अहं सदा यज्ञोऽस्मि तस्य गुरुस्य, यः मां भगवतः सेवां नीतवान्।
सः प्रियः सच्चः गुरुः सदा मया सह अस्ति; यत्र यत्र अहं स्याम्, सः मां तारयिष्यति।
परम धन्यः सः गुरुः भगवतः अवगमनप्रदः।
हे नानक यज्ञोऽस्मि भगवान् नाम दत्तस्य मनसः कामनाम् । ||५||
सलोक, तृतीय मेहल : १.
कामैः भक्षितः जगत् दहति म्रियते च; दह्यमानं च रुदति।
यदि तु शीतलं शान्तं च सत्यगुरुं मिलति तर्हि पुनः न दहति।
नानक, नाम्ना विना, शाबादवचनं च चिन्तयित्वा, न कश्चित् निर्भयः भवति। ||१||
तृतीय मेहलः १.
अनुष्ठानवस्त्रधारी अग्निः न शाम्यति चिन्तापूर्णं मनः ।
नागच्छिद्रं नाशयन् सर्पः न हन्ति; गुरुं विना कर्माणि करणं इव भवति।
दाता सच्चिगुरुं सेवन् शबद मनसि स्थातुं आगच्छति।
मनः शरीरं च शीतलं शान्तं च भवति; शान्तिर्भवति कामाग्निः शम्यते |
परमासुखानि स्थायिशान्तिश्च लभ्यते, यदा अहङ्कारः अन्तः निर्मूलितः भवति।
स एव विरक्तः गुरमुखः भवति, यः प्रेम्णा सच्चिदानन्दं प्रति स्वस्य चैतन्यं केन्द्रीक्रियते।
चिन्ता तस्य प्रभावं सर्वथा न करोति; स तुष्टः तृप्तश्च नाम्ना भगवतः |
हे नानक, नाम विना कोऽपि न त्रायते; अहङ्कारेण सर्वथा नष्टाः भवन्ति। ||२||
पौरी : १.
हर हर हरं ध्यायन्ते ते सर्वशान्तिं आरामं च लभन्ते।
फलात्मकं सर्वं जीवनं तेषां, ये मनसि भगवतः नाम क्षुधार्ताः सन्ति।
ये भगवन्तं आराधनापूर्वकं, गुरुशब्दवचनद्वारा भजन्ति, ते सर्वाणि दुःखानि दुःखानि च विस्मरन्ति।
ते गुरसिखाः सत्सन्ताः सन्ति, ये भगवतः परं किमपि न चिन्तयन्ति।
धन्यः धन्यः तेषां गुरुः यस्य मुखं भगवतः नामस्य अम्ब्रोसियलफलस्य स्वादनं करोति। ||६||
सलोक, तृतीय मेहल : १.
कलियुगस्य कृष्णयुगे मृत्युदूतः जीवनस्य शत्रुः अस्ति, परन्तु सः भगवतः आज्ञानुसारं कार्यं करोति।
गुरुणा रक्षिताः त्राता भवन्ति, स्वेच्छा मनमुखाः तु स्वदण्डं लभन्ते।
जगत् वशं, मृत्युदूतस्य च बन्धने; न कश्चित् तं निरोधयितुं शक्नोति।
अतः मृत्युं सृष्टवान् यस्य सेवां कुरुत; यथा गुरमुख, न कश्चित् पीडा त्वां स्पृशति।
हे नानक, मृत्युः गुरमुखान् सेवते; तेषां मनसि सत्यः प्रभुः तिष्ठति। ||१||
तृतीय मेहलः १.
एतत् शरीरं रोगैः पूरितम् अस्ति; शब्दवचनं विना अहङ्काररोगदुःखं न प्रयाति।
यदा सत्यगुरुं मिलति तदा सः निर्मलः शुद्धः भवति, सः भगवतः नाम मनसि निक्षिपति।
हे नानक ध्यात्वा नाम, शान्तिदायस्य नाम, तस्य दुःखानि स्वतः विस्मृतानि भवन्ति। ||२||
पौरी : १.
अहं सदा यज्ञः गुरुः, यः मां जगतः जीवनं भगवतः विषये उपदिष्टवान्।
भगवतः नाम प्रकाशितस्य अमृतप्रेमी गुरुस्य अहं प्रत्येकं बलिदानं करोमि।
अहं गुरुस्य यज्ञः अस्मि, यः मां अहङ्कारस्य घातकं रोगं सर्वथा चिकित्सितवान्।
अशुभं निर्मूलितस्य गुरवस्य गुणाः प्रतापाः महान्तश्च गुणाः मम उपदिष्टाः।