यद् इच्छति तत् करोति।
न कश्चित् स्वयमेव किमपि कृतवान्, कर्तुं वा शक्नोति।
नानक, नामद्वारा गौरवमहात्म्येन धन्यः, सत्येश्वरस्य प्राङ्गणे गौरवं प्राप्नोति। ||१६||३||
मारू, तृतीय मेहलः १.
ये आगच्छन्ति तेषां सर्वेषां प्रस्थानं कर्तव्यं भविष्यति।
द्वन्द्वप्रेमेषु ते मृत्युदूतस्य पाशेन गृह्यन्ते ।
ये विनयशीलाः सत्त्वाः सत्यगुरुणा रक्षिताः, त्राता भवन्ति। ते सत्यस्य सत्यतमं विलीयन्ते। ||१||
प्रजापतिः एव सृष्टिं सृजति, तस्याः निरीक्षणं च करोति।
थाय एव ग्राह्या, यस्मै सः स्वस्य प्रसादकटाक्षं प्रयच्छति।
गुरमुखः आध्यात्मिकं प्रज्ञां प्राप्नोति, सर्वं च अवगच्छति। अज्ञानिनः अन्धं वर्तन्ते। ||२||
स्वेच्छा मनमुखः निन्दनीयः; सः न अवगच्छति।
पुनः म्रियते म्रियते, पुनर्जन्ममात्रं, पुनः निष्प्रयोजनं प्राणान् नष्टं करोति।
गुरमुख नाम भगवतः नाम ओतप्रोत; सः शान्तिं प्राप्नोति, सहजतया च सच्चिदानन्दे निमग्नः भवति। ||३||
लौकिककार्यं अनुसृत्य मनः जङ्गमं जङ्गमं च जातम्।
परन्तु सिद्धगुरुना सह मिलित्वा पुनः सुवर्णरूपेण परिणमति।
यदा भगवता स्वयं क्षमा प्रदाति तदा शान्तिः लभ्यते; शाबादस्य सम्यक् वचनस्य माध्यमेन तस्य सह एकीभवति। ||४||
मिथ्या दुरात्मा दुष्टानां दुष्टतमाः |
अयोग्यानां अयोग्यतमाः ।
मिथ्याबुद्ध्या, मुखवाचः च अस्वादयुक्ताः, दुष्टचित्ताः, ते नाम न प्राप्नुवन्ति। ||५||
अयोग्यात्मवधूः भर्तुः भगवतः न प्रियः।
मिथ्याबुद्धिः तस्याः कर्माणि मिथ्या भवन्ति।
न जानाति मूढः भर्तुः भगवतः उत्कृष्टतां । गुरुं विना सा सर्वथा न अवगच्छति। ||६||
दुरात्मा दुष्टात्मा वधूः दुष्टं करोति।
अलङ्कारं करोति पतिः प्रभुः तु न प्रीयते ।
सद्गुणी आत्मा वधूः स्वपतिं भगवन्तं सदा भुङ्क्ते, रमयति च; सच्चा गुरुः तां स्वसंयोगे एकीकरोति। ||७||
ईश्वरः स्वयमेव स्वस्य आज्ञायाः हुकमं निर्गच्छति, सर्वान् च पश्यति।
क्षम्यन्ते केचिद्पूर्वनिर्धारितदैवतः।
रात्रौ दिवा च नामेन ओतप्रोता, ते सत्येश्वरं विन्दन्ति। सः एव तान् स्वसङ्घे एकीकरोति। ||८||
अहङ्कारः तान् भावात्मकसङ्गस्य रसेन सह संलग्नं करोति, परितः धावति च।
गुरमुखः सहजतया भगवतः सच्चिदानन्दे निमग्नः भवति।
स्वयं संयोजयति, स्वयं करोति, पश्यति च। सत्यगुरुं विना अवगमनं न लभ्यते। ||९||
केचन शाबादस्य वचनस्य चिन्तनं कुर्वन्ति; एते विनयशीलाः सदा जागृताः जागरूकाः च तिष्ठन्ति।
केचन मायायाः प्रेम्णः सक्ताः भवन्ति; एते अभाग्याः सुप्ताः एव तिष्ठन्ति।
सः स्वयमेव कार्यं करोति, सर्वान् च कार्यं कर्तुं प्रेरयति; न कश्चित् अन्यः किमपि कर्तुं शक्नोति। ||१०||
गुरुशब्दवचनद्वारा मृत्युः जित्वा वधः भवति।
भगवतः नाम हृदये निहितं कुरु।
सच्चिगुरुं सेवन् शान्तिर्भवति, भगवतः नाम्ना विलीयते। ||११||
द्वैतप्रेमेण जगत् उन्मत्तः परिभ्रमति।
माया-माया-प्रेम-सक्ति-मग्नः पीडा-दुःखं प्राप्नोति ।
सर्वधर्मवस्त्रधारिणो न लभ्यते । सत्यगुरुं विना शान्तिः न लभ्यते। ||१२||
कस्य दोषः, यदा सः एव सर्वं करोति।
यथा सः इच्छति, तथैव वयं मार्गः गृह्णामः।
स एव शान्तिप्रदः दयालुः; यथा सः इच्छति, तथा वयं अनुसरामः। ||१३||
स्वयं प्रजापतिः स्वयं भोक्ता ।
स्वयं विरक्तः स्वयं च सक्तः ।
स्वयं निर्मलः दयालुः अमृतप्रियः; तस्य आज्ञायाः हुकमः न मेटयितुं शक्यते। ||१४||
एकेश्वरं ये जानन्ति ते सुभाग्यवन्तः।