श्री गुरु ग्रन्थ साहिबः

पुटः - 714


ਜੋ ਮਾਗਹਿ ਸੋਈ ਸੋਈ ਪਾਵਹਿ ਸੇਵਿ ਹਰਿ ਕੇ ਚਰਣ ਰਸਾਇਣ ॥
जो मागहि सोई सोई पावहि सेवि हरि के चरण रसाइण ॥

यत्किमपि याचयामि तत् प्राप्नोमि; अहं भगवतः चरणयोः सेवयामि, अमृतस्य प्रभवम्।

ਜਨਮ ਮਰਣ ਦੁਹਹੂ ਤੇ ਛੂਟਹਿ ਭਵਜਲੁ ਜਗਤੁ ਤਰਾਇਣ ॥੧॥
जनम मरण दुहहू ते छूटहि भवजलु जगतु तराइण ॥१॥

अहं जन्ममरणबन्धनात् मुक्तः अस्मि, अतः अहं भयंकरं लोकसमुद्रं लङ्घयामि। ||१||

ਖੋਜਤ ਖੋਜਤ ਤਤੁ ਬੀਚਾਰਿਓ ਦਾਸ ਗੋਵਿੰਦ ਪਰਾਇਣ ॥
खोजत खोजत ततु बीचारिओ दास गोविंद पराइण ॥

अन्वेष्य अन्वेष्य अहं यथार्थस्य सारं अवगच्छामि; विश्वेश्वरस्य दासः तस्मै समर्पितः अस्ति।

ਅਬਿਨਾਸੀ ਖੇਮ ਚਾਹਹਿ ਜੇ ਨਾਨਕ ਸਦਾ ਸਿਮਰਿ ਨਾਰਾਇਣ ॥੨॥੫॥੧੦॥
अबिनासी खेम चाहहि जे नानक सदा सिमरि नाराइण ॥२॥५॥१०॥

नित्यानन्दं यदिच्छसि नानक ध्यानेन भगवन्तं सदा स्मर। ||२||५||१०||

ਟੋਡੀ ਮਹਲਾ ੫ ॥
टोडी महला ५ ॥

तोडी, पञ्चमः मेहलः : १.

ਨਿੰਦਕੁ ਗੁਰ ਕਿਰਪਾ ਤੇ ਹਾਟਿਓ ॥
निंदकु गुर किरपा ते हाटिओ ॥

निन्दकः गुरुप्रसादेन निवर्तितः।

ਪਾਰਬ੍ਰਹਮ ਪ੍ਰਭ ਭਏ ਦਇਆਲਾ ਸਿਵ ਕੈ ਬਾਣਿ ਸਿਰੁ ਕਾਟਿਓ ॥੧॥ ਰਹਾਉ ॥
पारब्रहम प्रभ भए दइआला सिव कै बाणि सिरु काटिओ ॥१॥ रहाउ ॥

भगवान् ईश्वरः दयालुः अभवत्; शिवबाणेन सः शिरः विक्षिप्तवान्। ||१||विराम||

ਕਾਲੁ ਜਾਲੁ ਜਮੁ ਜੋਹਿ ਨ ਸਾਕੈ ਸਚ ਕਾ ਪੰਥਾ ਥਾਟਿਓ ॥
कालु जालु जमु जोहि न साकै सच का पंथा थाटिओ ॥

मृत्युः, मृत्युपाशः च मां न पश्यति; मया सत्यस्य मार्गः स्वीकृतः।

ਖਾਤ ਖਰਚਤ ਕਿਛੁ ਨਿਖੁਟਤ ਨਾਹੀ ਰਾਮ ਰਤਨੁ ਧਨੁ ਖਾਟਿਓ ॥੧॥
खात खरचत किछु निखुटत नाही राम रतनु धनु खाटिओ ॥१॥

धनं मया अर्जितं भगवन्नामरत्नम्; खादनं व्ययञ्च कदापि न प्रयुज्यते। ||१||

ਭਸਮਾ ਭੂਤ ਹੋਆ ਖਿਨ ਭੀਤਰਿ ਅਪਨਾ ਕੀਆ ਪਾਇਆ ॥
भसमा भूत होआ खिन भीतरि अपना कीआ पाइआ ॥

क्षणमात्रेण निन्दकः भस्मरूपेण परिणतः; सः स्वस्य कर्मणां फलं प्राप्नोत्।

ਆਗਮ ਨਿਗਮੁ ਕਹੈ ਜਨੁ ਨਾਨਕੁ ਸਭੁ ਦੇਖੈ ਲੋਕੁ ਸਬਾਇਆ ॥੨॥੬॥੧੧॥
आगम निगमु कहै जनु नानकु सभु देखै लोकु सबाइआ ॥२॥६॥११॥

सेवकः नानकः शास्त्रस्य सत्यं वदति; तस्य साक्षी सर्वं जगत् अस्ति। ||२||६||११||

ਟੋਡੀ ਮਃ ੫ ॥
टोडी मः ५ ॥

तोडी, पञ्चमः मेहलः : १.

ਕਿਰਪਨ ਤਨ ਮਨ ਕਿਲਵਿਖ ਭਰੇ ॥
किरपन तन मन किलविख भरे ॥

कृपणे तव शरीरं मनश्च पापपूर्णम् |

ਸਾਧਸੰਗਿ ਭਜਨੁ ਕਰਿ ਸੁਆਮੀ ਢਾਕਨ ਕਉ ਇਕੁ ਹਰੇ ॥੧॥ ਰਹਾਉ ॥
साधसंगि भजनु करि सुआमी ढाकन कउ इकु हरे ॥१॥ रहाउ ॥

साधसंगते पवित्रस्य सङ्गतिः स्पन्दनं करोति, भगवन्तं गुरुं च ध्यायति; स एव भवतः पापं आच्छादयितुं शक्नोति। ||१||विराम||

ਅਨਿਕ ਛਿਦ੍ਰ ਬੋਹਿਥ ਕੇ ਛੁਟਕਤ ਥਾਮ ਨ ਜਾਹੀ ਕਰੇ ॥
अनिक छिद्र बोहिथ के छुटकत थाम न जाही करे ॥

यदा भवतः नौकायां बहवः छिद्राः दृश्यन्ते तदा भवन्तः तान् हस्तेन प्लग् कर्तुं न शक्नुवन्ति ।

ਜਿਸ ਕਾ ਬੋਹਿਥੁ ਤਿਸੁ ਆਰਾਧੇ ਖੋਟੇ ਸੰਗਿ ਖਰੇ ॥੧॥
जिस का बोहिथु तिसु आराधे खोटे संगि खरे ॥१॥

यस्य भवतः नौका अस्ति, तं भजस्व, आराधय च; सः वास्तविकेन सह नकलीम् अपि तारयति। ||१||

ਗਲੀ ਸੈਲ ਉਠਾਵਤ ਚਾਹੈ ਓਇ ਊਹਾ ਹੀ ਹੈ ਧਰੇ ॥
गली सैल उठावत चाहै ओइ ऊहा ही है धरे ॥

जनाः केवलं वचनेन पर्वतम् उत्थापयितुम् इच्छन्ति, परन्तु सः केवलं तत्रैव तिष्ठति ।

ਜੋਰੁ ਸਕਤਿ ਨਾਨਕ ਕਿਛੁ ਨਾਹੀ ਪ੍ਰਭ ਰਾਖਹੁ ਸਰਣਿ ਪਰੇ ॥੨॥੭॥੧੨॥
जोरु सकति नानक किछु नाही प्रभ राखहु सरणि परे ॥२॥७॥१२॥

नानकस्य बलं शक्तिः वा सर्वथा नास्ति; हे देव रक्ष मां - अहं तव अभयारण्यम् अन्वेषयामि। ||२||७||१२||

ਟੋਡੀ ਮਹਲਾ ੫ ॥
टोडी महला ५ ॥

तोडी, पञ्चमः मेहलः : १.

ਹਰਿ ਕੇ ਚਰਨ ਕਮਲ ਮਨਿ ਧਿਆਉ ॥
हरि के चरन कमल मनि धिआउ ॥

मनसा अन्तः भगवतः चरणकमलानि ध्याय।

ਕਾਢਿ ਕੁਠਾਰੁ ਪਿਤ ਬਾਤ ਹੰਤਾ ਅਉਖਧੁ ਹਰਿ ਕੋ ਨਾਉ ॥੧॥ ਰਹਾਉ ॥
काढि कुठारु पित बात हंता अउखधु हरि को नाउ ॥१॥ रहाउ ॥

भगवतः नाम वैषधम्; क्रोधहंकारजन्यव्याधिनाशनं परशुवत् । ||१||विराम||

ਤੀਨੇ ਤਾਪ ਨਿਵਾਰਣਹਾਰਾ ਦੁਖ ਹੰਤਾ ਸੁਖ ਰਾਸਿ ॥
तीने ताप निवारणहारा दुख हंता सुख रासि ॥

ज्वरत्रयं हरति भगवान् एव; स दुःखनाशकः शान्तिगोदामः |

ਤਾ ਕਉ ਬਿਘਨੁ ਨ ਕੋਊ ਲਾਗੈ ਜਾ ਕੀ ਪ੍ਰਭ ਆਗੈ ਅਰਦਾਸਿ ॥੧॥
ता कउ बिघनु न कोऊ लागै जा की प्रभ आगै अरदासि ॥१॥

ईश्वरस्य समक्षं प्रार्थनां कुर्वतः मार्गं कोऽपि विघ्नः अवरुद्धः नास्ति। ||१||

ਸੰਤ ਪ੍ਰਸਾਦਿ ਬੈਦ ਨਾਰਾਇਣ ਕਰਣ ਕਾਰਣ ਪ੍ਰਭ ਏਕ ॥
संत प्रसादि बैद नाराइण करण कारण प्रभ एक ॥

सन्तप्रसादेन भगवता मम वैद्यः अभवत्; ईश्वर एव कर्ता, कारणानां कारणम्।

ਬਾਲ ਬੁਧਿ ਪੂਰਨ ਸੁਖਦਾਤਾ ਨਾਨਕ ਹਰਿ ਹਰਿ ਟੇਕ ॥੨॥੮॥੧੩॥
बाल बुधि पूरन सुखदाता नानक हरि हरि टेक ॥२॥८॥१३॥

सः निर्दोषचित्तानां जनानां सम्यक् शान्तिदाता अस्ति; हे नानक भगवन् हर, हर, मम आश्रयः। ||२||८||१३||

ਟੋਡੀ ਮਹਲਾ ੫ ॥
टोडी महला ५ ॥

तोडी, पञ्चमः मेहलः : १.

ਹਰਿ ਹਰਿ ਨਾਮੁ ਸਦਾ ਸਦ ਜਾਪਿ ॥
हरि हरि नामु सदा सद जापि ॥

हर हर हर नाम जप सदा सदा।

ਧਾਰਿ ਅਨੁਗ੍ਰਹੁ ਪਾਰਬ੍ਰਹਮ ਸੁਆਮੀ ਵਸਦੀ ਕੀਨੀ ਆਪਿ ॥੧॥ ਰਹਾਉ ॥
धारि अनुग्रहु पारब्रहम सुआमी वसदी कीनी आपि ॥१॥ रहाउ ॥

दयावृष्टिं कृत्वा भगवान्देवः स्वयं नगरं आशीर्वादं दत्तवान्। ||१||विराम||

ਜਿਸ ਕੇ ਸੇ ਫਿਰਿ ਤਿਨ ਹੀ ਸਮੑਾਲੇ ਬਿਨਸੇ ਸੋਗ ਸੰਤਾਪ ॥
जिस के से फिरि तिन ही समाले बिनसे सोग संताप ॥

यः मां स्वामित्वं धारयति, सः पुनः मां परिपालितवान्; मम दुःखं दुःखं च अतीतम्।

ਹਾਥ ਦੇਇ ਰਾਖੇ ਜਨ ਅਪਨੇ ਹਰਿ ਹੋਏ ਮਾਈ ਬਾਪ ॥੧॥
हाथ देइ राखे जन अपने हरि होए माई बाप ॥१॥

सः मम हस्तं दत्तवान्, मां च स्वस्य विनयशीलं सेवकं तारितवान्; भगवान् मम माता पिता च अस्ति। ||१||

ਜੀਅ ਜੰਤ ਹੋਏ ਮਿਹਰਵਾਨਾ ਦਯਾ ਧਾਰੀ ਹਰਿ ਨਾਥ ॥
जीअ जंत होए मिहरवाना दया धारी हरि नाथ ॥

सर्वे भूताः प्राणिनः च मयि दयालुः अभवन्; मम प्रभुः गुरुः च मां स्वस्य दयालुतया आशीर्वादं दत्तवान्।

ਨਾਨਕ ਸਰਨਿ ਪਰੇ ਦੁਖ ਭੰਜਨ ਜਾ ਕਾ ਬਡ ਪਰਤਾਪ ॥੨॥੯॥੧੪॥
नानक सरनि परे दुख भंजन जा का बड परताप ॥२॥९॥१४॥

नानकः दुःखनाशकं भगवतः अभयारण्यम् अन्वेषयति; तस्य महिमा एतावत् महती अस्ति! ||२||९||१४||

ਟੋਡੀ ਮਹਲਾ ੫ ॥
टोडी महला ५ ॥

तोडी, पञ्चमः मेहलः : १.

ਸ੍ਵਾਮੀ ਸਰਨਿ ਪਰਿਓ ਦਰਬਾਰੇ ॥
स्वामी सरनि परिओ दरबारे ॥

भगवन् गुरो, तव दरबारस्य अभयारण्यम् अन्वेषयामि।

ਕੋਟਿ ਅਪਰਾਧ ਖੰਡਨ ਕੇ ਦਾਤੇ ਤੁਝ ਬਿਨੁ ਕਉਨੁ ਉਧਾਰੇ ॥੧॥ ਰਹਾਉ ॥
कोटि अपराध खंडन के दाते तुझ बिनु कउनु उधारे ॥१॥ रहाउ ॥

कोटिपापनाशनं महादा त्वदन्ये को मां त्रातुमर्हति । ||१||विराम||

ਖੋਜਤ ਖੋਜਤ ਬਹੁ ਪਰਕਾਰੇ ਸਰਬ ਅਰਥ ਬੀਚਾਰੇ ॥
खोजत खोजत बहु परकारे सरब अरथ बीचारे ॥

अन्विष्यन्, एतावता प्रकारेण, मया जीवनस्य सर्वाणि विषयाणि चिन्तितानि।

ਸਾਧਸੰਗਿ ਪਰਮ ਗਤਿ ਪਾਈਐ ਮਾਇਆ ਰਚਿ ਬੰਧਿ ਹਾਰੇ ॥੧॥
साधसंगि परम गति पाईऐ माइआ रचि बंधि हारे ॥१॥

साधसंगते पवित्रस्य कम्पनीयां परमावस्था प्राप्यते। ये तु मायाबन्धनमग्नाः, जीवनक्रीडां नष्टं कुर्वन्ति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430