गुरुशब्दस्य वचनं चिन्तय, अहङ्कारात् मुक्तः भवतु।
सत्यः योगः ते मनसि वसति आगमिष्यति। ||८||
देहात्मना आशीषं दत्तवान् त्वं तु तम् अपि न चिन्तयसि ।
त्वं मूर्ख ! श्मशानानां श्मशानानां च दर्शनं न योगः। ||९||
नानकः वचनस्य उदात्तं, गौरवपूर्णं बाणीं जपति।
तत् अवगच्छन्तु, तस्य प्रशंसा च कुर्वन्तु। ||१०||५||
बसन्त, प्रथम मेहल : १.
द्वन्द्वे दुरात्मने मर्त्योऽन्धं कर्म करोति।
स्वेच्छा मनमुखं भ्रमति तमसि नष्टः | ||१||
अन्धः अन्धः उपदेशं अनुसरति।
यावत् गुरुमार्गं न गृह्णाति तावत् तस्य संशयः न निवर्तते। ||१||विराम||
मनमुखः अन्धः; गुरुशिक्षा तस्मै न रोचते।
सः पशुः अभवत्; सः स्वस्य अहङ्कारगर्वात् मुक्तिं प्राप्तुं न शक्नोति। ||२||
ईश्वरः ८४ लक्षं जीवजातीनां निर्माणं कृतवान् ।
सृजति नाशं च मे भगवान् स्वेच्छाप्रीत्या । ||३||
सर्वे मोहिताः भ्रान्ताः च, शाबादवचनं सद्वृत्तं च विना।
स एव अस्मिन् उपदिष्टः यः गुरुणा प्रजापतिना धन्यः। ||४||
गुरुसेवकाः अस्माकं प्रभुं गुरुं च प्रियं कुर्वन्ति।
क्षमते भगवान्, ते मृत्युदूतात् पुनः भयं न कुर्वन्ति। ||५||
ये एकेश्वरं सर्वात्मना प्रेम्णा कुर्वन्ति
- तेषां संशयं निवारयति, स्वेन सह संयोजयति च। ||६||
ईश्वरः स्वतन्त्रः, अनन्तः, अनन्तः च अस्ति।
प्रजापतिः प्रभुः सत्येन प्रसन्नः भवति। ||७||
हे नानक गुरुः भ्रान्तात्मानं उपदिशति।
सः सत्यं तस्य अन्तः रोपयति, तस्मै एकेश्वरं दर्शयति। ||८||६||
बसन्त, प्रथम मेहल : १.
स्वयं भृङ्गः फलं च लता च ।
सः एव अस्मान् संगतेन - सङ्घेन सह, अस्माकं परममित्रेण च गुरुणा सह एकीकरोति। ||१||
तद्गन्धं चूषय भृङ्ग, .
येन वृक्षाणां पुष्पीकरणं, काननानां च लसत्पत्राणि वर्धन्ते। ||१||विराम||
स्वयं लक्ष्मीः स एव तस्याः पतिः ।
सः स्वस्य शब्दवचनेन जगत् स्थापितवान्, सः स्वयमेव तत् भ्रष्टं करोति। ||२||
स एव वत्सः गौः क्षीरश्च ।
स एव देहभवनस्य आश्रयः। ||३||
स्वयं कर्म स एव कर्ता स एव च।
गुरमुखत्वेन सः आत्मानं चिन्तयति। ||४||
सृष्टिं सृजसि पश्यसि प्रजापति भगवन् |
अगणितजीवानां प्राणिनां च त्वं स्वसमर्थनं ददासि। ||५||
त्वं गहनं अगाहं गुणसागरः असि।
त्वं अज्ञेयः अमलः, परम उदात्तमणिः असि। ||६||
त्वमेव प्रजापतिः, सृष्टिशक्तियुक्तः।
त्वं स्वतन्त्रः शासकः, यस्य जनाः शान्तिं प्राप्नुवन्ति। ||७||
नानकः भगवन्नामसूक्ष्मरसेन तुष्टः भवति।
प्रियेश्वरं गुरुं विना जीवनं निरर्थकं भवति। ||८||७||
बसन्त हिन्दोल, प्रथम मेहल, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
नव प्रदेशाः सप्तमहाद्वीपाः चतुर्दशलोकाः त्रयः गुणाः चत्वारः युगाः - त्वया तान् सर्वान् चतुर्भिः सृष्टिस्रोतैः स्थापिताः, त्वया तानि स्वभवनेषु उपविष्टाः।
चतुर्युगहस्तेषु चत्वारि दीपानि एकैकं निधाय । ||१||
हे दयालु भगवन्, राक्षसनाशक, लक्ष्मीपते, तादृशी ते शक्ति - ते शक्ति। ||१||विराम||
तव सेना अग्निः एकैकस्य हृदयस्य गृहे अस्ति। धर्मश्च - धर्मजीवनं शासकप्रधानः।
पृथिवी तव महान् पाकघटः; तव सत्त्वाः एकवारमेव स्वभागं प्राप्नुवन्ति। दैवं तव द्वारपालम्। ||२||
मर्त्यस्तु असन्तुष्टः भूत्वा अधिकं याचते; तस्य चपलं मनः तस्य अपमानं जनयति।