भवतः एतावन्तः सृजनशक्तयः सन्ति भगवन्; भवतः उदार आशीर्वादः एतावत् महान् अस्ति।
एतावन्तः त्वां प्रशंसन्ति भूताः प्राणिनः अहोरात्रम् ।
भवतः एतावन्तः रूपाणि वर्णाः च सन्ति, एतावन्तः वर्गाः, उच्चनीचाः च सन्ति। ||३||
सत्यं मिलित्वा सत्यं प्रवहति। सत्यवादिनः सत्येश्वरे लीनाः भवन्ति।
सहजबोधः प्राप्यते, एकस्य सम्मानेन स्वागतं भवति, गुरुवचनद्वारा, ईश्वरभयेन परिपूर्णम्।
नानक सच्चो राजा नः स्वस्मिन् अवशोषयति । ||४||१०||
सिरी राग, प्रथम मेहल : १.
सर्वं सम्पन्नम्-अहं उद्धारितः, मम हृदयस्य अन्तः अहङ्कारः च वशीकृतः।
दुष्टशक्तयः मम सेवार्थं कृताः, यतः मया सत्यगुरुविषये विश्वासः कृतः।
मया निरर्थकयोजनानि त्यक्तानि, सत्यस्य निश्चिन्ता भगवतः प्रसादेन। ||१||
सत्येन सह मिलित्वा मनसि भयं प्रयाति।
ईश्वरभयं विना कथं कोऽपि निर्भयः भवेत्। गुरमुख हो, शाबाद मग्न हो। ||१||विराम||
कथं तं वचनेन वर्णयिष्यामः। तस्य वर्णनानां न विद्यते ।
एतावन्तः याचकाः सन्ति, किन्तु सः एव दाता अस्ति।
आत्मानः दाता प्राणः प्राणः प्राणः; यदा सः मनसः अन्तः निवसति तदा शान्तिः भवति। ||२||
जगत् नाटकम्, स्वप्ने मञ्चितम्। क्षणमात्रेण नाटकं क्रीड्यते ।
केचिद् भगवता संयोगं प्राप्नुवन्ति, अन्ये तु विरहात् प्रयान्ति ।
यत् तस्य प्रीतिः भवति तत् भवति; अन्यत् किमपि कर्तुं न शक्यते। ||३||
गुरमुखाः वास्तविकं लेखं क्रियन्ते। सच्चा मालवस्तु सत्यराजधानीया सह क्रियते।
ये एतत् सत्यं द्रव्यं सिद्धगुरुद्वारा क्रियन्ते ते धन्याः भवन्ति।
हे नानक, यः एतत् सच्चिदानन्दं सञ्चयति सः वास्तविकं लेखं ज्ञात्वा साक्षात्कारं करिष्यति। ||४||११||
सिरी राग, प्रथम मेहल : १.
यथा यथा धातुः धातुना सह विलीयते तथा तथा भगवतः स्तुतिं जपन्तः स्तुतेश्वरे लीनाः भवन्ति ।
पोप इव ते सत्यतायाः गहने किरमिजीवर्णे रञ्जिताः भवन्ति।
ये सन्तुष्टाः प्राणाः एकचित्तप्रेमेण भगवन्तं ध्यायन्ति, ते सत्येश्वरं मिलन्ति। ||१||
हे दैवभ्रातरः विनयसन्तपादरजः भवन्तु।
सन्तसमाजे गुरुः प्राप्यते । सः मुक्तिनिधिः सर्वसौभाग्यस्य प्रभवः । ||१||विराम||
तस्मिन् उदात्तसौन्दर्यस्य उच्चतमविमानस्य उपरि भगवतः भवनं तिष्ठति।
सत्यकर्मणा एतत् मानवशरीरं प्राप्यते, अस्माकं अन्तः यत् द्वारं प्रियभवनं प्रति गच्छति, तत् लभ्यते।
गुरमुखाः भगवतः परमात्मनः चिन्तनार्थं मनः प्रशिक्षयन्ति। ||२||
गुणत्रयप्रभावेण कृतैः कर्मणा आशा चिन्ता च उत्पद्यते ।
गुरूं विना कथं कश्चित् एतेभ्यः त्रिगुणेभ्यः मुक्तः भवेत्। सहजप्रज्ञाद्वारा वयं तस्य सह मिलित्वा शान्तिं प्राप्नुमः।
आत्मनः गृहस्य अन्तः तस्य सान्निध्यस्य भवनं तदा साक्षात्करोति यदा सः स्वस्य अनुग्रहदृष्टिं प्रदाति, अस्माकं प्रदूषणं च प्रक्षालयति। ||३||
गुरुं विना एतत् प्रदूषणं न निवर्तते। भगवन्तं विना कथं गृहागमनं भवेत्।
शबादस्यैकवचनं चिन्तय, अन्यान् आशाः च त्यजतु।
प्रेक्षमाणस्य, प्रेक्षमाणस्य च परेषां प्रेक्षमाणस्य सदा यज्ञोऽस्मि नानक। ||४||१२||
सिरी राग, प्रथम मेहल : १.
परित्यक्तवधूया जीवनं शापितम्। सा द्वन्द्वप्रेमेण वञ्चिता भवति।
वालुकायाः भित्तिः इव दिवारात्रौ सा क्षीणः भवति, अन्ते सा सर्वथा भग्नः भवति ।
शाबादस्य वचनं विना शान्तिः न आगच्छति। पतिं भगवन्तं विना तस्याः दुःखं न समाप्तं भवति। ||१||
भर्तारं विना आत्मा वधू किं तव अलङ्काराः ।