स लवणभूमौ रोपितः सस्यः, नदीतीरे वर्धमानः वृक्षः, मलेन सिक्तः श्वेतवस्त्रः इव वा।
इदं संसारं कामस्य गृहम्; यः प्रविशति, सः अहङ्कारदर्पेण दग्धः भवति। ||६||
कुतः सर्वे राजानः प्रजाः च? द्वन्द्वमग्नाः ये नश्यन्ति ।
नानकः वदति, एतानि सीढ्याः सोपानानि, सत्यगुरुस्य उपदेशानां; केवलं अदृष्टः प्रभुः एव तिष्ठति। ||७||३||११||
मारू, तृतीय मेहल, पंचम गृह, अष्टपढ़ेया:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
यस्य मनः भगवतः प्रेम्णा पूरितम्,
शब्दस्य सत्यवचनेन सहजतया उन्नतम् अस्ति।
अस्य प्रेमस्य दुःखं स एव जानाति; तस्य चिकित्साविषये अन्यः किं जानाति ? ||१||
सः एव स्वसङ्घे एकीभवति।
सः एव अस्मान् स्वप्रेमेण प्रेरयति।
स एव तव प्रेमस्य मूल्यं प्रशंसति यस्य उपरि त्वं प्रसादं वर्षसि भगवन् । ||१||विराम||
यस्य आध्यात्मिकदृष्टिः प्रबुद्धा - तस्य संशयः निष्कासितः।
गुरुप्रसादेन परमं पदं प्राप्नोति।
स एव योगी, एवं अवगत्य, गुरुशब्दस्य वचनं चिन्तयति। ||२||
सुदैवेन आत्मा वधूः पतिनाथेन सह संयुज्यते।
गुरुशिक्षां अनुसृत्य सा स्वस्य दुराचारं अन्तःतः निर्मूलयति।
प्रेम्णा सा तस्य सह निरन्तरं सुखं भुङ्क्ते; सा भर्तुः भगवतः प्रिया भवति। ||३||
सत्यगुरुव्यतिरिक्तं वैद्यः नास्ति।
स एव निर्मलः प्रभुः अस्ति।
सच्चे गुरुणा सह मिलित्वा दुष्टं जितं भवति, आध्यात्मिकं प्रज्ञा च चिन्त्यते। ||४||
अस्मिन् अत्यन्तं उदात्तशब्दे प्रतिबद्धः
गुरमुखः भवति, तृष्णा क्षुधा च मुक्तः भवति।
स्वप्रयत्नेन किमपि न सिद्ध्यति; भगवान् दयायाः शक्तिं ददाति। ||५||
सत्यगुरुः शास्त्रवेदानां सारं प्रकाशितवान्।
दयया मम आत्मनः गृहम् आगतः।
माया मध्ये अमलेश्वरः ज्ञायते, येषां प्रसादं प्रयच्छसि। ||६||
यः गुरमुखः भवति, सः यथार्थतत्त्वं प्राप्नोति;
सः अन्तःतः स्वस्य आत्म-अभिमानं निर्मूलयति।
सत्यगुरुं विना सर्वे लौकिककार्येषु उलझन्ति; एतत् मनसि विचार्य पश्यतु। ||७||
केचन संशयेन मोहिताः भवन्ति; ते अहङ्कारपूर्वकं परितः स्ट्रैट् कुर्वन्ति।
केचन गुरमुखत्वेन स्वहङ्कारं वशयन्ति।
शब्दस्य सत्यवचनेन अनुकूलाः ते जगतः विरक्ताः एव तिष्ठन्ति। अन्ये अज्ञानिनः मूर्खाः भ्रमन्ति संशयमोहिताः। ||८||
ये गुरमुख न भूते, ये च नाम भगवतः नाम न प्राप्नुवन्
ते स्वेच्छा मनुष्यमुखाः व्यर्थतया स्वप्राणान् अपव्ययन्ति।
इतः परं जगति नाम विहाय किमपि न किमपि सहायकं भविष्यति; इति गुरुचिन्तनेन विज्ञायते। ||९||
अम्ब्रोसियल नाम शान्तिप्रदः सदा।
चतुर्युगेषु सिद्धगुरुद्वारा ज्ञायते ।
स एव तत् गृह्णाति, यस्मै त्वं तत् प्रयच्छसि; एतत् एव वास्तविकतायाः सारं यत् नानकेन साक्षात्कृतम्। ||१०||१||