श्री गुरु ग्रन्थ साहिबः

पुटः - 18


ਕੇਤੀਆ ਤੇਰੀਆ ਕੁਦਰਤੀ ਕੇਵਡ ਤੇਰੀ ਦਾਤਿ ॥
केतीआ तेरीआ कुदरती केवड तेरी दाति ॥

भवतः एतावन्तः सृजनशक्तयः सन्ति भगवन्; भवतः उदार आशीर्वादः एतावत् महान् अस्ति।

ਕੇਤੇ ਤੇਰੇ ਜੀਅ ਜੰਤ ਸਿਫਤਿ ਕਰਹਿ ਦਿਨੁ ਰਾਤਿ ॥
केते तेरे जीअ जंत सिफति करहि दिनु राति ॥

एतावन्तः त्वां प्रशंसन्ति भूताः प्राणिनः अहोरात्रम् ।

ਕੇਤੇ ਤੇਰੇ ਰੂਪ ਰੰਗ ਕੇਤੇ ਜਾਤਿ ਅਜਾਤਿ ॥੩॥
केते तेरे रूप रंग केते जाति अजाति ॥३॥

भवतः एतावन्तः रूपाणि वर्णाः च सन्ति, एतावन्तः वर्गाः, उच्चनीचाः च सन्ति। ||३||

ਸਚੁ ਮਿਲੈ ਸਚੁ ਊਪਜੈ ਸਚ ਮਹਿ ਸਾਚਿ ਸਮਾਇ ॥
सचु मिलै सचु ऊपजै सच महि साचि समाइ ॥

सत्यं मिलित्वा सत्यं प्रवहति। सत्यवादिनः सत्येश्वरे लीनाः भवन्ति।

ਸੁਰਤਿ ਹੋਵੈ ਪਤਿ ਊਗਵੈ ਗੁਰਬਚਨੀ ਭਉ ਖਾਇ ॥
सुरति होवै पति ऊगवै गुरबचनी भउ खाइ ॥

सहजबोधः प्राप्यते, एकस्य सम्मानेन स्वागतं भवति, गुरुवचनद्वारा, ईश्वरभयेन परिपूर्णम्।

ਨਾਨਕ ਸਚਾ ਪਾਤਿਸਾਹੁ ਆਪੇ ਲਏ ਮਿਲਾਇ ॥੪॥੧੦॥
नानक सचा पातिसाहु आपे लए मिलाइ ॥४॥१०॥

नानक सच्चो राजा नः स्वस्मिन् अवशोषयति । ||४||१०||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ॥
सिरीरागु महला १ ॥

सिरी राग, प्रथम मेहल : १.

ਭਲੀ ਸਰੀ ਜਿ ਉਬਰੀ ਹਉਮੈ ਮੁਈ ਘਰਾਹੁ ॥
भली सरी जि उबरी हउमै मुई घराहु ॥

सर्वं सम्पन्नम्-अहं उद्धारितः, मम हृदयस्य अन्तः अहङ्कारः च वशीकृतः।

ਦੂਤ ਲਗੇ ਫਿਰਿ ਚਾਕਰੀ ਸਤਿਗੁਰ ਕਾ ਵੇਸਾਹੁ ॥
दूत लगे फिरि चाकरी सतिगुर का वेसाहु ॥

दुष्टशक्तयः मम सेवार्थं कृताः, यतः मया सत्यगुरुविषये विश्वासः कृतः।

ਕਲਪ ਤਿਆਗੀ ਬਾਦਿ ਹੈ ਸਚਾ ਵੇਪਰਵਾਹੁ ॥੧॥
कलप तिआगी बादि है सचा वेपरवाहु ॥१॥

मया निरर्थकयोजनानि त्यक्तानि, सत्यस्य निश्चिन्ता भगवतः प्रसादेन। ||१||

ਮਨ ਰੇ ਸਚੁ ਮਿਲੈ ਭਉ ਜਾਇ ॥
मन रे सचु मिलै भउ जाइ ॥

सत्येन सह मिलित्वा मनसि भयं प्रयाति।

ਭੈ ਬਿਨੁ ਨਿਰਭਉ ਕਿਉ ਥੀਐ ਗੁਰਮੁਖਿ ਸਬਦਿ ਸਮਾਇ ॥੧॥ ਰਹਾਉ ॥
भै बिनु निरभउ किउ थीऐ गुरमुखि सबदि समाइ ॥१॥ रहाउ ॥

ईश्वरभयं विना कथं कोऽपि निर्भयः भवेत्। गुरमुख हो, शाबाद मग्न हो। ||१||विराम||

ਕੇਤਾ ਆਖਣੁ ਆਖੀਐ ਆਖਣਿ ਤੋਟਿ ਨ ਹੋਇ ॥
केता आखणु आखीऐ आखणि तोटि न होइ ॥

कथं तं वचनेन वर्णयिष्यामः। तस्य वर्णनानां न विद्यते ।

ਮੰਗਣ ਵਾਲੇ ਕੇਤੜੇ ਦਾਤਾ ਏਕੋ ਸੋਇ ॥
मंगण वाले केतड़े दाता एको सोइ ॥

एतावन्तः याचकाः सन्ति, किन्तु सः एव दाता अस्ति।

ਜਿਸ ਕੇ ਜੀਅ ਪਰਾਣ ਹੈ ਮਨਿ ਵਸਿਐ ਸੁਖੁ ਹੋਇ ॥੨॥
जिस के जीअ पराण है मनि वसिऐ सुखु होइ ॥२॥

आत्मानः दाता प्राणः प्राणः प्राणः; यदा सः मनसः अन्तः निवसति तदा शान्तिः भवति। ||२||

ਜਗੁ ਸੁਪਨਾ ਬਾਜੀ ਬਨੀ ਖਿਨ ਮਹਿ ਖੇਲੁ ਖੇਲਾਇ ॥
जगु सुपना बाजी बनी खिन महि खेलु खेलाइ ॥

जगत् नाटकम्, स्वप्ने मञ्चितम्। क्षणमात्रेण नाटकं क्रीड्यते ।

ਸੰਜੋਗੀ ਮਿਲਿ ਏਕਸੇ ਵਿਜੋਗੀ ਉਠਿ ਜਾਇ ॥
संजोगी मिलि एकसे विजोगी उठि जाइ ॥

केचिद् भगवता संयोगं प्राप्नुवन्ति, अन्ये तु विरहात् प्रयान्ति ।

ਜੋ ਤਿਸੁ ਭਾਣਾ ਸੋ ਥੀਐ ਅਵਰੁ ਨ ਕਰਣਾ ਜਾਇ ॥੩॥
जो तिसु भाणा सो थीऐ अवरु न करणा जाइ ॥३॥

यत् तस्य प्रीतिः भवति तत् भवति; अन्यत् किमपि कर्तुं न शक्यते। ||३||

ਗੁਰਮੁਖਿ ਵਸਤੁ ਵੇਸਾਹੀਐ ਸਚੁ ਵਖਰੁ ਸਚੁ ਰਾਸਿ ॥
गुरमुखि वसतु वेसाहीऐ सचु वखरु सचु रासि ॥

गुरमुखाः वास्तविकं लेखं क्रियन्ते। सच्चा मालवस्तु सत्यराजधानीया सह क्रियते।

ਜਿਨੀ ਸਚੁ ਵਣੰਜਿਆ ਗੁਰ ਪੂਰੇ ਸਾਬਾਸਿ ॥
जिनी सचु वणंजिआ गुर पूरे साबासि ॥

ये एतत् सत्यं द्रव्यं सिद्धगुरुद्वारा क्रियन्ते ते धन्याः भवन्ति।

ਨਾਨਕ ਵਸਤੁ ਪਛਾਣਸੀ ਸਚੁ ਸਉਦਾ ਜਿਸੁ ਪਾਸਿ ॥੪॥੧੧॥
नानक वसतु पछाणसी सचु सउदा जिसु पासि ॥४॥११॥

हे नानक, यः एतत् सच्चिदानन्दं सञ्चयति सः वास्तविकं लेखं ज्ञात्वा साक्षात्कारं करिष्यति। ||४||११||

ਸਿਰੀਰਾਗੁ ਮਹਲੁ ੧ ॥
सिरीरागु महलु १ ॥

सिरी राग, प्रथम मेहल : १.

ਧਾਤੁ ਮਿਲੈ ਫੁਨਿ ਧਾਤੁ ਕਉ ਸਿਫਤੀ ਸਿਫਤਿ ਸਮਾਇ ॥
धातु मिलै फुनि धातु कउ सिफती सिफति समाइ ॥

यथा यथा धातुः धातुना सह विलीयते तथा तथा भगवतः स्तुतिं जपन्तः स्तुतेश्वरे लीनाः भवन्ति ।

ਲਾਲੁ ਗੁਲਾਲੁ ਗਹਬਰਾ ਸਚਾ ਰੰਗੁ ਚੜਾਉ ॥
लालु गुलालु गहबरा सचा रंगु चड़ाउ ॥

पोप इव ते सत्यतायाः गहने किरमिजीवर्णे रञ्जिताः भवन्ति।

ਸਚੁ ਮਿਲੈ ਸੰਤੋਖੀਆ ਹਰਿ ਜਪਿ ਏਕੈ ਭਾਇ ॥੧॥
सचु मिलै संतोखीआ हरि जपि एकै भाइ ॥१॥

ये सन्तुष्टाः प्राणाः एकचित्तप्रेमेण भगवन्तं ध्यायन्ति, ते सत्येश्वरं मिलन्ति। ||१||

ਭਾਈ ਰੇ ਸੰਤ ਜਨਾ ਕੀ ਰੇਣੁ ॥
भाई रे संत जना की रेणु ॥

हे दैवभ्रातरः विनयसन्तपादरजः भवन्तु।

ਸੰਤ ਸਭਾ ਗੁਰੁ ਪਾਈਐ ਮੁਕਤਿ ਪਦਾਰਥੁ ਧੇਣੁ ॥੧॥ ਰਹਾਉ ॥
संत सभा गुरु पाईऐ मुकति पदारथु धेणु ॥१॥ रहाउ ॥

सन्तसमाजे गुरुः प्राप्यते । सः मुक्तिनिधिः सर्वसौभाग्यस्य प्रभवः । ||१||विराम||

ਊਚਉ ਥਾਨੁ ਸੁਹਾਵਣਾ ਊਪਰਿ ਮਹਲੁ ਮੁਰਾਰਿ ॥
ऊचउ थानु सुहावणा ऊपरि महलु मुरारि ॥

तस्मिन् उदात्तसौन्दर्यस्य उच्चतमविमानस्य उपरि भगवतः भवनं तिष्ठति।

ਸਚੁ ਕਰਣੀ ਦੇ ਪਾਈਐ ਦਰੁ ਘਰੁ ਮਹਲੁ ਪਿਆਰਿ ॥
सचु करणी दे पाईऐ दरु घरु महलु पिआरि ॥

सत्यकर्मणा एतत् मानवशरीरं प्राप्यते, अस्माकं अन्तः यत् द्वारं प्रियभवनं प्रति गच्छति, तत् लभ्यते।

ਗੁਰਮੁਖਿ ਮਨੁ ਸਮਝਾਈਐ ਆਤਮ ਰਾਮੁ ਬੀਚਾਰਿ ॥੨॥
गुरमुखि मनु समझाईऐ आतम रामु बीचारि ॥२॥

गुरमुखाः भगवतः परमात्मनः चिन्तनार्थं मनः प्रशिक्षयन्ति। ||२||

ਤ੍ਰਿਬਿਧਿ ਕਰਮ ਕਮਾਈਅਹਿ ਆਸ ਅੰਦੇਸਾ ਹੋਇ ॥
त्रिबिधि करम कमाईअहि आस अंदेसा होइ ॥

गुणत्रयप्रभावेण कृतैः कर्मणा आशा चिन्ता च उत्पद्यते ।

ਕਿਉ ਗੁਰ ਬਿਨੁ ਤ੍ਰਿਕੁਟੀ ਛੁਟਸੀ ਸਹਜਿ ਮਿਲਿਐ ਸੁਖੁ ਹੋਇ ॥
किउ गुर बिनु त्रिकुटी छुटसी सहजि मिलिऐ सुखु होइ ॥

गुरूं विना कथं कश्चित् एतेभ्यः त्रिगुणेभ्यः मुक्तः भवेत्। सहजप्रज्ञाद्वारा वयं तस्य सह मिलित्वा शान्तिं प्राप्नुमः।

ਨਿਜ ਘਰਿ ਮਹਲੁ ਪਛਾਣੀਐ ਨਦਰਿ ਕਰੇ ਮਲੁ ਧੋਇ ॥੩॥
निज घरि महलु पछाणीऐ नदरि करे मलु धोइ ॥३॥

आत्मनः गृहस्य अन्तः तस्य सान्निध्यस्य भवनं तदा साक्षात्करोति यदा सः स्वस्य अनुग्रहदृष्टिं प्रदाति, अस्माकं प्रदूषणं च प्रक्षालयति। ||३||

ਬਿਨੁ ਗੁਰ ਮੈਲੁ ਨ ਉਤਰੈ ਬਿਨੁ ਹਰਿ ਕਿਉ ਘਰ ਵਾਸੁ ॥
बिनु गुर मैलु न उतरै बिनु हरि किउ घर वासु ॥

गुरुं विना एतत् प्रदूषणं न निवर्तते। भगवन्तं विना कथं गृहागमनं भवेत्।

ਏਕੋ ਸਬਦੁ ਵੀਚਾਰੀਐ ਅਵਰ ਤਿਆਗੈ ਆਸ ॥
एको सबदु वीचारीऐ अवर तिआगै आस ॥

शबादस्यैकवचनं चिन्तय, अन्यान् आशाः च त्यजतु।

ਨਾਨਕ ਦੇਖਿ ਦਿਖਾਈਐ ਹਉ ਸਦ ਬਲਿਹਾਰੈ ਜਾਸੁ ॥੪॥੧੨॥
नानक देखि दिखाईऐ हउ सद बलिहारै जासु ॥४॥१२॥

प्रेक्षमाणस्य, प्रेक्षमाणस्य च परेषां प्रेक्षमाणस्य सदा यज्ञोऽस्मि नानक। ||४||१२||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ॥
सिरीरागु महला १ ॥

सिरी राग, प्रथम मेहल : १.

ਧ੍ਰਿਗੁ ਜੀਵਣੁ ਦੋਹਾਗਣੀ ਮੁਠੀ ਦੂਜੈ ਭਾਇ ॥
ध्रिगु जीवणु दोहागणी मुठी दूजै भाइ ॥

परित्यक्तवधूया जीवनं शापितम्। सा द्वन्द्वप्रेमेण वञ्चिता भवति।

ਕਲਰ ਕੇਰੀ ਕੰਧ ਜਿਉ ਅਹਿਨਿਸਿ ਕਿਰਿ ਢਹਿ ਪਾਇ ॥
कलर केरी कंध जिउ अहिनिसि किरि ढहि पाइ ॥

वालुकायाः भित्तिः इव दिवारात्रौ सा क्षीणः भवति, अन्ते सा सर्वथा भग्नः भवति ।

ਬਿਨੁ ਸਬਦੈ ਸੁਖੁ ਨਾ ਥੀਐ ਪਿਰ ਬਿਨੁ ਦੂਖੁ ਨ ਜਾਇ ॥੧॥
बिनु सबदै सुखु ना थीऐ पिर बिनु दूखु न जाइ ॥१॥

शाबादस्य वचनं विना शान्तिः न आगच्छति। पतिं भगवन्तं विना तस्याः दुःखं न समाप्तं भवति। ||१||

ਮੁੰਧੇ ਪਿਰ ਬਿਨੁ ਕਿਆ ਸੀਗਾਰੁ ॥
मुंधे पिर बिनु किआ सीगारु ॥

भर्तारं विना आत्मा वधू किं तव अलङ्काराः ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430