राग सारंग, चौ-पढ़ाय, प्रथम मेहल, प्रथम गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.
अहं मम भगवतः गुरुस्य च हस्तकन्या अस्मि।
मया ईश्वरस्य पादौ, जगतः जीवनं गृहीतम्। अहं मम अहङ्कारं हत्वा निर्मूलितवान् च। ||१||विराम||
सः सिद्धः परं ज्योतिः परमेश्वरः मम प्रियः मम प्राणाश्वासः।
मोहकः भगवता मम मनः मोहितं कृतवान्; शाबादस्य वचनं चिन्तयन् अहं अवगच्छामि। ||१||
व्यर्थः स्वेच्छा मनमुखः, मिथ्या-अतल्लीन-बोधेन - तस्य मनः शरीरं च वेदना-परिग्रहे धारितम्।
यतः अहं मम सुन्दरस्य भगवतः प्रेम्णा ओतप्रोतः आगतः, अहं भगवन्तं ध्यायामि, मम मनः चोदितं भवति। ||२||
अहंकारं परित्यज्य अहं विरक्तः अभवम्। अधुना च, अहं यथार्थं सहजबोधं अवशोषयामि।
मनः प्रसन्नं शान्तं च शुद्धेन निर्मलेन भगवता; अन्येषां जनानां मतं अप्रासंगिकं भवति। ||३||
न त्वत्सदृशोऽन्यः पुरा भविष्ये वा मम प्रिये मम प्राणाश्वासः मम आश्रयः।
आत्मा-वधूः भगवतः नाम्ना ओतप्रोतः भवति; हे नानक भगवता तस्याः पतिः अस्ति। ||४||१||
सारङ्ग, प्रथम मेहल : १.
भगवन्तं विना कथं जीविष्यामि ? अहं दुःखेन पीडितः अस्मि।
मम जिह्वा न स्वादयति - भगवतः उदात्ततत्त्वं विना सर्वं मृदु अस्ति। ईश्वरं विना अहं दुःखं प्राप्नोमि, म्रियते च। ||१||विराम||
यावद् मम प्रियदर्शनं न प्राप्नोमि तावत् क्षुधापिपासा एव तिष्ठामि ।
तस्य दर्शनस्य भगवद्दर्शनं पश्यन् मम मनः प्रसन्नं शान्तं च भवति। पद्मं जले प्रफुल्लितं भवति। ||१||
नीचलम्बिताः मेघाः वज्रेण स्फुटन्ति, स्फुटन्ति च। कोकिला मयूराश्च रागपूर्णाः ।
वृक्षेषु पक्षिभिः सह वृषभैः सर्पैः सह। आत्मा वधूः सुखी भवति यदा तस्याः पतिः प्रभुः गृहं प्रत्यागच्छति। ||२||
सा मलिनः कुरूपः, अस्त्री, दुर्शिष्टा च अस्ति - तस्याः पतिनाथस्य विषये सहजबोधः नास्ति।
सा स्वेश्वरप्रेमस्य उदात्ततत्त्वेन न तृप्ता भवति; सा दुरात्मा, दुःखे निमग्नः। ||३||
आत्मा-वधूः पुनर्जन्मनि न आगच्छति गच्छति, न च दुःखं प्राप्नोति; तस्याः शरीरं रोगदुःखेन न स्पृशति।
हे नानक, सा सहजतया ईश्वरेण अलङ्कृता अस्ति; ईश्वरं दृष्ट्वा तस्याः मनः चोदितः भवति। ||४||२||
सारङ्ग, प्रथम मेहल : १.
मम प्रियः प्रभुः ईश्वरः दूरं नास्ति।
सत्यगुरुशिक्षावचनेन मम मनः प्रसन्नं शान्तं च भवति। मम जीवनश्वासस्य आश्रयदाता भगवन्तं मया लब्धम्। ||१||विराम||