धर्मस्य धार्मिकः न्यायाधीशः तान् सेवते; धन्यः भगवान् यः तान् अलङ्करोति। ||२||
मनसः अन्तः मानसिकदुष्टतां निष्कास्य भावात्मकं सङ्गं अहङ्कारं च अभिमानं च निष्कासयति ।
सर्वव्यापी आत्मानं ज्ञातुं आगच्छति, सहजतया च नाम लीनः भवति।
सत्यगुरुं विना स्वेच्छा मनमुखाः मुक्तिं न प्राप्नुवन्ति; उन्मत्त इव परिभ्रमन्ति।
ते शबदं न चिन्तयन्ति; भ्रष्टाचारमग्नाः शून्यवाक्यानि एव वदन्ति। ||३||
स एव सर्वं; अन्यः सर्वथा नास्ति।
अहं वदामि यथा सः मां वदति, यदा सः एव मां वदति।
गुरमुखस्य वचनं स्वयं ईश्वरः अस्ति। शाबादस्य माध्यमेन वयं तस्मिन् विलीनाः भवेम।
हे नानक नाम स्मर; तस्य सेवां कृत्वा शान्तिः लभ्यते। ||४||३०||६३||
सिरी राग, तृतीय मेहल : १.
अहङ्कारमलेन दूषितं जगत् दुःखेन पीडितम्। एषा मलिनता तेषां द्वन्द्वप्रेमात् लसति।
अहङ्कारस्य मलिनता एतत् प्रक्षालितुं न शक्यते, पवित्रतीर्थशतेषु शुद्धिस्नानं कृत्वा अपि ।
सर्वविधं कुर्वन्तः जनाः द्विगुणं मलिनं लिप्ताः भवन्ति ।
अध्ययनेन एषा मलिनता न निष्कासिता भवति। अग्रे गच्छ, बुद्धिमान् पृच्छतु। ||१||
गुरोभरणम् आगत्य मनसि निर्मलं शुद्धं च भविष्यसि।
स्वार्थिनः मनमुखाः भगवतः नाम हरः हर इति जपं कृत्वा क्लान्ताः अभवन्, परन्तु तेषां मलिनता न निष्कासयितुं शक्यते। ||१||विराम||
दूषितचित्तेन भक्तिः कर्तुं न शक्यते, भगवतः नाम नाम च न लभ्यते ।
मलिनाः स्वेच्छा मनुष्यमुखाः मलिनाः म्रियन्ते, अपमानेन गच्छन्ति च।
गुरुप्रसादेन भगवान् मनसि स्थातुं आगच्छति, अहङ्कारस्य मलिनता च निवर्तते।
अन्धकारे प्रज्वलितदीप इव गुरुस्य आध्यात्मिकप्रज्ञा अज्ञानं निवारयति। ||२||
"मया एतत् कृतम्, अहं च तत् करिष्यामि" - अहं एतत् वदन् मूर्खः मूर्खः अस्मि!
सर्वेषां कर्तारं विस्मृतवान्; अहं द्वन्द्वप्रेमेण गृहीतः अस्मि।
माया पीडा इव महती पीडा नास्ति; जनान् विश्वे भ्रमितुं प्रेरयति, यावत् ते श्रमं न प्राप्नुवन्ति।
गुरुशिक्षायाः माध्यमेन शान्तिः प्राप्यते, हृदये सच्चिदानन्दं निहितं भवति। ||३||
ये भगवता सह मिलन्ति विलीयन्ते च तेषां यज्ञोऽस्मि।
इदं मनः भक्तिपूजने अनुकूलं भवति; गुरबानी इत्यस्य सत्यवचनस्य माध्यमेन स्वस्य गृहं प्राप्नोति।
एवं ओतप्रोतचित्ता, जिह्वा अपि ओतप्रोत, सत्येश्वरस्य महिमा स्तुतिं गायन्तु।
हे नानक कदापि नाम न विस्मर; सत्ये निमग्नः भवतु। ||४||३१||६४||
सिरी राग, चतुर्थ मेहल, प्रथम सदन : १.
मम मनसः शरीरस्य च अन्तः विरहस्य तीव्रदुःखः अस्ति; कथं मम प्रियः मम गृहे मां मिलितुं आगमिष्यति।
यदा अहं मम ईश्वरं पश्यामि, ईश्वरं स्वयं दृष्ट्वा मम दुःखं हरति।
अहं गत्वा मम मित्राणि पृच्छामि यत् "कथं अहं ईश्वरं मिलित्वा विलीनः भवेयम्?" ||१||
त्वया विना मम सत्यगुरवे नान्योऽस्ति मम सर्वथा ।
अहं मूर्खः अज्ञानी च अस्मि; अहं भवतः अभयारण्यम् अन्वेषयामि। कृपालु भूत्वा मां भगवता सह संयोजयतु। ||१||विराम||
सच्चो गुरुः भगवतः नाम दाता अस्ति। ईश्वरः एव अस्मान् स्वस्य मिलनस्य कारणं करोति।
सच्चो गुरुः भगवन्तं परमेश्वरं अवगच्छति। गुरुवत् महान् अन्यः नास्ति।
आगत्य अहं गुरु अभयारण्ये पतितः। स्वस्य दयालुतायां सः मां ईश्वरेण सह एकीकृतवान्। ||२||
हठबुद्ध्या न कश्चित् तं लब्धवान्। सर्वे प्रयत्नेन क्लान्ताः अभवन् ।