श्री गुरु ग्रन्थ साहिबः

पुटः - 1190


ਗੁਰਸਬਦੁ ਬੀਚਾਰਹਿ ਆਪੁ ਜਾਇ ॥
गुरसबदु बीचारहि आपु जाइ ॥

गुरुशब्दस्य वचनं चिन्तय, अहङ्कारात् मुक्तः भवतु।

ਸਾਚ ਜੋਗੁ ਮਨਿ ਵਸੈ ਆਇ ॥੮॥
साच जोगु मनि वसै आइ ॥८॥

सत्यः योगः ते मनसि वसति आगमिष्यति। ||८||

ਜਿਨਿ ਜੀਉ ਪਿੰਡੁ ਦਿਤਾ ਤਿਸੁ ਚੇਤਹਿ ਨਾਹਿ ॥
जिनि जीउ पिंडु दिता तिसु चेतहि नाहि ॥

देहात्मना आशीषं दत्तवान् त्वं तु तम् अपि न चिन्तयसि ।

ਮੜੀ ਮਸਾਣੀ ਮੂੜੇ ਜੋਗੁ ਨਾਹਿ ॥੯॥
मड़ी मसाणी मूड़े जोगु नाहि ॥९॥

त्वं मूर्ख ! श्मशानानां श्मशानानां च दर्शनं न योगः। ||९||

ਗੁਣ ਨਾਨਕੁ ਬੋਲੈ ਭਲੀ ਬਾਣਿ ॥
गुण नानकु बोलै भली बाणि ॥

नानकः वचनस्य उदात्तं, गौरवपूर्णं बाणीं जपति।

ਤੁਮ ਹੋਹੁ ਸੁਜਾਖੇ ਲੇਹੁ ਪਛਾਣਿ ॥੧੦॥੫॥
तुम होहु सुजाखे लेहु पछाणि ॥१०॥५॥

तत् अवगच्छन्तु, तस्य प्रशंसा च कुर्वन्तु। ||१०||५||

ਬਸੰਤੁ ਮਹਲਾ ੧ ॥
बसंतु महला १ ॥

बसन्त, प्रथम मेहल : १.

ਦੁਬਿਧਾ ਦੁਰਮਤਿ ਅਧੁਲੀ ਕਾਰ ॥
दुबिधा दुरमति अधुली कार ॥

द्वन्द्वे दुरात्मने मर्त्योऽन्धं कर्म करोति।

ਮਨਮੁਖਿ ਭਰਮੈ ਮਝਿ ਗੁਬਾਰ ॥੧॥
मनमुखि भरमै मझि गुबार ॥१॥

स्वेच्छा मनमुखं भ्रमति तमसि नष्टः | ||१||

ਮਨੁ ਅੰਧੁਲਾ ਅੰਧੁਲੀ ਮਤਿ ਲਾਗੈ ॥
मनु अंधुला अंधुली मति लागै ॥

अन्धः अन्धः उपदेशं अनुसरति।

ਗੁਰ ਕਰਣੀ ਬਿਨੁ ਭਰਮੁ ਨ ਭਾਗੈ ॥੧॥ ਰਹਾਉ ॥
गुर करणी बिनु भरमु न भागै ॥१॥ रहाउ ॥

यावत् गुरुमार्गं न गृह्णाति तावत् तस्य संशयः न निवर्तते। ||१||विराम||

ਮਨਮੁਖਿ ਅੰਧੁਲੇ ਗੁਰਮਤਿ ਨ ਭਾਈ ॥
मनमुखि अंधुले गुरमति न भाई ॥

मनमुखः अन्धः; गुरुशिक्षा तस्मै न रोचते।

ਪਸੂ ਭਏ ਅਭਿਮਾਨੁ ਨ ਜਾਈ ॥੨॥
पसू भए अभिमानु न जाई ॥२॥

सः पशुः अभवत्; सः स्वस्य अहङ्कारगर्वात् मुक्तिं प्राप्तुं न शक्नोति। ||२||

ਲਖ ਚਉਰਾਸੀਹ ਜੰਤ ਉਪਾਏ ॥
लख चउरासीह जंत उपाए ॥

ईश्वरः ८४ लक्षं जीवजातीनां निर्माणं कृतवान् ।

ਮੇਰੇ ਠਾਕੁਰ ਭਾਣੇ ਸਿਰਜਿ ਸਮਾਏ ॥੩॥
मेरे ठाकुर भाणे सिरजि समाए ॥३॥

सृजति नाशं च मे भगवान् स्वेच्छाप्रीत्या । ||३||

ਸਗਲੀ ਭੂਲੈ ਨਹੀ ਸਬਦੁ ਅਚਾਰੁ ॥
सगली भूलै नही सबदु अचारु ॥

सर्वे मोहिताः भ्रान्ताः च, शाबादवचनं सद्वृत्तं च विना।

ਸੋ ਸਮਝੈ ਜਿਸੁ ਗੁਰੁ ਕਰਤਾਰੁ ॥੪॥
सो समझै जिसु गुरु करतारु ॥४॥

स एव अस्मिन् उपदिष्टः यः गुरुणा प्रजापतिना धन्यः। ||४||

ਗੁਰ ਕੇ ਚਾਕਰ ਠਾਕੁਰ ਭਾਣੇ ॥
गुर के चाकर ठाकुर भाणे ॥

गुरुसेवकाः अस्माकं प्रभुं गुरुं च प्रियं कुर्वन्ति।

ਬਖਸਿ ਲੀਏ ਨਾਹੀ ਜਮ ਕਾਣੇ ॥੫॥
बखसि लीए नाही जम काणे ॥५॥

क्षमते भगवान्, ते मृत्युदूतात् पुनः भयं न कुर्वन्ति। ||५||

ਜਿਨ ਕੈ ਹਿਰਦੈ ਏਕੋ ਭਾਇਆ ॥
जिन कै हिरदै एको भाइआ ॥

ये एकेश्वरं सर्वात्मना प्रेम्णा कुर्वन्ति

ਆਪੇ ਮੇਲੇ ਭਰਮੁ ਚੁਕਾਇਆ ॥੬॥
आपे मेले भरमु चुकाइआ ॥६॥

- तेषां संशयं निवारयति, स्वेन सह संयोजयति च। ||६||

ਬੇਮੁਹਤਾਜੁ ਬੇਅੰਤੁ ਅਪਾਰਾ ॥
बेमुहताजु बेअंतु अपारा ॥

ईश्वरः स्वतन्त्रः, अनन्तः, अनन्तः च अस्ति।

ਸਚਿ ਪਤੀਜੈ ਕਰਣੈਹਾਰਾ ॥੭॥
सचि पतीजै करणैहारा ॥७॥

प्रजापतिः प्रभुः सत्येन प्रसन्नः भवति। ||७||

ਨਾਨਕ ਭੂਲੇ ਗੁਰੁ ਸਮਝਾਵੈ ॥
नानक भूले गुरु समझावै ॥

हे नानक गुरुः भ्रान्तात्मानं उपदिशति।

ਏਕੁ ਦਿਖਾਵੈ ਸਾਚਿ ਟਿਕਾਵੈ ॥੮॥੬॥
एकु दिखावै साचि टिकावै ॥८॥६॥

सः सत्यं तस्य अन्तः रोपयति, तस्मै एकेश्वरं दर्शयति। ||८||६||

ਬਸੰਤੁ ਮਹਲਾ ੧ ॥
बसंतु महला १ ॥

बसन्त, प्रथम मेहल : १.

ਆਪੇ ਭਵਰਾ ਫੂਲ ਬੇਲਿ ॥
आपे भवरा फूल बेलि ॥

स्वयं भृङ्गः फलं च लता च ।

ਆਪੇ ਸੰਗਤਿ ਮੀਤ ਮੇਲਿ ॥੧॥
आपे संगति मीत मेलि ॥१॥

सः एव अस्मान् संगतेन - सङ्घेन सह, अस्माकं परममित्रेण च गुरुणा सह एकीकरोति। ||१||

ਐਸੀ ਭਵਰਾ ਬਾਸੁ ਲੇ ॥
ऐसी भवरा बासु ले ॥

तद्गन्धं चूषय भृङ्ग, .

ਤਰਵਰ ਫੂਲੇ ਬਨ ਹਰੇ ॥੧॥ ਰਹਾਉ ॥
तरवर फूले बन हरे ॥१॥ रहाउ ॥

येन वृक्षाणां पुष्पीकरणं, काननानां च लसत्पत्राणि वर्धन्ते। ||१||विराम||

ਆਪੇ ਕਵਲਾ ਕੰਤੁ ਆਪਿ ॥
आपे कवला कंतु आपि ॥

स्वयं लक्ष्मीः स एव तस्याः पतिः ।

ਆਪੇ ਰਾਵੇ ਸਬਦਿ ਥਾਪਿ ॥੨॥
आपे रावे सबदि थापि ॥२॥

सः स्वस्य शब्दवचनेन जगत् स्थापितवान्, सः स्वयमेव तत् भ्रष्टं करोति। ||२||

ਆਪੇ ਬਛਰੂ ਗਊ ਖੀਰੁ ॥
आपे बछरू गऊ खीरु ॥

स एव वत्सः गौः क्षीरश्च ।

ਆਪੇ ਮੰਦਰੁ ਥੰਮੑੁ ਸਰੀਰੁ ॥੩॥
आपे मंदरु थंमु सरीरु ॥३॥

स एव देहभवनस्य आश्रयः। ||३||

ਆਪੇ ਕਰਣੀ ਕਰਣਹਾਰੁ ॥
आपे करणी करणहारु ॥

स्वयं कर्म स एव कर्ता स एव च।

ਆਪੇ ਗੁਰਮੁਖਿ ਕਰਿ ਬੀਚਾਰੁ ॥੪॥
आपे गुरमुखि करि बीचारु ॥४॥

गुरमुखत्वेन सः आत्मानं चिन्तयति। ||४||

ਤੂ ਕਰਿ ਕਰਿ ਦੇਖਹਿ ਕਰਣਹਾਰੁ ॥
तू करि करि देखहि करणहारु ॥

सृष्टिं सृजसि पश्यसि प्रजापति भगवन् |

ਜੋਤਿ ਜੀਅ ਅਸੰਖ ਦੇਇ ਅਧਾਰੁ ॥੫॥
जोति जीअ असंख देइ अधारु ॥५॥

अगणितजीवानां प्राणिनां च त्वं स्वसमर्थनं ददासि। ||५||

ਤੂ ਸਰੁ ਸਾਗਰੁ ਗੁਣ ਗਹੀਰੁ ॥
तू सरु सागरु गुण गहीरु ॥

त्वं गहनं अगाहं गुणसागरः असि।

ਤੂ ਅਕੁਲ ਨਿਰੰਜਨੁ ਪਰਮ ਹੀਰੁ ॥੬॥
तू अकुल निरंजनु परम हीरु ॥६॥

त्वं अज्ञेयः अमलः, परम उदात्तमणिः असि। ||६||

ਤੂ ਆਪੇ ਕਰਤਾ ਕਰਣ ਜੋਗੁ ॥
तू आपे करता करण जोगु ॥

त्वमेव प्रजापतिः, सृष्टिशक्तियुक्तः।

ਨਿਹਕੇਵਲੁ ਰਾਜਨ ਸੁਖੀ ਲੋਗੁ ॥੭॥
निहकेवलु राजन सुखी लोगु ॥७॥

त्वं स्वतन्त्रः शासकः, यस्य जनाः शान्तिं प्राप्नुवन्ति। ||७||

ਨਾਨਕ ਧ੍ਰਾਪੇ ਹਰਿ ਨਾਮ ਸੁਆਦਿ ॥
नानक ध्रापे हरि नाम सुआदि ॥

नानकः भगवन्नामसूक्ष्मरसेन तुष्टः भवति।

ਬਿਨੁ ਹਰਿ ਗੁਰ ਪ੍ਰੀਤਮ ਜਨਮੁ ਬਾਦਿ ॥੮॥੭॥
बिनु हरि गुर प्रीतम जनमु बादि ॥८॥७॥

प्रियेश्वरं गुरुं विना जीवनं निरर्थकं भवति। ||८||७||

ਬਸੰਤੁ ਹਿੰਡੋਲੁ ਮਹਲਾ ੧ ਘਰੁ ੨ ॥
बसंतु हिंडोलु महला १ घरु २ ॥

बसन्त हिन्दोल, प्रथम मेहल, द्वितीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਨਉ ਸਤ ਚਉਦਹ ਤੀਨਿ ਚਾਰਿ ਕਰਿ ਮਹਲਤਿ ਚਾਰਿ ਬਹਾਲੀ ॥
नउ सत चउदह तीनि चारि करि महलति चारि बहाली ॥

नव प्रदेशाः सप्तमहाद्वीपाः चतुर्दशलोकाः त्रयः गुणाः चत्वारः युगाः - त्वया तान् सर्वान् चतुर्भिः सृष्टिस्रोतैः स्थापिताः, त्वया तानि स्वभवनेषु उपविष्टाः।

ਚਾਰੇ ਦੀਵੇ ਚਹੁ ਹਥਿ ਦੀਏ ਏਕਾ ਏਕਾ ਵਾਰੀ ॥੧॥
चारे दीवे चहु हथि दीए एका एका वारी ॥१॥

चतुर्युगहस्तेषु चत्वारि दीपानि एकैकं निधाय । ||१||

ਮਿਹਰਵਾਨ ਮਧੁਸੂਦਨ ਮਾਧੌ ਐਸੀ ਸਕਤਿ ਤੁਮੑਾਰੀ ॥੧॥ ਰਹਾਉ ॥
मिहरवान मधुसूदन माधौ ऐसी सकति तुमारी ॥१॥ रहाउ ॥

हे दयालु भगवन्, राक्षसनाशक, लक्ष्मीपते, तादृशी ते शक्ति - ते शक्ति। ||१||विराम||

ਘਰਿ ਘਰਿ ਲਸਕਰੁ ਪਾਵਕੁ ਤੇਰਾ ਧਰਮੁ ਕਰੇ ਸਿਕਦਾਰੀ ॥
घरि घरि लसकरु पावकु तेरा धरमु करे सिकदारी ॥

तव सेना अग्निः एकैकस्य हृदयस्य गृहे अस्ति। धर्मश्च - धर्मजीवनं शासकप्रधानः।

ਧਰਤੀ ਦੇਗ ਮਿਲੈ ਇਕ ਵੇਰਾ ਭਾਗੁ ਤੇਰਾ ਭੰਡਾਰੀ ॥੨॥
धरती देग मिलै इक वेरा भागु तेरा भंडारी ॥२॥

पृथिवी तव महान् पाकघटः; तव सत्त्वाः एकवारमेव स्वभागं प्राप्नुवन्ति। दैवं तव द्वारपालम्। ||२||

ਨਾ ਸਾਬੂਰੁ ਹੋਵੈ ਫਿਰਿ ਮੰਗੈ ਨਾਰਦੁ ਕਰੇ ਖੁਆਰੀ ॥
ना साबूरु होवै फिरि मंगै नारदु करे खुआरी ॥

मर्त्यस्तु असन्तुष्टः भूत्वा अधिकं याचते; तस्य चपलं मनः तस्य अपमानं जनयति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430