श्री गुरु ग्रन्थ साहिबः

पुटः - 109


ਮਾਂਝ ਮਹਲਾ ੫ ॥
मांझ महला ५ ॥

माझ, पंचम मेहलः १.

ਝੂਠਾ ਮੰਗਣੁ ਜੇ ਕੋਈ ਮਾਗੈ ॥
झूठा मंगणु जे कोई मागै ॥

मिथ्यादानं याचते यः ।

ਤਿਸ ਕਉ ਮਰਤੇ ਘੜੀ ਨ ਲਾਗੈ ॥
तिस कउ मरते घड़ी न लागै ॥

न मृत्यवे क्षणमपि गृह्णीयात्।

ਪਾਰਬ੍ਰਹਮੁ ਜੋ ਸਦ ਹੀ ਸੇਵੈ ਸੋ ਗੁਰ ਮਿਲਿ ਨਿਹਚਲੁ ਕਹਣਾ ॥੧॥
पारब्रहमु जो सद ही सेवै सो गुर मिलि निहचलु कहणा ॥१॥

यः तु नित्यं परमेश्वरस्य सेवां करोति गुरुं च मिलति, सः अमरः इति उच्यते। ||१||

ਪ੍ਰੇਮ ਭਗਤਿ ਜਿਸ ਕੈ ਮਨਿ ਲਾਗੀ ॥
प्रेम भगति जिस कै मनि लागी ॥

यस्य मनः प्रेम्णा भक्तिपूजने समर्पितं भवति

ਗੁਣ ਗਾਵੈ ਅਨਦਿਨੁ ਨਿਤਿ ਜਾਗੀ ॥
गुण गावै अनदिनु निति जागी ॥

रात्रौ दिवा तस्य महिमा स्तुतिं गायति, सदा जागृतः जागरूकः च तिष्ठति।

ਬਾਹ ਪਕੜਿ ਤਿਸੁ ਸੁਆਮੀ ਮੇਲੈ ਜਿਸ ਕੈ ਮਸਤਕਿ ਲਹਣਾ ॥੨॥
बाह पकड़ि तिसु सुआमी मेलै जिस कै मसतकि लहणा ॥२॥

तं हस्तेन गृहीत्वा भगवता स्वामी च तं व्यक्तिं यस्य ललाटे एतादृशं दैवं लिखितम् अस्ति, तस्य आत्मनः अन्तः विलीयते। ||२||

ਚਰਨ ਕਮਲ ਭਗਤਾਂ ਮਨਿ ਵੁਠੇ ॥
चरन कमल भगतां मनि वुठे ॥

तस्य भक्तानां मनसि तस्य पादपद्मानि वसन्ति।

ਵਿਣੁ ਪਰਮੇਸਰ ਸਗਲੇ ਮੁਠੇ ॥
विणु परमेसर सगले मुठे ॥

विना परमेश्वरं सर्वे लुण्ठिताः भवन्ति।

ਸੰਤ ਜਨਾਂ ਕੀ ਧੂੜਿ ਨਿਤ ਬਾਂਛਹਿ ਨਾਮੁ ਸਚੇ ਕਾ ਗਹਣਾ ॥੩॥
संत जनां की धूड़ि नित बांछहि नामु सचे का गहणा ॥३॥

तस्य विनयभृत्यानां पादरजः स्पृहामि | सत्येश्वरस्य नाम मम अलङ्कारः अस्ति। ||३||

ਊਠਤ ਬੈਠਤ ਹਰਿ ਹਰਿ ਗਾਈਐ ॥
ऊठत बैठत हरि हरि गाईऐ ॥

उत्थाय उपविश्य भगवतः नाम हर हर हर।

ਜਿਸੁ ਸਿਮਰਤ ਵਰੁ ਨਿਹਚਲੁ ਪਾਈਐ ॥
जिसु सिमरत वरु निहचलु पाईऐ ॥

तस्य स्मरणं ध्यात्वा लभते सनातनं पतिं प्रभुम्।

ਨਾਨਕ ਕਉ ਪ੍ਰਭ ਹੋਇ ਦਇਆਲਾ ਤੇਰਾ ਕੀਤਾ ਸਹਣਾ ॥੪॥੪੩॥੫੦॥
नानक कउ प्रभ होइ दइआला तेरा कीता सहणा ॥४॥४३॥५०॥

ईश्वरः नानकस्य प्रति दयालुः अभवत्। अहं भवतः इच्छां हर्षेण स्वीकुर्वन् अस्मि। ||४||४३||५०||

ਰਾਗੁ ਮਾਝ ਅਸਟਪਦੀਆ ਮਹਲਾ ੧ ਘਰੁ ੧ ॥
रागु माझ असटपदीआ महला १ घरु १ ॥

राग माझ, अष्टपढ़ेया: प्रथम मेहल, प्रथम सदन: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਬਦਿ ਰੰਗਾਏ ਹੁਕਮਿ ਸਬਾਏ ॥
सबदि रंगाए हुकमि सबाए ॥

तस्य आज्ञया सर्वे शाबादवचनेन अनुकूलाः भवन्ति,

ਸਚੀ ਦਰਗਹ ਮਹਲਿ ਬੁਲਾਏ ॥
सची दरगह महलि बुलाए ॥

सर्वे च तस्य सान्निध्यभवनं भगवतः सत्याङ्गणं प्रति आहूताः भवन्ति।

ਸਚੇ ਦੀਨ ਦਇਆਲ ਮੇਰੇ ਸਾਹਿਬਾ ਸਚੇ ਮਨੁ ਪਤੀਆਵਣਿਆ ॥੧॥
सचे दीन दइआल मेरे साहिबा सचे मनु पतीआवणिआ ॥१॥

सत्येन प्रसन्नं प्रसादं च मे सच्चे भगवन् नम्रानुकम्पाय। ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਸਬਦਿ ਸੁਹਾਵਣਿਆ ॥
हउ वारी जीउ वारी सबदि सुहावणिआ ॥

अहं यज्ञः, मम आत्मा यज्ञः, येषां शब्दवचनेन अलङ्कृताः सन्ति।

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਸਦਾ ਸੁਖਦਾਤਾ ਗੁਰਮਤੀ ਮੰਨਿ ਵਸਾਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
अंम्रित नामु सदा सुखदाता गुरमती मंनि वसावणिआ ॥१॥ रहाउ ॥

अम्ब्रोसियल नाम भगवतः नाम सदा शान्तिदाता अस्ति। गुरुशिक्षाद्वारा मनसि निवसति। ||१||विराम||

ਨਾ ਕੋ ਮੇਰਾ ਹਉ ਕਿਸੁ ਕੇਰਾ ॥
ना को मेरा हउ किसु केरा ॥

न कश्चित् मम, अहं च नान्यस्य।

ਸਾਚਾ ਠਾਕੁਰੁ ਤ੍ਰਿਭਵਣਿ ਮੇਰਾ ॥
साचा ठाकुरु त्रिभवणि मेरा ॥

त्रिलोकानां सत्येश्वरः प्रभुः मम।

ਹਉਮੈ ਕਰਿ ਕਰਿ ਜਾਇ ਘਣੇਰੀ ਕਰਿ ਅਵਗਣ ਪਛੋਤਾਵਣਿਆ ॥੨॥
हउमै करि करि जाइ घणेरी करि अवगण पछोतावणिआ ॥२॥

अहंकारे अभिनयं कुर्वन्तः, एतावन्तः बहवः मृताः। त्रुटिं कृत्वा पश्चात् पश्चात्तापं कृत्वा पश्चात्तापं कुर्वन्ति । ||२||

ਹੁਕਮੁ ਪਛਾਣੈ ਸੁ ਹਰਿ ਗੁਣ ਵਖਾਣੈ ॥
हुकमु पछाणै सु हरि गुण वखाणै ॥

ये भगवतः आज्ञायाः हुकमं परिचिनोति ते भगवतः महिमा स्तुतिं जपन्ति।

ਗੁਰ ਕੈ ਸਬਦਿ ਨਾਮਿ ਨੀਸਾਣੈ ॥
गुर कै सबदि नामि नीसाणै ॥

गुरुस्य शबादस्य वचनेन ते नामेन महिमामण्डिताः भवन्ति।

ਸਭਨਾ ਕਾ ਦਰਿ ਲੇਖਾ ਸਚੈ ਛੂਟਸਿ ਨਾਮਿ ਸੁਹਾਵਣਿਆ ॥੩॥
सभना का दरि लेखा सचै छूटसि नामि सुहावणिआ ॥३॥

सर्वेषां लेखः सच्चे न्यायालये स्थापितः भवति, नामस्य सौन्दर्यस्य माध्यमेन तेषां उद्धारः भवति। ||३||

ਮਨਮੁਖੁ ਭੂਲਾ ਠਉਰੁ ਨ ਪਾਏ ॥
मनमुखु भूला ठउरु न पाए ॥

स्वेच्छा मनमुखाः मोहिताः भवन्ति; ते विश्रामस्थानं न प्राप्नुवन्ति।

ਜਮ ਦਰਿ ਬਧਾ ਚੋਟਾ ਖਾਏ ॥
जम दरि बधा चोटा खाए ॥

मृत्युद्वारे बद्धाः, गगडाः च, ते क्रूररूपेण ताडिताः भवन्ति।

ਬਿਨੁ ਨਾਵੈ ਕੋ ਸੰਗਿ ਨ ਸਾਥੀ ਮੁਕਤੇ ਨਾਮੁ ਧਿਆਵਣਿਆ ॥੪॥
बिनु नावै को संगि न साथी मुकते नामु धिआवणिआ ॥४॥

नाम विना सहचराः मित्राणि वा न सन्ति। नाम ध्यानेन एव मुक्तिः भवति। ||४||

ਸਾਕਤ ਕੂੜੇ ਸਚੁ ਨ ਭਾਵੈ ॥
साकत कूड़े सचु न भावै ॥

मिथ्याशाक्ताः अश्रद्धा निन्दकाः सत्यं न रोचन्ते।

ਦੁਬਿਧਾ ਬਾਧਾ ਆਵੈ ਜਾਵੈ ॥
दुबिधा बाधा आवै जावै ॥

द्वन्द्वेन बद्धाः पुनर्जन्मम् आगच्छन्ति गच्छन्ति च।

ਲਿਖਿਆ ਲੇਖੁ ਨ ਮੇਟੈ ਕੋਈ ਗੁਰਮੁਖਿ ਮੁਕਤਿ ਕਰਾਵਣਿਆ ॥੫॥
लिखिआ लेखु न मेटै कोई गुरमुखि मुकति करावणिआ ॥५॥

पूर्वं अभिलेखितं दैवं कोऽपि मेटयितुं न शक्नोति; गुरमुखाः मुक्ताः भवन्ति। ||५||

ਪੇਈਅੜੈ ਪਿਰੁ ਜਾਤੋ ਨਾਹੀ ॥
पेईअड़ै पिरु जातो नाही ॥

मातापितृगृहलोके युवती पतिं न जानाति स्म ।

ਝੂਠਿ ਵਿਛੁੰਨੀ ਰੋਵੈ ਧਾਹੀ ॥
झूठि विछुंनी रोवै धाही ॥

मिथ्याद्वारा वियुक्ता सा दुःखिता क्रन्दति ।

ਅਵਗਣਿ ਮੁਠੀ ਮਹਲੁ ਨ ਪਾਏ ਅਵਗਣ ਗੁਣਿ ਬਖਸਾਵਣਿਆ ॥੬॥
अवगणि मुठी महलु न पाए अवगण गुणि बखसावणिआ ॥६॥

दोषैः वञ्चिता सा भगवतः सान्निध्यस्य भवनं न लभते। सद्कर्मणा तु तस्याः दोषाः क्षम्यन्ते। ||६||

ਪੇਈਅੜੈ ਜਿਨਿ ਜਾਤਾ ਪਿਆਰਾ ॥
पेईअड़ै जिनि जाता पिआरा ॥

मातापितृगृहे प्रियां या जानाति सा ।

ਗੁਰਮੁਖਿ ਬੂਝੈ ਤਤੁ ਬੀਚਾਰਾ ॥
गुरमुखि बूझै ततु बीचारा ॥

यथा गुरमुख, यथार्थस्य सारं अवगन्तुं आगच्छति; सा स्वेश्वरं चिन्तयति।

ਆਵਣੁ ਜਾਣਾ ਠਾਕਿ ਰਹਾਏ ਸਚੈ ਨਾਮਿ ਸਮਾਵਣਿਆ ॥੭॥
आवणु जाणा ठाकि रहाए सचै नामि समावणिआ ॥७॥

तस्याः आगमनगमनं निवर्तते, सा च सत्यनाम्नि लीना भवति। ||७||

ਗੁਰਮੁਖਿ ਬੂਝੈ ਅਕਥੁ ਕਹਾਵੈ ॥
गुरमुखि बूझै अकथु कहावै ॥

गुरमुखाः अवगच्छन्ति वर्णयन्ति च अवर्णनीयम्।

ਸਚੇ ਠਾਕੁਰ ਸਾਚੋ ਭਾਵੈ ॥
सचे ठाकुर साचो भावै ॥

सत्यं अस्माकं प्रभुः स्वामी च; सः सत्यं प्रेम करोति।

ਨਾਨਕ ਸਚੁ ਕਹੈ ਬੇਨੰਤੀ ਸਚੁ ਮਿਲੈ ਗੁਣ ਗਾਵਣਿਆ ॥੮॥੧॥
नानक सचु कहै बेनंती सचु मिलै गुण गावणिआ ॥८॥१॥

नानकः एतां सत्यं प्रार्थनां करोति यत् तस्य गौरवं स्तुतिं गायन् अहं सत्येन सह विलीयते। ||८||१||

ਮਾਝ ਮਹਲਾ ੩ ਘਰੁ ੧ ॥
माझ महला ३ घरु १ ॥

माझ, तृतीय मेहल, प्रथम सदन : १.

ਕਰਮੁ ਹੋਵੈ ਸਤਿਗੁਰੂ ਮਿਲਾਏ ॥
करमु होवै सतिगुरू मिलाए ॥

तस्य दयायाः सच्चिगुरुं मिलित्वा ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430