कृपया, मयि दयालुः भवतु - अहं केवलं कृमिः अस्मि। एतत् मम विषयं प्रयोजनं च। ||२||
मम शरीरं धनं च तव; त्वं मम देवः - मम सामर्थ्ये किमपि नास्ति।
यथा त्वं मां धारयसि तथा अहं जीवामि; अहं यत् त्वं ददासि तत् खादामि। ||३||
असंख्यावतारपापानि प्रक्षाल्यन्ते, भगवतः विनयभृत्यानां रजसा स्नानेन।
भक्तिपूजा प्रेम्णा संशयः भयं च प्रयान्ति; हे नानक भगवान् नित्यं सन्निहितः। ||४||४||१३९||
आसा, पञ्चम मेहलः १.
भवतः दर्शनस्य भगवती दर्शनं दुर्गमं दुर्बोधं च अस्ति; स एव तत् प्राप्नोति, यस्य ललाटे एतादृशं शुभं दैवं लिखितम् अस्ति।
दयालुः भगवान् ईश्वरः स्वस्य कृपां दत्तवान्, सत्यगुरुः भगवतः नाम दत्तवान्। ||१||
अस्मिन् कलियुगस्य कृष्णयुगे दिव्यगुरुः त्राणकृपा अस्ति।
ते मूढाः मूर्खा अपि मलमूत्रकलङ्किताः सर्वे तव सेवां गताः । ||१||विराम||
त्वमेव प्रजापतिः सकलं जगत् स्थापितवान् । त्वं सर्वेषु समाहितः।
धर्मस्य धर्मन्यायाधीशः आश्चर्यचकितः भवति, सर्वेषां भगवतः चरणयोः पतनं दृष्ट्वा। ||२||
यथा यथा वयं कार्यं कुर्मः तथा तथा वयं फलं प्राप्नुमः; न कश्चित् परस्य स्थानं ग्रहीतुं शक्नोति। ||३||
यदर्थं याचन्ते भगवन् त्वं करोषि प्रिये । एषः तव मार्गः, तव स्वभावः एव।
संपीडिताञ्जलिः नानक दानमिदं याचयामि; भगवन् सन्तान् स्वदृष्ट्या आशीर्वादं कुरु । ||४||५||१४०||
राग आस, पंचम मेहल, त्रयोदश सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सत्यगुरवे तव वचनेन ।
निरर्थकाः अपि तारिताः। ||१||विराम||
वादिनः दुष्टाः अशोभनाः अपि भवद्भिः सङ्गमे शुद्धाः अभवन् । ||१||
ये पुनर्जन्मभ्रमिताः, ये च नरकं निक्षिप्ताः - तेषां कुटुम्बाः अपि मोचिताः। ||२||
ये कश्चित् न जानाति स्म, येषां कश्चित् न आदरयति स्म - ते अपि भगवतः प्राङ्गणे प्रसिद्धाः आदरणीयाः च अभवन्। ||३||
का स्तुतिः किं च माहात्म्यं त्वयि आरोपयेत् । नानकः तव यज्ञः, एकैकं क्षणम्। ||४||१||१४१||
आसा, पञ्चम मेहलः १.
उन्मत्ताः जनाः सुप्ताः सन्ति। ||१||विराम||
कुटुम्बेषु इन्द्रियसुखेषु च आसक्तिः मत्ताः भवन्ति; ते मिथ्याग्रहणे धारिताः भवन्ति। ||१||
मिथ्या कामाः, स्वप्नरूपाः च आनन्दाः भोगाः च - एतान्, स्वेच्छा मनमुखाः सत्यं वदन्ति। ||२||
अम्ब्रोसियलनामस्य भगवतः नाम धनं तेषां समीपे अस्ति, परन्तु ते तस्य रहस्यस्य किञ्चित् अपि न प्राप्नुवन्ति। ||३||
त्वत्प्रसादेन भगवन् तान् तारयसि, ये सत्संगतस्य अभयारण्यं सत्यसङ्घं नयन्ति। ||४||२||१४२||
आसा, पंचम मेहल, थि-पाधाय: १.
अहं मम प्रियस्य प्रेम्णः अन्वेषणं करोमि। ||१||विराम||
सुवर्णं, रत्नानि, विशालानि मौक्तिकानि, माणिक्याणि च - मम तेषां आवश्यकता नास्ति। ||१||
साम्राज्यशक्तिः सौभाग्यं राजाज्ञा भवनानि च - एतेषु मम इच्छा नास्ति। ||२||