श्री गुरु ग्रन्थ साहिबः

पुटः - 764


ਬਾਬੁਲਿ ਦਿਤੜੀ ਦੂਰਿ ਨਾ ਆਵੈ ਘਰਿ ਪੇਈਐ ਬਲਿ ਰਾਮ ਜੀਉ ॥
बाबुलि दितड़ी दूरि ना आवै घरि पेईऐ बलि राम जीउ ॥

पित्रा मां दूरे विवाहे दत्तं न प्रत्यागमिष्यामि मातापितृगृहम् ।

ਰਹਸੀ ਵੇਖਿ ਹਦੂਰਿ ਪਿਰਿ ਰਾਵੀ ਘਰਿ ਸੋਹੀਐ ਬਲਿ ਰਾਮ ਜੀਉ ॥
रहसी वेखि हदूरि पिरि रावी घरि सोहीऐ बलि राम जीउ ॥

मम पतिं भगवन्तं समीपे समीपे दृष्ट्वा अहं हर्षितः अस्मि; तस्य गृहे अहं तावत् सुन्दरः अस्मि।

ਸਾਚੇ ਪਿਰ ਲੋੜੀ ਪ੍ਰੀਤਮ ਜੋੜੀ ਮਤਿ ਪੂਰੀ ਪਰਧਾਨੇ ॥
साचे पिर लोड़ी प्रीतम जोड़ी मति पूरी परधाने ॥

मम सच्चिदानन्दः पतिः प्रभुः मां कामयति; सः मां स्वयमेव संयोजितवान्, मम बुद्धिं शुद्धां उदात्तं च कृतवान्।

ਸੰਜੋਗੀ ਮੇਲਾ ਥਾਨਿ ਸੁਹੇਲਾ ਗੁਣਵੰਤੀ ਗੁਰ ਗਿਆਨੇ ॥
संजोगी मेला थानि सुहेला गुणवंती गुर गिआने ॥

सद्भाग्येन तं मिलित्वा विश्रामस्थानं दत्तम्; गुरुप्रज्ञाद्वारा अहं गुणवान् अभवम्।

ਸਤੁ ਸੰਤੋਖੁ ਸਦਾ ਸਚੁ ਪਲੈ ਸਚੁ ਬੋਲੈ ਪਿਰ ਭਾਏ ॥
सतु संतोखु सदा सचु पलै सचु बोलै पिर भाए ॥

अहं स्थायि सत्यं सन्तोषं च मम अङ्के सङ्गृह्णामि, मम सत्यवाक्येन मम प्रियः प्रसन्नः भवति।

ਨਾਨਕ ਵਿਛੁੜਿ ਨਾ ਦੁਖੁ ਪਾਏ ਗੁਰਮਤਿ ਅੰਕਿ ਸਮਾਏ ॥੪॥੧॥
नानक विछुड़ि ना दुखु पाए गुरमति अंकि समाए ॥४॥१॥

नानक विरहदुःखं न भोक्ष्यामि; गुरुशिक्षायाः माध्यमेन अहं भगवतः सत्त्वस्य प्रेम्णः आलिंगने विलीयते। ||४||१||

ਰਾਗੁ ਸੂਹੀ ਮਹਲਾ ੧ ਛੰਤੁ ਘਰੁ ੨ ॥
रागु सूही महला १ छंतु घरु २ ॥

राग सूही, प्रथम मेहल, छंट, द्वितीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਹਮ ਘਰਿ ਸਾਜਨ ਆਏ ॥
हम घरि साजन आए ॥

मम मित्राणि मम गृहे आगताः।

ਸਾਚੈ ਮੇਲਿ ਮਿਲਾਏ ॥
साचै मेलि मिलाए ॥

सत्या भगवता मां तेषां सह संयोजितम्।

ਸਹਜਿ ਮਿਲਾਏ ਹਰਿ ਮਨਿ ਭਾਏ ਪੰਚ ਮਿਲੇ ਸੁਖੁ ਪਾਇਆ ॥
सहजि मिलाए हरि मनि भाए पंच मिले सुखु पाइआ ॥

भगवान् स्वयमेव मां तेषां सह एकीकृतवान् यदा तस्य प्रीतिः अभवत्; चयनितैः सह मिलित्वा अहं शान्तिं प्राप्नोमि।

ਸਾਈ ਵਸਤੁ ਪਰਾਪਤਿ ਹੋਈ ਜਿਸੁ ਸੇਤੀ ਮਨੁ ਲਾਇਆ ॥
साई वसतु परापति होई जिसु सेती मनु लाइआ ॥

प्राप्तं मया तत् वस्तु यत् मम मनः कामितम्।

ਅਨਦਿਨੁ ਮੇਲੁ ਭਇਆ ਮਨੁ ਮਾਨਿਆ ਘਰ ਮੰਦਰ ਸੋਹਾਏ ॥
अनदिनु मेलु भइआ मनु मानिआ घर मंदर सोहाए ॥

ताभिः सह मिलित्वा रात्रौ दिवा मम मनः प्रसन्नं भवति; मम गृहं भवनं च शोभितम् अस्ति।

ਪੰਚ ਸਬਦ ਧੁਨਿ ਅਨਹਦ ਵਾਜੇ ਹਮ ਘਰਿ ਸਾਜਨ ਆਏ ॥੧॥
पंच सबद धुनि अनहद वाजे हम घरि साजन आए ॥१॥

पञ्चशब्दस्य अप्रहृतः ध्वनिप्रवाहः पञ्च प्राइमलध्वनयः स्पन्दते, प्रतिध्वनितुं च; मम मित्राणि मम गृहे आगताः। ||१||

ਆਵਹੁ ਮੀਤ ਪਿਆਰੇ ॥
आवहु मीत पिआरे ॥

अतः आगच्छन्तु मम प्रियसखयः,

ਮੰਗਲ ਗਾਵਹੁ ਨਾਰੇ ॥
मंगल गावहु नारे ॥

आनन्दगीतानि च गायन्तु भगिन्यः |

ਸਚੁ ਮੰਗਲੁ ਗਾਵਹੁ ਤਾ ਪ੍ਰਭ ਭਾਵਹੁ ਸੋਹਿਲੜਾ ਜੁਗ ਚਾਰੇ ॥
सचु मंगलु गावहु ता प्रभ भावहु सोहिलड़ा जुग चारे ॥

सच्चिदानन्दगीतानि गायन्तु ईश्वरः प्रसन्नः भविष्यति। चतुर्युगेषु भवन्तः उत्सवः करिष्यन्ति।

ਅਪਨੈ ਘਰਿ ਆਇਆ ਥਾਨਿ ਸੁਹਾਇਆ ਕਾਰਜ ਸਬਦਿ ਸਵਾਰੇ ॥
अपनै घरि आइआ थानि सुहाइआ कारज सबदि सवारे ॥

मम पतिः प्रभुः मम गृहे आगतः, मम स्थानं च अलङ्कृतं अलङ्कृतं च । शाबादस्य माध्यमेन मम कार्याणि निराकृतानि सन्ति।

ਗਿਆਨ ਮਹਾ ਰਸੁ ਨੇਤ੍ਰੀ ਅੰਜਨੁ ਤ੍ਰਿਭਵਣ ਰੂਪੁ ਦਿਖਾਇਆ ॥
गिआन महा रसु नेत्री अंजनु त्रिभवण रूपु दिखाइआ ॥

दिव्यप्रज्ञायाः परमं तत्त्वमञ्जनं मम नेत्रेषु प्रयोजयन् पश्यामि त्रिषु लोकेषु भगवतः रूपम्।

ਸਖੀ ਮਿਲਹੁ ਰਸਿ ਮੰਗਲੁ ਗਾਵਹੁ ਹਮ ਘਰਿ ਸਾਜਨੁ ਆਇਆ ॥੨॥
सखी मिलहु रसि मंगलु गावहु हम घरि साजनु आइआ ॥२॥

अतः मया सह भगिनीभिः सह मिलित्वा आनन्दस्य आनन्दस्य च गीतानि गायन्तु; मम मित्राणि मम गृहे आगताः। ||२||

ਮਨੁ ਤਨੁ ਅੰਮ੍ਰਿਤਿ ਭਿੰਨਾ ॥
मनु तनु अंम्रिति भिंना ॥

मम मनः शरीरं च अम्ब्रोसियल अमृतेन सिक्तम् अस्ति;

ਅੰਤਰਿ ਪ੍ਰੇਮੁ ਰਤੰਨਾ ॥
अंतरि प्रेमु रतंना ॥

मम आत्मनः नाभिके गहने, भगवतः प्रेमस्य रत्नम् अस्ति।

ਅੰਤਰਿ ਰਤਨੁ ਪਦਾਰਥੁ ਮੇਰੈ ਪਰਮ ਤਤੁ ਵੀਚਾਰੋ ॥
अंतरि रतनु पदारथु मेरै परम ततु वीचारो ॥

अयं अमूल्यरत्नः मम अन्तः गभीरः अस्ति; अहं यथार्थस्य परमं तत्त्वं चिन्तयामि।

ਜੰਤ ਭੇਖ ਤੂ ਸਫਲਿਓ ਦਾਤਾ ਸਿਰਿ ਸਿਰਿ ਦੇਵਣਹਾਰੋ ॥
जंत भेख तू सफलिओ दाता सिरि सिरि देवणहारो ॥

जीवाः केवलं याचकाः एव सन्ति; त्वं फलप्रदः असि; त्वं प्रत्येकस्य भूतस्य दाता असि।

ਤੂ ਜਾਨੁ ਗਿਆਨੀ ਅੰਤਰਜਾਮੀ ਆਪੇ ਕਾਰਣੁ ਕੀਨਾ ॥
तू जानु गिआनी अंतरजामी आपे कारणु कीना ॥

त्वं ज्ञानी सर्वज्ञः, अन्तःज्ञः; त्वया एव सृष्टिः सृष्टा ।

ਸੁਨਹੁ ਸਖੀ ਮਨੁ ਮੋਹਨਿ ਮੋਹਿਆ ਤਨੁ ਮਨੁ ਅੰਮ੍ਰਿਤਿ ਭੀਨਾ ॥੩॥
सुनहु सखी मनु मोहनि मोहिआ तनु मनु अंम्रिति भीना ॥३॥

अतः शृणुत भगिन्यः - प्रलोभनकर्ता मम मनः प्रलोभितवान्। अमृतेन सिक्तं मम शरीरं मनः च | ||३||

ਆਤਮ ਰਾਮੁ ਸੰਸਾਰਾ ॥
आतम रामु संसारा ॥

विश्वस्य परमात्मने नमः ।

ਸਾਚਾ ਖੇਲੁ ਤੁਮੑਾਰਾ ॥
साचा खेलु तुमारा ॥

भवतः नाटकं सत्यम् अस्ति।

ਸਚੁ ਖੇਲੁ ਤੁਮੑਾਰਾ ਅਗਮ ਅਪਾਰਾ ਤੁਧੁ ਬਿਨੁ ਕਉਣੁ ਬੁਝਾਏ ॥
सचु खेलु तुमारा अगम अपारा तुधु बिनु कउणु बुझाए ॥

सत्यं तव क्रीडा अगम्यनन्तेश्वर; त्वां विना को मां अवगन्तुं शक्नोति?

ਸਿਧ ਸਾਧਿਕ ਸਿਆਣੇ ਕੇਤੇ ਤੁਝ ਬਿਨੁ ਕਵਣੁ ਕਹਾਏ ॥
सिध साधिक सिआणे केते तुझ बिनु कवणु कहाए ॥

सिद्धाः कोटिः प्रबुद्धाः साधकाः सन्ति, त्वां विना तु कः आत्मानं वक्तुं शक्नोति ।

ਕਾਲੁ ਬਿਕਾਲੁ ਭਏ ਦੇਵਾਨੇ ਮਨੁ ਰਾਖਿਆ ਗੁਰਿ ਠਾਏ ॥
कालु बिकालु भए देवाने मनु राखिआ गुरि ठाए ॥

मृत्युः पुनर्जन्म च मनः उन्मत्तं करोति; केवलं गुरुः एव तस्य स्थाने धारयितुं शक्नोति।

ਨਾਨਕ ਅਵਗਣ ਸਬਦਿ ਜਲਾਏ ਗੁਣ ਸੰਗਮਿ ਪ੍ਰਭੁ ਪਾਏ ॥੪॥੧॥੨॥
नानक अवगण सबदि जलाए गुण संगमि प्रभु पाए ॥४॥१॥२॥

हे नानक, यः शब्देन स्वस्य दोषान् दोषान् च दहति, गुणसञ्चयं करोति, ईश्वरं विन्दति। ||४||१||२||

ਰਾਗੁ ਸੂਹੀ ਮਹਲਾ ੧ ਘਰੁ ੩ ॥
रागु सूही महला १ घरु ३ ॥

राग सूही, प्रथम मेहल, तृतीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਆਵਹੁ ਸਜਣਾ ਹਉ ਦੇਖਾ ਦਰਸਨੁ ਤੇਰਾ ਰਾਮ ॥
आवहु सजणा हउ देखा दरसनु तेरा राम ॥

आगच्छतु सखि यथा पश्यामि धन्यं तव दर्शनम् |

ਘਰਿ ਆਪਨੜੈ ਖੜੀ ਤਕਾ ਮੈ ਮਨਿ ਚਾਉ ਘਨੇਰਾ ਰਾਮ ॥
घरि आपनड़ै खड़ी तका मै मनि चाउ घनेरा राम ॥

अहं त्वां पश्यन् मम द्वारे तिष्ठामि; एतादृशेन महता आकांक्षेण मम मनः पूरितम् अस्ति।

ਮਨਿ ਚਾਉ ਘਨੇਰਾ ਸੁਣਿ ਪ੍ਰਭ ਮੇਰਾ ਮੈ ਤੇਰਾ ਭਰਵਾਸਾ ॥
मनि चाउ घनेरा सुणि प्रभ मेरा मै तेरा भरवासा ॥

एतादृशेन महता आकांक्षेण मम मनः पूरितम् अस्ति; शृणु मां देव - अहं त्वयि विश्वासं करोमि।

ਦਰਸਨੁ ਦੇਖਿ ਭਈ ਨਿਹਕੇਵਲ ਜਨਮ ਮਰਣ ਦੁਖੁ ਨਾਸਾ ॥
दरसनु देखि भई निहकेवल जनम मरण दुखु नासा ॥

भवतः दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा अहं कामरहितः अभवम्; जन्ममरणयोः वेदनाः अपहृताः भवन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430