श्री गुरु ग्रन्थ साहिबः

पुटः - 1197


ਰਾਗੁ ਸਾਰਗ ਚਉਪਦੇ ਮਹਲਾ ੧ ਘਰੁ ੧ ॥
रागु सारग चउपदे महला १ घरु १ ॥

राग सारंग, चौ-पढ़ाय, प्रथम मेहल, प्रथम गृह : १.

ੴ ਸਤਿ ਨਾਮੁ ਕਰਤਾ ਪੁਰਖੁ ਨਿਰਭਉ ਨਿਰਵੈਰੁ ਅਕਾਲ ਮੂਰਤਿ ਅਜੂਨੀ ਸੈਭੰ ਗੁਰਪ੍ਰਸਾਦਿ ॥
ੴ सति नामु करता पुरखु निरभउ निरवैरु अकाल मूरति अजूनी सैभं गुरप्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.

ਅਪੁਨੇ ਠਾਕੁਰ ਕੀ ਹਉ ਚੇਰੀ ॥
अपुने ठाकुर की हउ चेरी ॥

अहं मम भगवतः गुरुस्य च हस्तकन्या अस्मि।

ਚਰਨ ਗਹੇ ਜਗਜੀਵਨ ਪ੍ਰਭ ਕੇ ਹਉਮੈ ਮਾਰਿ ਨਿਬੇਰੀ ॥੧॥ ਰਹਾਉ ॥
चरन गहे जगजीवन प्रभ के हउमै मारि निबेरी ॥१॥ रहाउ ॥

मया ईश्वरस्य पादौ, जगतः जीवनं गृहीतम्। अहं मम अहङ्कारं हत्वा निर्मूलितवान् च। ||१||विराम||

ਪੂਰਨ ਪਰਮ ਜੋਤਿ ਪਰਮੇਸਰ ਪ੍ਰੀਤਮ ਪ੍ਰਾਨ ਹਮਾਰੇ ॥
पूरन परम जोति परमेसर प्रीतम प्रान हमारे ॥

सः सिद्धः परं ज्योतिः परमेश्वरः मम प्रियः मम प्राणाश्वासः।

ਮੋਹਨ ਮੋਹਿ ਲੀਆ ਮਨੁ ਮੇਰਾ ਸਮਝਸਿ ਸਬਦੁ ਬੀਚਾਰੇ ॥੧॥
मोहन मोहि लीआ मनु मेरा समझसि सबदु बीचारे ॥१॥

मोहकः भगवता मम मनः मोहितं कृतवान्; शाबादस्य वचनं चिन्तयन् अहं अवगच्छामि। ||१||

ਮਨਮੁਖ ਹੀਨ ਹੋਛੀ ਮਤਿ ਝੂਠੀ ਮਨਿ ਤਨਿ ਪੀਰ ਸਰੀਰੇ ॥
मनमुख हीन होछी मति झूठी मनि तनि पीर सरीरे ॥

व्यर्थः स्वेच्छा मनमुखः, मिथ्या-अतल्लीन-बोधेन - तस्य मनः शरीरं च वेदना-परिग्रहे धारितम्।

ਜਬ ਕੀ ਰਾਮ ਰੰਗੀਲੈ ਰਾਤੀ ਰਾਮ ਜਪਤ ਮਨ ਧੀਰੇ ॥੨॥
जब की राम रंगीलै राती राम जपत मन धीरे ॥२॥

यतः अहं मम सुन्दरस्य भगवतः प्रेम्णा ओतप्रोतः आगतः, अहं भगवन्तं ध्यायामि, मम मनः चोदितं भवति। ||२||

ਹਉਮੈ ਛੋਡਿ ਭਈ ਬੈਰਾਗਨਿ ਤਬ ਸਾਚੀ ਸੁਰਤਿ ਸਮਾਨੀ ॥
हउमै छोडि भई बैरागनि तब साची सुरति समानी ॥

अहंकारं परित्यज्य अहं विरक्तः अभवम्। अधुना च, अहं यथार्थं सहजबोधं अवशोषयामि।

ਅਕੁਲ ਨਿਰੰਜਨ ਸਿਉ ਮਨੁ ਮਾਨਿਆ ਬਿਸਰੀ ਲਾਜ ਲੁੋਕਾਨੀ ॥੩॥
अकुल निरंजन सिउ मनु मानिआ बिसरी लाज लुोकानी ॥३॥

मनः प्रसन्नं शान्तं च शुद्धेन निर्मलेन भगवता; अन्येषां जनानां मतं अप्रासंगिकं भवति। ||३||

ਭੂਰ ਭਵਿਖ ਨਾਹੀ ਤੁਮ ਜੈਸੇ ਮੇਰੇ ਪ੍ਰੀਤਮ ਪ੍ਰਾਨ ਅਧਾਰਾ ॥
भूर भविख नाही तुम जैसे मेरे प्रीतम प्रान अधारा ॥

न त्वत्सदृशोऽन्यः पुरा भविष्ये वा मम प्रिये मम प्राणाश्वासः मम आश्रयः।

ਹਰਿ ਕੈ ਨਾਮਿ ਰਤੀ ਸੋਹਾਗਨਿ ਨਾਨਕ ਰਾਮ ਭਤਾਰਾ ॥੪॥੧॥
हरि कै नामि रती सोहागनि नानक राम भतारा ॥४॥१॥

आत्मा-वधूः भगवतः नाम्ना ओतप्रोतः भवति; हे नानक भगवता तस्याः पतिः अस्ति। ||४||१||

ਸਾਰਗ ਮਹਲਾ ੧ ॥
सारग महला १ ॥

सारङ्ग, प्रथम मेहल : १.

ਹਰਿ ਬਿਨੁ ਕਿਉ ਰਹੀਐ ਦੁਖੁ ਬਿਆਪੈ ॥
हरि बिनु किउ रहीऐ दुखु बिआपै ॥

भगवन्तं विना कथं जीविष्यामि ? अहं दुःखेन पीडितः अस्मि।

ਜਿਹਵਾ ਸਾਦੁ ਨ ਫੀਕੀ ਰਸ ਬਿਨੁ ਬਿਨੁ ਪ੍ਰਭ ਕਾਲੁ ਸੰਤਾਪੈ ॥੧॥ ਰਹਾਉ ॥
जिहवा सादु न फीकी रस बिनु बिनु प्रभ कालु संतापै ॥१॥ रहाउ ॥

मम जिह्वा न स्वादयति - भगवतः उदात्ततत्त्वं विना सर्वं मृदु अस्ति। ईश्वरं विना अहं दुःखं प्राप्नोमि, म्रियते च। ||१||विराम||

ਜਬ ਲਗੁ ਦਰਸੁ ਨ ਪਰਸੈ ਪ੍ਰੀਤਮ ਤਬ ਲਗੁ ਭੂਖ ਪਿਆਸੀ ॥
जब लगु दरसु न परसै प्रीतम तब लगु भूख पिआसी ॥

यावद् मम प्रियदर्शनं न प्राप्नोमि तावत् क्षुधापिपासा एव तिष्ठामि ।

ਦਰਸਨੁ ਦੇਖਤ ਹੀ ਮਨੁ ਮਾਨਿਆ ਜਲ ਰਸਿ ਕਮਲ ਬਿਗਾਸੀ ॥੧॥
दरसनु देखत ही मनु मानिआ जल रसि कमल बिगासी ॥१॥

तस्य दर्शनस्य भगवद्दर्शनं पश्यन् मम मनः प्रसन्नं शान्तं च भवति। पद्मं जले प्रफुल्लितं भवति। ||१||

ਊਨਵਿ ਘਨਹਰੁ ਗਰਜੈ ਬਰਸੈ ਕੋਕਿਲ ਮੋਰ ਬੈਰਾਗੈ ॥
ऊनवि घनहरु गरजै बरसै कोकिल मोर बैरागै ॥

नीचलम्बिताः मेघाः वज्रेण स्फुटन्ति, स्फुटन्ति च। कोकिला मयूराश्च रागपूर्णाः ।

ਤਰਵਰ ਬਿਰਖ ਬਿਹੰਗ ਭੁਇਅੰਗਮ ਘਰਿ ਪਿਰੁ ਧਨ ਸੋਹਾਗੈ ॥੨॥
तरवर बिरख बिहंग भुइअंगम घरि पिरु धन सोहागै ॥२॥

वृक्षेषु पक्षिभिः सह वृषभैः सर्पैः सह। आत्मा वधूः सुखी भवति यदा तस्याः पतिः प्रभुः गृहं प्रत्यागच्छति। ||२||

ਕੁਚਿਲ ਕੁਰੂਪਿ ਕੁਨਾਰਿ ਕੁਲਖਨੀ ਪਿਰ ਕਾ ਸਹਜੁ ਨ ਜਾਨਿਆ ॥
कुचिल कुरूपि कुनारि कुलखनी पिर का सहजु न जानिआ ॥

सा मलिनः कुरूपः, अस्त्री, दुर्शिष्टा च अस्ति - तस्याः पतिनाथस्य विषये सहजबोधः नास्ति।

ਹਰਿ ਰਸ ਰੰਗਿ ਰਸਨ ਨਹੀ ਤ੍ਰਿਪਤੀ ਦੁਰਮਤਿ ਦੂਖ ਸਮਾਨਿਆ ॥੩॥
हरि रस रंगि रसन नही त्रिपती दुरमति दूख समानिआ ॥३॥

सा स्वेश्वरप्रेमस्य उदात्ततत्त्वेन न तृप्ता भवति; सा दुरात्मा, दुःखे निमग्नः। ||३||

ਆਇ ਨ ਜਾਵੈ ਨਾ ਦੁਖੁ ਪਾਵੈ ਨਾ ਦੁਖ ਦਰਦੁ ਸਰੀਰੇ ॥
आइ न जावै ना दुखु पावै ना दुख दरदु सरीरे ॥

आत्मा-वधूः पुनर्जन्मनि न आगच्छति गच्छति, न च दुःखं प्राप्नोति; तस्याः शरीरं रोगदुःखेन न स्पृशति।

ਨਾਨਕ ਪ੍ਰਭ ਤੇ ਸਹਜ ਸੁਹੇਲੀ ਪ੍ਰਭ ਦੇਖਤ ਹੀ ਮਨੁ ਧੀਰੇ ॥੪॥੨॥
नानक प्रभ ते सहज सुहेली प्रभ देखत ही मनु धीरे ॥४॥२॥

हे नानक, सा सहजतया ईश्वरेण अलङ्कृता अस्ति; ईश्वरं दृष्ट्वा तस्याः मनः चोदितः भवति। ||४||२||

ਸਾਰਗ ਮਹਲਾ ੧ ॥
सारग महला १ ॥

सारङ्ग, प्रथम मेहल : १.

ਦੂਰਿ ਨਾਹੀ ਮੇਰੋ ਪ੍ਰਭੁ ਪਿਆਰਾ ॥
दूरि नाही मेरो प्रभु पिआरा ॥

मम प्रियः प्रभुः ईश्वरः दूरं नास्ति।

ਸਤਿਗੁਰ ਬਚਨਿ ਮੇਰੋ ਮਨੁ ਮਾਨਿਆ ਹਰਿ ਪਾਏ ਪ੍ਰਾਨ ਅਧਾਰਾ ॥੧॥ ਰਹਾਉ ॥
सतिगुर बचनि मेरो मनु मानिआ हरि पाए प्रान अधारा ॥१॥ रहाउ ॥

सत्यगुरुशिक्षावचनेन मम मनः प्रसन्नं शान्तं च भवति। मम जीवनश्वासस्य आश्रयदाता भगवन्तं मया लब्धम्। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430