श्री गुरु ग्रन्थ साहिबः

पुटः - 406


ਦਇਆ ਕਰਹੁ ਕਿਰਮ ਅਪੁਨੇ ਕਉ ਇਹੈ ਮਨੋਰਥੁ ਸੁਆਉ ॥੨॥
दइआ करहु किरम अपुने कउ इहै मनोरथु सुआउ ॥२॥

कृपया, मयि दयालुः भवतु - अहं केवलं कृमिः अस्मि। एतत् मम विषयं प्रयोजनं च। ||२||

ਤਨੁ ਧਨੁ ਤੇਰਾ ਤੂੰ ਪ੍ਰਭੁ ਮੇਰਾ ਹਮਰੈ ਵਸਿ ਕਿਛੁ ਨਾਹਿ ॥
तनु धनु तेरा तूं प्रभु मेरा हमरै वसि किछु नाहि ॥

मम शरीरं धनं च तव; त्वं मम देवः - मम सामर्थ्ये किमपि नास्ति।

ਜਿਉ ਜਿਉ ਰਾਖਹਿ ਤਿਉ ਤਿਉ ਰਹਣਾ ਤੇਰਾ ਦੀਆ ਖਾਹਿ ॥੩॥
जिउ जिउ राखहि तिउ तिउ रहणा तेरा दीआ खाहि ॥३॥

यथा त्वं मां धारयसि तथा अहं जीवामि; अहं यत् त्वं ददासि तत् खादामि। ||३||

ਜਨਮ ਜਨਮ ਕੇ ਕਿਲਵਿਖ ਕਾਟੈ ਮਜਨੁ ਹਰਿ ਜਨ ਧੂਰਿ ॥
जनम जनम के किलविख काटै मजनु हरि जन धूरि ॥

असंख्यावतारपापानि प्रक्षाल्यन्ते, भगवतः विनयभृत्यानां रजसा स्नानेन।

ਭਾਇ ਭਗਤਿ ਭਰਮ ਭਉ ਨਾਸੈ ਹਰਿ ਨਾਨਕ ਸਦਾ ਹਜੂਰਿ ॥੪॥੪॥੧੩੯॥
भाइ भगति भरम भउ नासै हरि नानक सदा हजूरि ॥४॥४॥१३९॥

भक्तिपूजा प्रेम्णा संशयः भयं च प्रयान्ति; हे नानक भगवान् नित्यं सन्निहितः। ||४||४||१३९||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਅਗਮ ਅਗੋਚਰੁ ਦਰਸੁ ਤੇਰਾ ਸੋ ਪਾਏ ਜਿਸੁ ਮਸਤਕਿ ਭਾਗੁ ॥
अगम अगोचरु दरसु तेरा सो पाए जिसु मसतकि भागु ॥

भवतः दर्शनस्य भगवती दर्शनं दुर्गमं दुर्बोधं च अस्ति; स एव तत् प्राप्नोति, यस्य ललाटे एतादृशं शुभं दैवं लिखितम् अस्ति।

ਆਪਿ ਕ੍ਰਿਪਾਲਿ ਕ੍ਰਿਪਾ ਪ੍ਰਭਿ ਧਾਰੀ ਸਤਿਗੁਰਿ ਬਖਸਿਆ ਹਰਿ ਨਾਮੁ ॥੧॥
आपि क्रिपालि क्रिपा प्रभि धारी सतिगुरि बखसिआ हरि नामु ॥१॥

दयालुः भगवान् ईश्वरः स्वस्य कृपां दत्तवान्, सत्यगुरुः भगवतः नाम दत्तवान्। ||१||

ਕਲਿਜੁਗੁ ਉਧਾਰਿਆ ਗੁਰਦੇਵ ॥
कलिजुगु उधारिआ गुरदेव ॥

अस्मिन् कलियुगस्य कृष्णयुगे दिव्यगुरुः त्राणकृपा अस्ति।

ਮਲ ਮੂਤ ਮੂੜ ਜਿ ਮੁਘਦ ਹੋਤੇ ਸਭਿ ਲਗੇ ਤੇਰੀ ਸੇਵ ॥੧॥ ਰਹਾਉ ॥
मल मूत मूड़ जि मुघद होते सभि लगे तेरी सेव ॥१॥ रहाउ ॥

ते मूढाः मूर्खा अपि मलमूत्रकलङ्किताः सर्वे तव सेवां गताः । ||१||विराम||

ਤੂ ਆਪਿ ਕਰਤਾ ਸਭ ਸ੍ਰਿਸਟਿ ਧਰਤਾ ਸਭ ਮਹਿ ਰਹਿਆ ਸਮਾਇ ॥
तू आपि करता सभ स्रिसटि धरता सभ महि रहिआ समाइ ॥

त्वमेव प्रजापतिः सकलं जगत् स्थापितवान् । त्वं सर्वेषु समाहितः।

ਧਰਮ ਰਾਜਾ ਬਿਸਮਾਦੁ ਹੋਆ ਸਭ ਪਈ ਪੈਰੀ ਆਇ ॥੨॥
धरम राजा बिसमादु होआ सभ पई पैरी आइ ॥२॥

धर्मस्य धर्मन्यायाधीशः आश्चर्यचकितः भवति, सर्वेषां भगवतः चरणयोः पतनं दृष्ट्वा। ||२||

ਅਹਿ ਕਰੁ ਕਰੇ ਸੁ ਅਹਿ ਕਰੁ ਪਾਏ ਕੋਈ ਨ ਪਕੜੀਐ ਕਿਸੈ ਥਾਇ ॥੩॥
अहि करु करे सु अहि करु पाए कोई न पकड़ीऐ किसै थाइ ॥३॥

यथा यथा वयं कार्यं कुर्मः तथा तथा वयं फलं प्राप्नुमः; न कश्चित् परस्य स्थानं ग्रहीतुं शक्नोति। ||३||

ਹਰਿ ਜੀਉ ਸੋਈ ਕਰਹਿ ਜਿ ਭਗਤ ਤੇਰੇ ਜਾਚਹਿ ਏਹੁ ਤੇਰਾ ਬਿਰਦੁ ॥
हरि जीउ सोई करहि जि भगत तेरे जाचहि एहु तेरा बिरदु ॥

यदर्थं याचन्ते भगवन् त्वं करोषि प्रिये । एषः तव मार्गः, तव स्वभावः एव।

ਕਰ ਜੋੜਿ ਨਾਨਕ ਦਾਨੁ ਮਾਗੈ ਅਪਣਿਆ ਸੰਤਾ ਦੇਹਿ ਹਰਿ ਦਰਸੁ ॥੪॥੫॥੧੪੦॥
कर जोड़ि नानक दानु मागै अपणिआ संता देहि हरि दरसु ॥४॥५॥१४०॥

संपीडिताञ्जलिः नानक दानमिदं याचयामि; भगवन् सन्तान् स्वदृष्ट्या आशीर्वादं कुरु । ||४||५||१४०||

ਰਾਗੁ ਆਸਾ ਮਹਲਾ ੫ ਘਰੁ ੧੩ ॥
रागु आसा महला ५ घरु १३ ॥

राग आस, पंचम मेहल, त्रयोदश सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਤਿਗੁਰ ਬਚਨ ਤੁਮੑਾਰੇ ॥
सतिगुर बचन तुमारे ॥

सत्यगुरवे तव वचनेन ।

ਨਿਰਗੁਣ ਨਿਸਤਾਰੇ ॥੧॥ ਰਹਾਉ ॥
निरगुण निसतारे ॥१॥ रहाउ ॥

निरर्थकाः अपि तारिताः। ||१||विराम||

ਮਹਾ ਬਿਖਾਦੀ ਦੁਸਟ ਅਪਵਾਦੀ ਤੇ ਪੁਨੀਤ ਸੰਗਾਰੇ ॥੧॥
महा बिखादी दुसट अपवादी ते पुनीत संगारे ॥१॥

वादिनः दुष्टाः अशोभनाः अपि भवद्भिः सङ्गमे शुद्धाः अभवन् । ||१||

ਜਨਮ ਭਵੰਤੇ ਨਰਕਿ ਪੜੰਤੇ ਤਿਨੑ ਕੇ ਕੁਲ ਉਧਾਰੇ ॥੨॥
जनम भवंते नरकि पड़ंते तिन के कुल उधारे ॥२॥

ये पुनर्जन्मभ्रमिताः, ये च नरकं निक्षिप्ताः - तेषां कुटुम्बाः अपि मोचिताः। ||२||

ਕੋਇ ਨ ਜਾਨੈ ਕੋਇ ਨ ਮਾਨੈ ਸੇ ਪਰਗਟੁ ਹਰਿ ਦੁਆਰੇ ॥੩॥
कोइ न जानै कोइ न मानै से परगटु हरि दुआरे ॥३॥

ये कश्चित् न जानाति स्म, येषां कश्चित् न आदरयति स्म - ते अपि भगवतः प्राङ्गणे प्रसिद्धाः आदरणीयाः च अभवन्। ||३||

ਕਵਨ ਉਪਮਾ ਦੇਉ ਕਵਨ ਵਡਾਈ ਨਾਨਕ ਖਿਨੁ ਖਿਨੁ ਵਾਰੇ ॥੪॥੧॥੧੪੧॥
कवन उपमा देउ कवन वडाई नानक खिनु खिनु वारे ॥४॥१॥१४१॥

का स्तुतिः किं च माहात्म्यं त्वयि आरोपयेत् । नानकः तव यज्ञः, एकैकं क्षणम्। ||४||१||१४१||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਬਾਵਰ ਸੋਇ ਰਹੇ ॥੧॥ ਰਹਾਉ ॥
बावर सोइ रहे ॥१॥ रहाउ ॥

उन्मत्ताः जनाः सुप्ताः सन्ति। ||१||विराम||

ਮੋਹ ਕੁਟੰਬ ਬਿਖੈ ਰਸ ਮਾਤੇ ਮਿਥਿਆ ਗਹਨ ਗਹੇ ॥੧॥
मोह कुटंब बिखै रस माते मिथिआ गहन गहे ॥१॥

कुटुम्बेषु इन्द्रियसुखेषु च आसक्तिः मत्ताः भवन्ति; ते मिथ्याग्रहणे धारिताः भवन्ति। ||१||

ਮਿਥਨ ਮਨੋਰਥ ਸੁਪਨ ਆਨੰਦ ਉਲਾਸ ਮਨਿ ਮੁਖਿ ਸਤਿ ਕਹੇ ॥੨॥
मिथन मनोरथ सुपन आनंद उलास मनि मुखि सति कहे ॥२॥

मिथ्या कामाः, स्वप्नरूपाः च आनन्दाः भोगाः च - एतान्, स्वेच्छा मनमुखाः सत्यं वदन्ति। ||२||

ਅੰਮ੍ਰਿਤੁ ਨਾਮੁ ਪਦਾਰਥੁ ਸੰਗੇ ਤਿਲੁ ਮਰਮੁ ਨ ਲਹੇ ॥੩॥
अंम्रितु नामु पदारथु संगे तिलु मरमु न लहे ॥३॥

अम्ब्रोसियलनामस्य भगवतः नाम धनं तेषां समीपे अस्ति, परन्तु ते तस्य रहस्यस्य किञ्चित् अपि न प्राप्नुवन्ति। ||३||

ਕਰਿ ਕਿਰਪਾ ਰਾਖੇ ਸਤਸੰਗੇ ਨਾਨਕ ਸਰਣਿ ਆਹੇ ॥੪॥੨॥੧੪੨॥
करि किरपा राखे सतसंगे नानक सरणि आहे ॥४॥२॥१४२॥

त्वत्प्रसादेन भगवन् तान् तारयसि, ये सत्संगतस्य अभयारण्यं सत्यसङ्घं नयन्ति। ||४||२||१४२||

ਆਸਾ ਮਹਲਾ ੫ ਤਿਪਦੇ ॥
आसा महला ५ तिपदे ॥

आसा, पंचम मेहल, थि-पाधाय: १.

ਓਹਾ ਪ੍ਰੇਮ ਪਿਰੀ ॥੧॥ ਰਹਾਉ ॥
ओहा प्रेम पिरी ॥१॥ रहाउ ॥

अहं मम प्रियस्य प्रेम्णः अन्वेषणं करोमि। ||१||विराम||

ਕਨਿਕ ਮਾਣਿਕ ਗਜ ਮੋਤੀਅਨ ਲਾਲਨ ਨਹ ਨਾਹ ਨਹੀ ॥੧॥
कनिक माणिक गज मोतीअन लालन नह नाह नही ॥१॥

सुवर्णं, रत्नानि, विशालानि मौक्तिकानि, माणिक्याणि च - मम तेषां आवश्यकता नास्ति। ||१||

ਰਾਜ ਨ ਭਾਗ ਨ ਹੁਕਮ ਨ ਸਾਦਨ ॥ ਕਿਛੁ ਕਿਛੁ ਨ ਚਾਹੀ ॥੨॥
राज न भाग न हुकम न सादन ॥ किछु किछु न चाही ॥२॥

साम्राज्यशक्तिः सौभाग्यं राजाज्ञा भवनानि च - एतेषु मम इच्छा नास्ति। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430