोरा ॥१॥ रहाउ ॥

अहं निरर्थकः अनाथः पुण्यहीनः; अहं भवतः समर्थनस्य आकांक्षां करोमि। ||१||विराम||

ਬਲਿ ਬਲਿ ਬਲਿ ਬਲਿ ਚਰਣ ਤੁਮੑਾਰੇ ਈਹਾ ਊਹਾ ਤੁਮੑਾਰਾ ਜੋਰਾ ॥
बलि बलि बलि बलि चरण तुमारे ईहा ऊहा तुमारा जोरा ॥

अहं यज्ञः, यज्ञः, यज्ञः, यज्ञः, तव चरणकमलेषु; इह परं च तव एव शक्तिः।

ਸਾਧਸੰਗਿ ਨਾਨਕ ਦਰਸੁ ਪਾਇਓ ਬਿਨਸਿਓ ਸਗਲ ਨਿਹੋਰਾ ॥੨॥੭॥੧੬॥
साधसंगि नानक दरसु पाइओ बिनसिओ सगल निहोरा ॥२॥७॥१६॥

पवित्रसङ्गे साधसंगते नानकः भवतः दर्शनस्य धन्यदृष्टिं प्राप्तवान्; अन्येषां सर्वेषां प्रति मम दायित्वं निरस्तं भवति। ||२||७||१६||

ਗੂਜਰੀ ਮਹਲਾ ੫ ॥
गूजरी महला ५ ॥

गूजरी, पञ्चम मेहलः १.

ਆਲ ਜਾਲ ਭ੍ਰਮ ਮੋਹ ਤਜਾਵੈ ਪ੍ਰਭ ਸੇਤੀ ਰੰਗੁ ਲਾਈ ॥
आल जाल भ्रम मोह तजावै प्रभ सेती रंगु लाई ॥

सः अस्मान् उलझनेभ्यः, संशयेभ्यः, भावनात्मकसङ्गेभ्यः च मुक्तिं करोति, ईश्वरप्रेमार्थं च नेति।

ਮਨ ਕਉ ਇਹ ਉਪਦੇਸੁ ਦ੍ਰਿੜਾਵੈ ਸਹਜਿ ਸਹਜਿ ਗੁਣ ਗਾਈ ॥੧॥
मन कउ इह उपदेसु द्रिड़ावै सहजि सहजि गुण गाई ॥१॥

सः अस्माकं मनसि एतत् निर्देशं रोपयति, अस्माकं कृते भगवतः गौरवपूर्णस्तुतिं गायितुं, शान्तिपूर्वकं, शान्तिपूर्वकं च। ||१||

ਸਾਜਨ ਐਸੋ ਸੰਤੁ ਸਹਾਈ ॥
साजन ऐसो संतु सहाई ॥

हे सखे साधु गुरुः तादृशः सहायकः अस्ति।

ਜਿਸੁ ਭੇਟੇ ਤੂਟਹਿ ਮਾਇਆ ਬੰਧ ਬਿਸਰਿ ਨ ਕਬਹੂੰ ਜਾਈ ॥੧॥ ਰਹਾਉ ॥
जिसु भेटे तूटहि माइआ बंध बिसरि न कबहूं जाई ॥१॥ रहाउ ॥

तया सह मिलित्वा मायाबन्धाः मुक्ताः भवन्ति, भगवन्तं कदापि न विस्मरति । ||१||विराम||

ਕਰਤ ਕਰਤ ਅਨਿਕ ਬਹੁ ਭਾਤੀ ਨੀਕੀ ਇਹ ਠਹਰਾਈ ॥
करत करत अनिक बहु भाती नीकी इह ठहराई ॥

अभ्यासं कृत्वा, एतावता प्रकारेण विविधानि कर्माणि अभ्यासं कृत्वा अहं एतत् सर्वोत्तमम् इति ज्ञातवान्।

ਮਿਲਿ ਸਾਧੂ ਹਰਿ ਜਸੁ ਗਾਵੈ ਨਾਨਕ ਭਵਜਲੁ ਪਾਰਿ ਪਰਾਈ ॥੨॥੮॥੧੭॥
मिलि साधू हरि जसु गावै नानक भवजलु पारि पराई ॥२॥८॥१७॥

पवित्रस्य कम्पनीयां सम्मिलितः नानकः भगवतः गौरवपूर्णस्तुतिं गायति, भयानकं जगत्-समुद्रं च लङ्घयति। ||२||८||१७||

ਗੂਜਰੀ ਮਹਲਾ ੫ ॥
गूजरी महला ५ ॥

गूजरी, पञ्चम मेहलः १.

ਖਿਨ ਮਹਿ ਥਾਪਿ ਉਥਾਪਨਹਾਰਾ ਕੀਮਤਿ ਜਾਇ ਨ ਕਰੀ ॥
खिन महि थापि उथापनहारा कीमति जाइ न करी ॥

क्षणमात्रेण सः स्थापयति विस्थापयति च; तस्य मूल्यं वर्णयितुं न शक्यते।

ਰਾਜਾ ਰੰਕੁ ਕਰੈ ਖਿਨ ਭੀਤਰਿ ਨੀਚਹ ਜੋਤਿ ਧਰੀ ॥੧॥
राजा रंकु करै खिन भीतरि नीचह जोति धरी ॥१॥

क्षणमात्रेण राजानं याचकं करोति, नीचेषु च तेजः प्रविशति । ||१||

ਧਿਆਈਐ ਅਪਨੋ ਸਦਾ ਹਰੀ ॥
धिआईऐ अपनो सदा हरी ॥

सदा भगवन्तं ध्यायस्व।

ਸੋਚ ਅੰਦੇਸਾ ਤਾ ਕਾ ਕਹਾ ਕਰੀਐ ਜਾ ਮਹਿ ਏਕ ਘਰੀ ॥੧॥ ਰਹਾਉ ॥
सोच अंदेसा ता का कहा करीऐ जा महि एक घरी ॥१॥ रहाउ ॥

किमर्थं चिन्ता चिन्ता वा अनुभवेयम्, यदा अहम् अत्र अल्पकालं यावत् अस्मि। ||१||विराम||

ਤੁਮੑਰੀ ਟੇਕ ਪੂਰੇ ਮੇਰੇ ਸਤਿਗੁਰ ਮਨ ਸਰਨਿ ਤੁਮੑਾਰੈ ਪਰੀ ॥
तुमरी टेक पूरे मेरे सतिगुर मन सरनि तुमारै परी ॥

त्वमेव मम आश्रित्य हे मम सिद्ध सच्चे गुरु; मम मनः तव अभयारण्यस्य रक्षणं कृतवान्।

ਅਚੇਤ ਇਆਨੇ ਬਾਰਿਕ ਨਾਨਕ ਹਮ ਤੁਮ ਰਾਖਹੁ ਧਾਰਿ ਕਰੀ ॥੨॥੯॥੧੮॥
अचेत इआने बारिक नानक हम तुम राखहु धारि करी ॥२॥९॥१८॥

नानक, अहं मूर्खः अज्ञानी बालकः अस्मि; हस्तेन मां प्रसारय मां त्राहि प्रभो। ||२||९||१८||

ਗੂਜਰੀ ਮਹਲਾ ੫ ॥
गूजरी महला ५ ॥

गूजरी, पञ्चम मेहलः १.

ਤੂੰ ਦਾਤਾ ਜੀਆ ਸਭਨਾ ਕਾ ਬਸਹੁ ਮੇਰੇ ਮਨ ਮਾਹੀ ॥
तूं दाता जीआ सभना का बसहु मेरे मन माही ॥

त्वं सर्वभूतानां दाता असि; कृपया, मम मनसः अन्तः निवासं कर्तुं आगच्छतु।

ਚਰਣ ਕਮਲ ਰਿਦ ਮਾਹਿ ਸਮਾਏ ਤਹ ਭਰਮੁ ਅੰਧੇਰਾ ਨਾਹੀ ॥੧॥
चरण कमल रिद माहि समाए तह भरमु अंधेरा नाही ॥१॥

तव हृदि तव चरणाम्बुजं निहितं न तमो न संशयम् । ||१||

ਠਾਕੁਰ ਜਾ ਸਿਮਰਾ ਤੂੰ ਤਾਹੀ ॥
ठाकुर जा सिमरा तूं ताही ॥

यत्र त्वां स्मरामि भगवन् तत्र त्वां विन्दामि ।

ਕਰਿ ਕਿਰਪਾ ਸਰਬ ਪ੍ਰਤਿਪਾਲਕ ਪ੍ਰਭ ਕਉ ਸਦਾ ਸਲਾਹੀ ॥੧॥ ਰਹਾਉ ॥
करि किरपा सरब प्रतिपालक प्रभ कउ सदा सलाही ॥१॥ रहाउ ॥

दयां कुरु मे देव, सर्वपोषक, यत् अहं तव स्तुतिं सदा गायामि। ||१||विराम||

ਸਾਸਿ ਸਾਸਿ ਤੇਰਾ ਨਾਮੁ ਸਮਾਰਉ ਤੁਮ ਹੀ ਕਉ ਪ੍ਰਭ ਆਹੀ ॥
सासि सासि तेरा नामु समारउ तुम ही कउ प्रभ आही ॥

प्रत्येकं निःश्वासेन भवतः नाम चिन्तयामि; हे देव त्वामेव स्पृहामि ।

ਨਾਨਕ ਟੇਕ ਭਈ ਕਰਤੇ ਕੀ ਹੋਰ ਆਸ ਬਿਡਾਣੀ ਲਾਹੀ ॥੨॥੧੦॥੧੯॥
नानक टेक भई करते की होर आस बिडाणी लाही ॥२॥१०॥१९॥

हे नानक मम आश्रयः प्रजापतिः प्रभुः; अन्याः सर्वाः आशाः मया त्यक्ताः। ||२||१०||१९||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430