श्री गुरु ग्रन्थ साहिबः

पुटः - 39


ਤਿਨ ਕੀ ਸੇਵਾ ਧਰਮ ਰਾਇ ਕਰੈ ਧੰਨੁ ਸਵਾਰਣਹਾਰੁ ॥੨॥
तिन की सेवा धरम राइ करै धंनु सवारणहारु ॥२॥

धर्मस्य धार्मिकः न्यायाधीशः तान् सेवते; धन्यः भगवान् यः तान् अलङ्करोति। ||२||

ਮਨ ਕੇ ਬਿਕਾਰ ਮਨਹਿ ਤਜੈ ਮਨਿ ਚੂਕੈ ਮੋਹੁ ਅਭਿਮਾਨੁ ॥
मन के बिकार मनहि तजै मनि चूकै मोहु अभिमानु ॥

मनसः अन्तः मानसिकदुष्टतां निष्कास्य भावात्मकं सङ्गं अहङ्कारं च अभिमानं च निष्कासयति ।

ਆਤਮ ਰਾਮੁ ਪਛਾਣਿਆ ਸਹਜੇ ਨਾਮਿ ਸਮਾਨੁ ॥
आतम रामु पछाणिआ सहजे नामि समानु ॥

सर्वव्यापी आत्मानं ज्ञातुं आगच्छति, सहजतया च नाम लीनः भवति।

ਬਿਨੁ ਸਤਿਗੁਰ ਮੁਕਤਿ ਨ ਪਾਈਐ ਮਨਮੁਖਿ ਫਿਰੈ ਦਿਵਾਨੁ ॥
बिनु सतिगुर मुकति न पाईऐ मनमुखि फिरै दिवानु ॥

सत्यगुरुं विना स्वेच्छा मनमुखाः मुक्तिं न प्राप्नुवन्ति; उन्मत्त इव परिभ्रमन्ति।

ਸਬਦੁ ਨ ਚੀਨੈ ਕਥਨੀ ਬਦਨੀ ਕਰੇ ਬਿਖਿਆ ਮਾਹਿ ਸਮਾਨੁ ॥੩॥
सबदु न चीनै कथनी बदनी करे बिखिआ माहि समानु ॥३॥

ते शबदं न चिन्तयन्ति; भ्रष्टाचारमग्नाः शून्यवाक्यानि एव वदन्ति। ||३||

ਸਭੁ ਕਿਛੁ ਆਪੇ ਆਪਿ ਹੈ ਦੂਜਾ ਅਵਰੁ ਨ ਕੋਇ ॥
सभु किछु आपे आपि है दूजा अवरु न कोइ ॥

स एव सर्वं; अन्यः सर्वथा नास्ति।

ਜਿਉ ਬੋਲਾਏ ਤਿਉ ਬੋਲੀਐ ਜਾ ਆਪਿ ਬੁਲਾਏ ਸੋਇ ॥
जिउ बोलाए तिउ बोलीऐ जा आपि बुलाए सोइ ॥

अहं वदामि यथा सः मां वदति, यदा सः एव मां वदति।

ਗੁਰਮੁਖਿ ਬਾਣੀ ਬ੍ਰਹਮੁ ਹੈ ਸਬਦਿ ਮਿਲਾਵਾ ਹੋਇ ॥
गुरमुखि बाणी ब्रहमु है सबदि मिलावा होइ ॥

गुरमुखस्य वचनं स्वयं ईश्वरः अस्ति। शाबादस्य माध्यमेन वयं तस्मिन् विलीनाः भवेम।

ਨਾਨਕ ਨਾਮੁ ਸਮਾਲਿ ਤੂ ਜਿਤੁ ਸੇਵਿਐ ਸੁਖੁ ਹੋਇ ॥੪॥੩੦॥੬੩॥
नानक नामु समालि तू जितु सेविऐ सुखु होइ ॥४॥३०॥६३॥

हे नानक नाम स्मर; तस्य सेवां कृत्वा शान्तिः लभ्यते। ||४||३०||६३||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਜਗਿ ਹਉਮੈ ਮੈਲੁ ਦੁਖੁ ਪਾਇਆ ਮਲੁ ਲਾਗੀ ਦੂਜੈ ਭਾਇ ॥
जगि हउमै मैलु दुखु पाइआ मलु लागी दूजै भाइ ॥

अहङ्कारमलेन दूषितं जगत् दुःखेन पीडितम्। एषा मलिनता तेषां द्वन्द्वप्रेमात् लसति।

ਮਲੁ ਹਉਮੈ ਧੋਤੀ ਕਿਵੈ ਨ ਉਤਰੈ ਜੇ ਸਉ ਤੀਰਥ ਨਾਇ ॥
मलु हउमै धोती किवै न उतरै जे सउ तीरथ नाइ ॥

अहङ्कारस्य मलिनता एतत् प्रक्षालितुं न शक्यते, पवित्रतीर्थशतेषु शुद्धिस्नानं कृत्वा अपि ।

ਬਹੁ ਬਿਧਿ ਕਰਮ ਕਮਾਵਦੇ ਦੂਣੀ ਮਲੁ ਲਾਗੀ ਆਇ ॥
बहु बिधि करम कमावदे दूणी मलु लागी आइ ॥

सर्वविधं कुर्वन्तः जनाः द्विगुणं मलिनं लिप्ताः भवन्ति ।

ਪੜਿਐ ਮੈਲੁ ਨ ਉਤਰੈ ਪੂਛਹੁ ਗਿਆਨੀਆ ਜਾਇ ॥੧॥
पड़िऐ मैलु न उतरै पूछहु गिआनीआ जाइ ॥१॥

अध्ययनेन एषा मलिनता न निष्कासिता भवति। अग्रे गच्छ, बुद्धिमान् पृच्छतु। ||१||

ਮਨ ਮੇਰੇ ਗੁਰ ਸਰਣਿ ਆਵੈ ਤਾ ਨਿਰਮਲੁ ਹੋਇ ॥
मन मेरे गुर सरणि आवै ता निरमलु होइ ॥

गुरोभरणम् आगत्य मनसि निर्मलं शुद्धं च भविष्यसि।

ਮਨਮੁਖ ਹਰਿ ਹਰਿ ਕਰਿ ਥਕੇ ਮੈਲੁ ਨ ਸਕੀ ਧੋਇ ॥੧॥ ਰਹਾਉ ॥
मनमुख हरि हरि करि थके मैलु न सकी धोइ ॥१॥ रहाउ ॥

स्वार्थिनः मनमुखाः भगवतः नाम हरः हर इति जपं कृत्वा क्लान्ताः अभवन्, परन्तु तेषां मलिनता न निष्कासयितुं शक्यते। ||१||विराम||

ਮਨਿ ਮੈਲੈ ਭਗਤਿ ਨ ਹੋਵਈ ਨਾਮੁ ਨ ਪਾਇਆ ਜਾਇ ॥
मनि मैलै भगति न होवई नामु न पाइआ जाइ ॥

दूषितचित्तेन भक्तिः कर्तुं न शक्यते, भगवतः नाम नाम च न लभ्यते ।

ਮਨਮੁਖ ਮੈਲੇ ਮੈਲੇ ਮੁਏ ਜਾਸਨਿ ਪਤਿ ਗਵਾਇ ॥
मनमुख मैले मैले मुए जासनि पति गवाइ ॥

मलिनाः स्वेच्छा मनुष्यमुखाः मलिनाः म्रियन्ते, अपमानेन गच्छन्ति च।

ਗੁਰਪਰਸਾਦੀ ਮਨਿ ਵਸੈ ਮਲੁ ਹਉਮੈ ਜਾਇ ਸਮਾਇ ॥
गुरपरसादी मनि वसै मलु हउमै जाइ समाइ ॥

गुरुप्रसादेन भगवान् मनसि स्थातुं आगच्छति, अहङ्कारस्य मलिनता च निवर्तते।

ਜਿਉ ਅੰਧੇਰੈ ਦੀਪਕੁ ਬਾਲੀਐ ਤਿਉ ਗੁਰ ਗਿਆਨਿ ਅਗਿਆਨੁ ਤਜਾਇ ॥੨॥
जिउ अंधेरै दीपकु बालीऐ तिउ गुर गिआनि अगिआनु तजाइ ॥२॥

अन्धकारे प्रज्वलितदीप इव गुरुस्य आध्यात्मिकप्रज्ञा अज्ञानं निवारयति। ||२||

ਹਮ ਕੀਆ ਹਮ ਕਰਹਗੇ ਹਮ ਮੂਰਖ ਗਾਵਾਰ ॥
हम कीआ हम करहगे हम मूरख गावार ॥

"मया एतत् कृतम्, अहं च तत् करिष्यामि" - अहं एतत् वदन् मूर्खः मूर्खः अस्मि!

ਕਰਣੈ ਵਾਲਾ ਵਿਸਰਿਆ ਦੂਜੈ ਭਾਇ ਪਿਆਰੁ ॥
करणै वाला विसरिआ दूजै भाइ पिआरु ॥

सर्वेषां कर्तारं विस्मृतवान्; अहं द्वन्द्वप्रेमेण गृहीतः अस्मि।

ਮਾਇਆ ਜੇਵਡੁ ਦੁਖੁ ਨਹੀ ਸਭਿ ਭਵਿ ਥਕੇ ਸੰਸਾਰੁ ॥
माइआ जेवडु दुखु नही सभि भवि थके संसारु ॥

माया पीडा इव महती पीडा नास्ति; जनान् विश्वे भ्रमितुं प्रेरयति, यावत् ते श्रमं न प्राप्नुवन्ति।

ਗੁਰਮਤੀ ਸੁਖੁ ਪਾਈਐ ਸਚੁ ਨਾਮੁ ਉਰ ਧਾਰਿ ॥੩॥
गुरमती सुखु पाईऐ सचु नामु उर धारि ॥३॥

गुरुशिक्षायाः माध्यमेन शान्तिः प्राप्यते, हृदये सच्चिदानन्दं निहितं भवति। ||३||

ਜਿਸ ਨੋ ਮੇਲੇ ਸੋ ਮਿਲੈ ਹਉ ਤਿਸੁ ਬਲਿਹਾਰੈ ਜਾਉ ॥
जिस नो मेले सो मिलै हउ तिसु बलिहारै जाउ ॥

ये भगवता सह मिलन्ति विलीयन्ते च तेषां यज्ञोऽस्मि।

ਏ ਮਨ ਭਗਤੀ ਰਤਿਆ ਸਚੁ ਬਾਣੀ ਨਿਜ ਥਾਉ ॥
ए मन भगती रतिआ सचु बाणी निज थाउ ॥

इदं मनः भक्तिपूजने अनुकूलं भवति; गुरबानी इत्यस्य सत्यवचनस्य माध्यमेन स्वस्य गृहं प्राप्नोति।

ਮਨਿ ਰਤੇ ਜਿਹਵਾ ਰਤੀ ਹਰਿ ਗੁਣ ਸਚੇ ਗਾਉ ॥
मनि रते जिहवा रती हरि गुण सचे गाउ ॥

एवं ओतप्रोतचित्ता, जिह्वा अपि ओतप्रोत, सत्येश्वरस्य महिमा स्तुतिं गायन्तु।

ਨਾਨਕ ਨਾਮੁ ਨ ਵੀਸਰੈ ਸਚੇ ਮਾਹਿ ਸਮਾਉ ॥੪॥੩੧॥੬੪॥
नानक नामु न वीसरै सचे माहि समाउ ॥४॥३१॥६४॥

हे नानक कदापि नाम न विस्मर; सत्ये निमग्नः भवतु। ||४||३१||६४||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੪ ਘਰੁ ੧ ॥
सिरीरागु महला ४ घरु १ ॥

सिरी राग, चतुर्थ मेहल, प्रथम सदन : १.

ਮੈ ਮਨਿ ਤਨਿ ਬਿਰਹੁ ਅਤਿ ਅਗਲਾ ਕਿਉ ਪ੍ਰੀਤਮੁ ਮਿਲੈ ਘਰਿ ਆਇ ॥
मै मनि तनि बिरहु अति अगला किउ प्रीतमु मिलै घरि आइ ॥

मम मनसः शरीरस्य च अन्तः विरहस्य तीव्रदुःखः अस्ति; कथं मम प्रियः मम गृहे मां मिलितुं आगमिष्यति।

ਜਾ ਦੇਖਾ ਪ੍ਰਭੁ ਆਪਣਾ ਪ੍ਰਭਿ ਦੇਖਿਐ ਦੁਖੁ ਜਾਇ ॥
जा देखा प्रभु आपणा प्रभि देखिऐ दुखु जाइ ॥

यदा अहं मम ईश्वरं पश्यामि, ईश्वरं स्वयं दृष्ट्वा मम दुःखं हरति।

ਜਾਇ ਪੁਛਾ ਤਿਨ ਸਜਣਾ ਪ੍ਰਭੁ ਕਿਤੁ ਬਿਧਿ ਮਿਲੈ ਮਿਲਾਇ ॥੧॥
जाइ पुछा तिन सजणा प्रभु कितु बिधि मिलै मिलाइ ॥१॥

अहं गत्वा मम मित्राणि पृच्छामि यत् "कथं अहं ईश्वरं मिलित्वा विलीनः भवेयम्?" ||१||

ਮੇਰੇ ਸਤਿਗੁਰਾ ਮੈ ਤੁਝ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਇ ॥
मेरे सतिगुरा मै तुझ बिनु अवरु न कोइ ॥

त्वया विना मम सत्यगुरवे नान्योऽस्ति मम सर्वथा ।

ਹਮ ਮੂਰਖ ਮੁਗਧ ਸਰਣਾਗਤੀ ਕਰਿ ਕਿਰਪਾ ਮੇਲੇ ਹਰਿ ਸੋਇ ॥੧॥ ਰਹਾਉ ॥
हम मूरख मुगध सरणागती करि किरपा मेले हरि सोइ ॥१॥ रहाउ ॥

अहं मूर्खः अज्ञानी च अस्मि; अहं भवतः अभयारण्यम् अन्वेषयामि। कृपालु भूत्वा मां भगवता सह संयोजयतु। ||१||विराम||

ਸਤਿਗੁਰੁ ਦਾਤਾ ਹਰਿ ਨਾਮ ਕਾ ਪ੍ਰਭੁ ਆਪਿ ਮਿਲਾਵੈ ਸੋਇ ॥
सतिगुरु दाता हरि नाम का प्रभु आपि मिलावै सोइ ॥

सच्चो गुरुः भगवतः नाम दाता अस्ति। ईश्वरः एव अस्मान् स्वस्य मिलनस्य कारणं करोति।

ਸਤਿਗੁਰਿ ਹਰਿ ਪ੍ਰਭੁ ਬੁਝਿਆ ਗੁਰ ਜੇਵਡੁ ਅਵਰੁ ਨ ਕੋਇ ॥
सतिगुरि हरि प्रभु बुझिआ गुर जेवडु अवरु न कोइ ॥

सच्चो गुरुः भगवन्तं परमेश्वरं अवगच्छति। गुरुवत् महान् अन्यः नास्ति।

ਹਉ ਗੁਰ ਸਰਣਾਈ ਢਹਿ ਪਵਾ ਕਰਿ ਦਇਆ ਮੇਲੇ ਪ੍ਰਭੁ ਸੋਇ ॥੨॥
हउ गुर सरणाई ढहि पवा करि दइआ मेले प्रभु सोइ ॥२॥

आगत्य अहं गुरु अभयारण्ये पतितः। स्वस्य दयालुतायां सः मां ईश्वरेण सह एकीकृतवान्। ||२||

ਮਨਹਠਿ ਕਿਨੈ ਨ ਪਾਇਆ ਕਰਿ ਉਪਾਵ ਥਕੇ ਸਭੁ ਕੋਇ ॥
मनहठि किनै न पाइआ करि उपाव थके सभु कोइ ॥

हठबुद्ध्या न कश्चित् तं लब्धवान्। सर्वे प्रयत्नेन क्लान्ताः अभवन् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430