श्री गुरु ग्रन्थ साहिबः

पुटः - 1047


ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋਈ ਕਰਸੀ ॥
जो तिसु भावै सोई करसी ॥

यद् इच्छति तत् करोति।

ਆਪਹੁ ਹੋਆ ਨਾ ਕਿਛੁ ਹੋਸੀ ॥
आपहु होआ ना किछु होसी ॥

न कश्चित् स्वयमेव किमपि कृतवान्, कर्तुं वा शक्नोति।

ਨਾਨਕ ਨਾਮੁ ਮਿਲੈ ਵਡਿਆਈ ਦਰਿ ਸਾਚੈ ਪਤਿ ਪਾਈ ਹੇ ॥੧੬॥੩॥
नानक नामु मिलै वडिआई दरि साचै पति पाई हे ॥१६॥३॥

नानक, नामद्वारा गौरवमहात्म्येन धन्यः, सत्येश्वरस्य प्राङ्गणे गौरवं प्राप्नोति। ||१६||३||

ਮਾਰੂ ਮਹਲਾ ੩ ॥
मारू महला ३ ॥

मारू, तृतीय मेहलः १.

ਜੋ ਆਇਆ ਸੋ ਸਭੁ ਕੋ ਜਾਸੀ ॥
जो आइआ सो सभु को जासी ॥

ये आगच्छन्ति तेषां सर्वेषां प्रस्थानं कर्तव्यं भविष्यति।

ਦੂਜੈ ਭਾਇ ਬਾਧਾ ਜਮ ਫਾਸੀ ॥
दूजै भाइ बाधा जम फासी ॥

द्वन्द्वप्रेमेषु ते मृत्युदूतस्य पाशेन गृह्यन्ते ।

ਸਤਿਗੁਰਿ ਰਾਖੇ ਸੇ ਜਨ ਉਬਰੇ ਸਾਚੇ ਸਾਚਿ ਸਮਾਈ ਹੇ ॥੧॥
सतिगुरि राखे से जन उबरे साचे साचि समाई हे ॥१॥

ये विनयशीलाः सत्त्वाः सत्यगुरुणा रक्षिताः, त्राता भवन्ति। ते सत्यस्य सत्यतमं विलीयन्ते। ||१||

ਆਪੇ ਕਰਤਾ ਕਰਿ ਕਰਿ ਵੇਖੈ ॥
आपे करता करि करि वेखै ॥

प्रजापतिः एव सृष्टिं सृजति, तस्याः निरीक्षणं च करोति।

ਜਿਸ ਨੋ ਨਦਰਿ ਕਰੇ ਸੋਈ ਜਨੁ ਲੇਖੈ ॥
जिस नो नदरि करे सोई जनु लेखै ॥

थाय एव ग्राह्या, यस्मै सः स्वस्य प्रसादकटाक्षं प्रयच्छति।

ਗੁਰਮੁਖਿ ਗਿਆਨੁ ਤਿਸੁ ਸਭੁ ਕਿਛੁ ਸੂਝੈ ਅਗਿਆਨੀ ਅੰਧੁ ਕਮਾਈ ਹੇ ॥੨॥
गुरमुखि गिआनु तिसु सभु किछु सूझै अगिआनी अंधु कमाई हे ॥२॥

गुरमुखः आध्यात्मिकं प्रज्ञां प्राप्नोति, सर्वं च अवगच्छति। अज्ञानिनः अन्धं वर्तन्ते। ||२||

ਮਨਮੁਖ ਸਹਸਾ ਬੂਝ ਨ ਪਾਈ ॥
मनमुख सहसा बूझ न पाई ॥

स्वेच्छा मनमुखः निन्दनीयः; सः न अवगच्छति।

ਮਰਿ ਮਰਿ ਜੰਮੈ ਜਨਮੁ ਗਵਾਈ ॥
मरि मरि जंमै जनमु गवाई ॥

पुनः म्रियते म्रियते, पुनर्जन्ममात्रं, पुनः निष्प्रयोजनं प्राणान् नष्टं करोति।

ਗੁਰਮੁਖਿ ਨਾਮਿ ਰਤੇ ਸੁਖੁ ਪਾਇਆ ਸਹਜੇ ਸਾਚਿ ਸਮਾਈ ਹੇ ॥੩॥
गुरमुखि नामि रते सुखु पाइआ सहजे साचि समाई हे ॥३॥

गुरमुख नाम भगवतः नाम ओतप्रोत; सः शान्तिं प्राप्नोति, सहजतया च सच्चिदानन्दे निमग्नः भवति। ||३||

ਧੰਧੈ ਧਾਵਤ ਮਨੁ ਭਇਆ ਮਨੂਰਾ ॥
धंधै धावत मनु भइआ मनूरा ॥

लौकिककार्यं अनुसृत्य मनः जङ्गमं जङ्गमं च जातम्।

ਫਿਰਿ ਹੋਵੈ ਕੰਚਨੁ ਭੇਟੈ ਗੁਰੁ ਪੂਰਾ ॥
फिरि होवै कंचनु भेटै गुरु पूरा ॥

परन्तु सिद्धगुरुना सह मिलित्वा पुनः सुवर्णरूपेण परिणमति।

ਆਪੇ ਬਖਸਿ ਲਏ ਸੁਖੁ ਪਾਏ ਪੂਰੈ ਸਬਦਿ ਮਿਲਾਈ ਹੇ ॥੪॥
आपे बखसि लए सुखु पाए पूरै सबदि मिलाई हे ॥४॥

यदा भगवता स्वयं क्षमा प्रदाति तदा शान्तिः लभ्यते; शाबादस्य सम्यक् वचनस्य माध्यमेन तस्य सह एकीभवति। ||४||

ਦੁਰਮਤਿ ਝੂਠੀ ਬੁਰੀ ਬੁਰਿਆਰਿ ॥
दुरमति झूठी बुरी बुरिआरि ॥

मिथ्या दुरात्मा दुष्टानां दुष्टतमाः |

ਅਉਗਣਿਆਰੀ ਅਉਗਣਿਆਰਿ ॥
अउगणिआरी अउगणिआरि ॥

अयोग्यानां अयोग्यतमाः ।

ਕਚੀ ਮਤਿ ਫੀਕਾ ਮੁਖਿ ਬੋਲੈ ਦੁਰਮਤਿ ਨਾਮੁ ਨ ਪਾਈ ਹੇ ॥੫॥
कची मति फीका मुखि बोलै दुरमति नामु न पाई हे ॥५॥

मिथ्याबुद्ध्या, मुखवाचः च अस्वादयुक्ताः, दुष्टचित्ताः, ते नाम न प्राप्नुवन्ति। ||५||

ਅਉਗਣਿਆਰੀ ਕੰਤ ਨ ਭਾਵੈ ॥
अउगणिआरी कंत न भावै ॥

अयोग्यात्मवधूः भर्तुः भगवतः न प्रियः।

ਮਨ ਕੀ ਜੂਠੀ ਜੂਠੁ ਕਮਾਵੈ ॥
मन की जूठी जूठु कमावै ॥

मिथ्याबुद्धिः तस्याः कर्माणि मिथ्या भवन्ति।

ਪਿਰ ਕਾ ਸਾਉ ਨ ਜਾਣੈ ਮੂਰਖਿ ਬਿਨੁ ਗੁਰ ਬੂਝ ਨ ਪਾਈ ਹੇ ॥੬॥
पिर का साउ न जाणै मूरखि बिनु गुर बूझ न पाई हे ॥६॥

न जानाति मूढः भर्तुः भगवतः उत्कृष्टतां । गुरुं विना सा सर्वथा न अवगच्छति। ||६||

ਦੁਰਮਤਿ ਖੋਟੀ ਖੋਟੁ ਕਮਾਵੈ ॥
दुरमति खोटी खोटु कमावै ॥

दुरात्मा दुष्टात्मा वधूः दुष्टं करोति।

ਸੀਗਾਰੁ ਕਰੇ ਪਿਰ ਖਸਮ ਨ ਭਾਵੈ ॥
सीगारु करे पिर खसम न भावै ॥

अलङ्कारं करोति पतिः प्रभुः तु न प्रीयते ।

ਗੁਣਵੰਤੀ ਸਦਾ ਪਿਰੁ ਰਾਵੈ ਸਤਿਗੁਰਿ ਮੇਲਿ ਮਿਲਾਈ ਹੇ ॥੭॥
गुणवंती सदा पिरु रावै सतिगुरि मेलि मिलाई हे ॥७॥

सद्गुणी आत्मा वधूः स्वपतिं भगवन्तं सदा भुङ्क्ते, रमयति च; सच्चा गुरुः तां स्वसंयोगे एकीकरोति। ||७||

ਆਪੇ ਹੁਕਮੁ ਕਰੇ ਸਭੁ ਵੇਖੈ ॥
आपे हुकमु करे सभु वेखै ॥

ईश्वरः स्वयमेव स्वस्य आज्ञायाः हुकमं निर्गच्छति, सर्वान् च पश्यति।

ਇਕਨਾ ਬਖਸਿ ਲਏ ਧੁਰਿ ਲੇਖੈ ॥
इकना बखसि लए धुरि लेखै ॥

क्षम्यन्ते केचिद्पूर्वनिर्धारितदैवतः।

ਅਨਦਿਨੁ ਨਾਮਿ ਰਤੇ ਸਚੁ ਪਾਇਆ ਆਪੇ ਮੇਲਿ ਮਿਲਾਈ ਹੇ ॥੮॥
अनदिनु नामि रते सचु पाइआ आपे मेलि मिलाई हे ॥८॥

रात्रौ दिवा च नामेन ओतप्रोता, ते सत्येश्वरं विन्दन्ति। सः एव तान् स्वसङ्घे एकीकरोति। ||८||

ਹਉਮੈ ਧਾਤੁ ਮੋਹ ਰਸਿ ਲਾਈ ॥
हउमै धातु मोह रसि लाई ॥

अहङ्कारः तान् भावात्मकसङ्गस्य रसेन सह संलग्नं करोति, परितः धावति च।

ਗੁਰਮੁਖਿ ਲਿਵ ਸਾਚੀ ਸਹਜਿ ਸਮਾਈ ॥
गुरमुखि लिव साची सहजि समाई ॥

गुरमुखः सहजतया भगवतः सच्चिदानन्दे निमग्नः भवति।

ਆਪੇ ਮੇਲੈ ਆਪੇ ਕਰਿ ਵੇਖੈ ਬਿਨੁ ਸਤਿਗੁਰ ਬੂਝ ਨ ਪਾਈ ਹੇ ॥੯॥
आपे मेलै आपे करि वेखै बिनु सतिगुर बूझ न पाई हे ॥९॥

स्वयं संयोजयति, स्वयं करोति, पश्यति च। सत्यगुरुं विना अवगमनं न लभ्यते। ||९||

ਇਕਿ ਸਬਦੁ ਵੀਚਾਰਿ ਸਦਾ ਜਨ ਜਾਗੇ ॥
इकि सबदु वीचारि सदा जन जागे ॥

केचन शाबादस्य वचनस्य चिन्तनं कुर्वन्ति; एते विनयशीलाः सदा जागृताः जागरूकाः च तिष्ठन्ति।

ਇਕਿ ਮਾਇਆ ਮੋਹਿ ਸੋਇ ਰਹੇ ਅਭਾਗੇ ॥
इकि माइआ मोहि सोइ रहे अभागे ॥

केचन मायायाः प्रेम्णः सक्ताः भवन्ति; एते अभाग्याः सुप्ताः एव तिष्ठन्ति।

ਆਪੇ ਕਰੇ ਕਰਾਏ ਆਪੇ ਹੋਰੁ ਕਰਣਾ ਕਿਛੂ ਨ ਜਾਈ ਹੇ ॥੧੦॥
आपे करे कराए आपे होरु करणा किछू न जाई हे ॥१०॥

सः स्वयमेव कार्यं करोति, सर्वान् च कार्यं कर्तुं प्रेरयति; न कश्चित् अन्यः किमपि कर्तुं शक्नोति। ||१०||

ਕਾਲੁ ਮਾਰਿ ਗੁਰ ਸਬਦਿ ਨਿਵਾਰੇ ॥
कालु मारि गुर सबदि निवारे ॥

गुरुशब्दवचनद्वारा मृत्युः जित्वा वधः भवति।

ਹਰਿ ਕਾ ਨਾਮੁ ਰਖੈ ਉਰ ਧਾਰੇ ॥
हरि का नामु रखै उर धारे ॥

भगवतः नाम हृदये निहितं कुरु।

ਸਤਿਗੁਰ ਸੇਵਾ ਤੇ ਸੁਖੁ ਪਾਇਆ ਹਰਿ ਕੈ ਨਾਮਿ ਸਮਾਈ ਹੇ ॥੧੧॥
सतिगुर सेवा ते सुखु पाइआ हरि कै नामि समाई हे ॥११॥

सच्चिगुरुं सेवन् शान्तिर्भवति, भगवतः नाम्ना विलीयते। ||११||

ਦੂਜੈ ਭਾਇ ਫਿਰੈ ਦੇਵਾਨੀ ॥
दूजै भाइ फिरै देवानी ॥

द्वैतप्रेमेण जगत् उन्मत्तः परिभ्रमति।

ਮਾਇਆ ਮੋਹਿ ਦੁਖ ਮਾਹਿ ਸਮਾਨੀ ॥
माइआ मोहि दुख माहि समानी ॥

माया-माया-प्रेम-सक्ति-मग्नः पीडा-दुःखं प्राप्नोति ।

ਬਹੁਤੇ ਭੇਖ ਕਰੈ ਨਹ ਪਾਏ ਬਿਨੁ ਸਤਿਗੁਰ ਸੁਖੁ ਨ ਪਾਈ ਹੇ ॥੧੨॥
बहुते भेख करै नह पाए बिनु सतिगुर सुखु न पाई हे ॥१२॥

सर्वधर्मवस्त्रधारिणो न लभ्यते । सत्यगुरुं विना शान्तिः न लभ्यते। ||१२||

ਕਿਸ ਨੋ ਕਹੀਐ ਜਾ ਆਪਿ ਕਰਾਏ ॥
किस नो कहीऐ जा आपि कराए ॥

कस्य दोषः, यदा सः एव सर्वं करोति।

ਜਿਤੁ ਭਾਵੈ ਤਿਤੁ ਰਾਹਿ ਚਲਾਏ ॥
जितु भावै तितु राहि चलाए ॥

यथा सः इच्छति, तथैव वयं मार्गः गृह्णामः।

ਆਪੇ ਮਿਹਰਵਾਨੁ ਸੁਖਦਾਤਾ ਜਿਉ ਭਾਵੈ ਤਿਵੈ ਚਲਾਈ ਹੇ ॥੧੩॥
आपे मिहरवानु सुखदाता जिउ भावै तिवै चलाई हे ॥१३॥

स एव शान्तिप्रदः दयालुः; यथा सः इच्छति, तथा वयं अनुसरामः। ||१३||

ਆਪੇ ਕਰਤਾ ਆਪੇ ਭੁਗਤਾ ॥
आपे करता आपे भुगता ॥

स्वयं प्रजापतिः स्वयं भोक्ता ।

ਆਪੇ ਸੰਜਮੁ ਆਪੇ ਜੁਗਤਾ ॥
आपे संजमु आपे जुगता ॥

स्वयं विरक्तः स्वयं च सक्तः ।

ਆਪੇ ਨਿਰਮਲੁ ਮਿਹਰਵਾਨੁ ਮਧੁਸੂਦਨੁ ਜਿਸ ਦਾ ਹੁਕਮੁ ਨ ਮੇਟਿਆ ਜਾਈ ਹੇ ॥੧੪॥
आपे निरमलु मिहरवानु मधुसूदनु जिस दा हुकमु न मेटिआ जाई हे ॥१४॥

स्वयं निर्मलः दयालुः अमृतप्रियः; तस्य आज्ञायाः हुकमः न मेटयितुं शक्यते। ||१४||

ਸੇ ਵਡਭਾਗੀ ਜਿਨੀ ਏਕੋ ਜਾਤਾ ॥
से वडभागी जिनी एको जाता ॥

एकेश्वरं ये जानन्ति ते सुभाग्यवन्तः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430