यदा दिव्यगुरुः प्रसादं ददाति तदा शुभं दुष्टं च समानं पश्यति।
यदा दिव्यगुरुः प्रसादं ददाति तदा तस्य ललाटे शुभं दैवं लिखितम् अस्ति। ||५||
यदा दिव्यगुरुः प्रसादं ददाति तदा शरीरस्य भित्तिः न क्षीणः भवति।
यदा दिव्यगुरुः स्वकृपां ददाति तदा मन्दिरं मर्त्यं प्रति स्वं भ्रमति।
यदा दिव्यगुरुः स्वकृपां ददाति तदा कस्यचित् गृहस्य निर्माणं भवति।
यदा दिव्यगुरुः प्रसादं ददाति तदा कस्यचित् शयनं जलाद् उत्थापितं भवति। ||६||
यदा दिव्यगुरुः प्रसादं ददाति तदा अष्टषष्टिपवित्रेषु तीर्थेषु स्नातः ।
यदा दिव्यगुरुः स्वस्य कृपां ददाति तदा कस्यचित् शरीरे विष्णुस्य पवित्रचिह्नस्य मुद्रणं भवति।
यदा दिव्यगुरुः प्रसादं ददाति तदा द्वादश भक्तिसेवाः कृताः ।
यदा दिव्यगुरुः प्रसादं ददाति तदा सर्वं विषं फलरूपेण परिणमति। ||७||
यदा दिव्यगुरुः स्वकृपां ददाति तदा संशयः भग्नः भवति।
यदा दिव्यगुरुः प्रसादं ददाति तदा मृत्युदूतात् पलायते ।
यदा दिव्यगुरुः स्वकृपां ददाति तदा भयङ्करं जगत्-सागरं लङ्घयति।
यदा दिव्यगुरुः प्रसादं ददाति तदा पुनर्जन्मचक्रस्य अधीनः न भवति । ||८||
यदा दिव्यगुरुः प्रसादं ददाति तदा अष्टादशपुराणानां संस्कारं ज्ञायते।
यदा दिव्यगुरुः प्रसादं ददाति तदा अष्टादश वनस्पतिभारस्य अर्पणं कृतमिव भवति।
यदा दिव्यगुरुः स्वकृपां प्रयच्छति तदा अन्यस्य विश्रामस्थानस्य आवश्यकता नास्ति।
नाम दवः गुरु अभयारण्यं प्रविष्टः अस्ति। ||९||१||२||११||
भैरव, रवि दास जी का शब्द, द्वितीय सदन: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अदृष्ट्वा किमपि तस्याभिलाषो न जायते ।
यद् दृश्यते, तद् गमिष्यति।
नाम भगवतः नाम यस्तु जपेत् स्तुवति च ।
इति सच्चिदानन्द योगी। ||१||
यदा कश्चित् प्रेम्णा भगवतः नाम उच्चारयति।
दार्शनिकशिलास्पृष्टमिव; तस्य द्वैतभावः निर्मूलितः भवति। ||१||विराम||
स एव मौनमुनिः मनसः द्वन्द्वनाशकः |
निमीलितदेहद्वाराणि त्रिलोकेश्वरे प्रलीयते ।
सर्वे मनसः प्रवृत्त्यानुसारेण वर्तन्ते।
प्रजापतिनानुरूपः भयरहितः तिष्ठति । ||२||
वनस्पतयः फलं प्राप्तुं प्रफुल्लिताः भवन्ति ।
यदा फलं भवति तदा पुष्पाणि शुष्यन्ति ।
आध्यात्मिकप्रज्ञार्थं जनाः कर्म कुर्वन्ति, संस्कारं च कुर्वन्ति ।
यदा आध्यात्मिकप्रज्ञा प्रवहति तदा कर्माणि पृष्ठतः अवशिष्यन्ते। ||३||
घृतार्थे पयः मथन्ति पण्डिताः |
ये जीवन-मुक्ताः, जीविते एव मुक्ताः - निर्वाणावस्थायां सदा।
कथयति रविदास हे अभागलजनाः ।
किमर्थं न हृदये प्रेम्णा भगवन्तं ध्यायसि? ||४||१||
नाम दयवः १.
आगच्छतु सुन्दरकेशेश्वर ।
सूफीसन्तस्य वस्त्रं धारयन्। ||विरामः||
तव टोपी आकाशीय-ईथर-क्षेत्रम् अस्ति; सप्त पातालानि तव पादुका।
त्वक्-आवृतं शरीरं तव मन्दिरम्; त्वं तावत् सुन्दरी जगत्पते | ||१||
षट्पञ्चाशत्कोटिमेघाः तव वासाः, १६,००० क्षीरदासीः तव स्कर्टाः।
अष्टादश वनस्पतिभाराः तव यष्टिः सर्वं जगत् तव थाली । ||२||
मानवशरीरं मस्जिदं, मनः च पुरोहितः, यः शान्तिपूर्वकं प्रार्थनायाः नेतृत्वं करोति।
विवाहिता त्वं माया निराकारं तथा रूपं गतोऽसि । ||३||
त्वां भक्तिपूजां कुर्वन् मम झाङ्काराः अपहृताः; कस्मै अहं शिकायतुं शक्नोमि?
नाम दयवस्य प्रभुः गुरुः, अन्तःज्ञः, हृदयानाम् अन्वेषकः, सर्वत्र भ्रमति; तस्य विशिष्टं गृहं नास्ति। ||४||१||