श्री गुरु ग्रन्थ साहिबः

पुटः - 588


ਤਿਸੁ ਗੁਰ ਕਉ ਸਦ ਬਲਿਹਾਰਣੈ ਜਿਨਿ ਹਰਿ ਸੇਵਾ ਬਣਤ ਬਣਾਈ ॥
तिसु गुर कउ सद बलिहारणै जिनि हरि सेवा बणत बणाई ॥

अहं सदा यज्ञोऽस्मि तस्य गुरुस्य, यः मां भगवतः सेवां नीतवान्।

ਸੋ ਸਤਿਗੁਰੁ ਪਿਆਰਾ ਮੇਰੈ ਨਾਲਿ ਹੈ ਜਿਥੈ ਕਿਥੈ ਮੈਨੋ ਲਏ ਛਡਾਈ ॥
सो सतिगुरु पिआरा मेरै नालि है जिथै किथै मैनो लए छडाई ॥

सः प्रियः सच्चः गुरुः सदा मया सह अस्ति; यत्र यत्र अहं स्याम्, सः मां तारयिष्यति।

ਤਿਸੁ ਗੁਰ ਕਉ ਸਾਬਾਸਿ ਹੈ ਜਿਨਿ ਹਰਿ ਸੋਝੀ ਪਾਈ ॥
तिसु गुर कउ साबासि है जिनि हरि सोझी पाई ॥

परम धन्यः सः गुरुः भगवतः अवगमनप्रदः।

ਨਾਨਕੁ ਗੁਰ ਵਿਟਹੁ ਵਾਰਿਆ ਜਿਨਿ ਹਰਿ ਨਾਮੁ ਦੀਆ ਮੇਰੇ ਮਨ ਕੀ ਆਸ ਪੁਰਾਈ ॥੫॥
नानकु गुर विटहु वारिआ जिनि हरि नामु दीआ मेरे मन की आस पुराई ॥५॥

हे नानक यज्ञोऽस्मि भगवान् नाम दत्तस्य मनसः कामनाम् । ||५||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਤ੍ਰਿਸਨਾ ਦਾਧੀ ਜਲਿ ਮੁਈ ਜਲਿ ਜਲਿ ਕਰੇ ਪੁਕਾਰ ॥
त्रिसना दाधी जलि मुई जलि जलि करे पुकार ॥

कामैः भक्षितः जगत् दहति म्रियते च; दह्यमानं च रुदति।

ਸਤਿਗੁਰ ਸੀਤਲ ਜੇ ਮਿਲੈ ਫਿਰਿ ਜਲੈ ਨ ਦੂਜੀ ਵਾਰ ॥
सतिगुर सीतल जे मिलै फिरि जलै न दूजी वार ॥

यदि तु शीतलं शान्तं च सत्यगुरुं मिलति तर्हि पुनः न दहति।

ਨਾਨਕ ਵਿਣੁ ਨਾਵੈ ਨਿਰਭਉ ਕੋ ਨਹੀ ਜਿਚਰੁ ਸਬਦਿ ਨ ਕਰੇ ਵੀਚਾਰੁ ॥੧॥
नानक विणु नावै निरभउ को नही जिचरु सबदि न करे वीचारु ॥१॥

नानक, नाम्ना विना, शाबादवचनं च चिन्तयित्वा, न कश्चित् निर्भयः भवति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਭੇਖੀ ਅਗਨਿ ਨ ਬੁਝਈ ਚਿੰਤਾ ਹੈ ਮਨ ਮਾਹਿ ॥
भेखी अगनि न बुझई चिंता है मन माहि ॥

अनुष्ठानवस्त्रधारी अग्निः न शाम्यति चिन्तापूर्णं मनः ।

ਵਰਮੀ ਮਾਰੀ ਸਾਪੁ ਨ ਮਰੈ ਤਿਉ ਨਿਗੁਰੇ ਕਰਮ ਕਮਾਹਿ ॥
वरमी मारी सापु न मरै तिउ निगुरे करम कमाहि ॥

नागच्छिद्रं नाशयन् सर्पः न हन्ति; गुरुं विना कर्माणि करणं इव भवति।

ਸਤਿਗੁਰੁ ਦਾਤਾ ਸੇਵੀਐ ਸਬਦੁ ਵਸੈ ਮਨਿ ਆਇ ॥
सतिगुरु दाता सेवीऐ सबदु वसै मनि आइ ॥

दाता सच्चिगुरुं सेवन् शबद मनसि स्थातुं आगच्छति।

ਮਨੁ ਤਨੁ ਸੀਤਲੁ ਸਾਂਤਿ ਹੋਇ ਤ੍ਰਿਸਨਾ ਅਗਨਿ ਬੁਝਾਇ ॥
मनु तनु सीतलु सांति होइ त्रिसना अगनि बुझाइ ॥

मनः शरीरं च शीतलं शान्तं च भवति; शान्तिर्भवति कामाग्निः शम्यते |

ਸੁਖਾ ਸਿਰਿ ਸਦਾ ਸੁਖੁ ਹੋਇ ਜਾ ਵਿਚਹੁ ਆਪੁ ਗਵਾਇ ॥
सुखा सिरि सदा सुखु होइ जा विचहु आपु गवाइ ॥

परमासुखानि स्थायिशान्तिश्च लभ्यते, यदा अहङ्कारः अन्तः निर्मूलितः भवति।

ਗੁਰਮੁਖਿ ਉਦਾਸੀ ਸੋ ਕਰੇ ਜਿ ਸਚਿ ਰਹੈ ਲਿਵ ਲਾਇ ॥
गुरमुखि उदासी सो करे जि सचि रहै लिव लाइ ॥

स एव विरक्तः गुरमुखः भवति, यः प्रेम्णा सच्चिदानन्दं प्रति स्वस्य चैतन्यं केन्द्रीक्रियते।

ਚਿੰਤਾ ਮੂਲਿ ਨ ਹੋਵਈ ਹਰਿ ਨਾਮਿ ਰਜਾ ਆਘਾਇ ॥
चिंता मूलि न होवई हरि नामि रजा आघाइ ॥

चिन्ता तस्य प्रभावं सर्वथा न करोति; स तुष्टः तृप्तश्च नाम्ना भगवतः |

ਨਾਨਕ ਨਾਮ ਬਿਨਾ ਨਹ ਛੂਟੀਐ ਹਉਮੈ ਪਚਹਿ ਪਚਾਇ ॥੨॥
नानक नाम बिना नह छूटीऐ हउमै पचहि पचाइ ॥२॥

हे नानक, नाम विना कोऽपि न त्रायते; अहङ्कारेण सर्वथा नष्टाः भवन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਨੀ ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਇਆ ਤਿਨੀ ਪਾਇਅੜੇ ਸਰਬ ਸੁਖਾ ॥
जिनी हरि हरि नामु धिआइआ तिनी पाइअड़े सरब सुखा ॥

हर हर हरं ध्यायन्ते ते सर्वशान्तिं आरामं च लभन्ते।

ਸਭੁ ਜਨਮੁ ਤਿਨਾ ਕਾ ਸਫਲੁ ਹੈ ਜਿਨ ਹਰਿ ਕੇ ਨਾਮ ਕੀ ਮਨਿ ਲਾਗੀ ਭੁਖਾ ॥
सभु जनमु तिना का सफलु है जिन हरि के नाम की मनि लागी भुखा ॥

फलात्मकं सर्वं जीवनं तेषां, ये मनसि भगवतः नाम क्षुधार्ताः सन्ति।

ਜਿਨੀ ਗੁਰ ਕੈ ਬਚਨਿ ਆਰਾਧਿਆ ਤਿਨ ਵਿਸਰਿ ਗਏ ਸਭਿ ਦੁਖਾ ॥
जिनी गुर कै बचनि आराधिआ तिन विसरि गए सभि दुखा ॥

ये भगवन्तं आराधनापूर्वकं, गुरुशब्दवचनद्वारा भजन्ति, ते सर्वाणि दुःखानि दुःखानि च विस्मरन्ति।

ਤੇ ਸੰਤ ਭਲੇ ਗੁਰਸਿਖ ਹੈ ਜਿਨ ਨਾਹੀ ਚਿੰਤ ਪਰਾਈ ਚੁਖਾ ॥
ते संत भले गुरसिख है जिन नाही चिंत पराई चुखा ॥

ते गुरसिखाः सत्सन्ताः सन्ति, ये भगवतः परं किमपि न चिन्तयन्ति।

ਧਨੁ ਧੰਨੁ ਤਿਨਾ ਕਾ ਗੁਰੂ ਹੈ ਜਿਸੁ ਅੰਮ੍ਰਿਤ ਫਲ ਹਰਿ ਲਾਗੇ ਮੁਖਾ ॥੬॥
धनु धंनु तिना का गुरू है जिसु अंम्रित फल हरि लागे मुखा ॥६॥

धन्यः धन्यः तेषां गुरुः यस्य मुखं भगवतः नामस्य अम्ब्रोसियलफलस्य स्वादनं करोति। ||६||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਕਲਿ ਮਹਿ ਜਮੁ ਜੰਦਾਰੁ ਹੈ ਹੁਕਮੇ ਕਾਰ ਕਮਾਇ ॥
कलि महि जमु जंदारु है हुकमे कार कमाइ ॥

कलियुगस्य कृष्णयुगे मृत्युदूतः जीवनस्य शत्रुः अस्ति, परन्तु सः भगवतः आज्ञानुसारं कार्यं करोति।

ਗੁਰਿ ਰਾਖੇ ਸੇ ਉਬਰੇ ਮਨਮੁਖਾ ਦੇਇ ਸਜਾਇ ॥
गुरि राखे से उबरे मनमुखा देइ सजाइ ॥

गुरुणा रक्षिताः त्राता भवन्ति, स्वेच्छा मनमुखाः तु स्वदण्डं लभन्ते।

ਜਮਕਾਲੈ ਵਸਿ ਜਗੁ ਬਾਂਧਿਆ ਤਿਸ ਦਾ ਫਰੂ ਨ ਕੋਇ ॥
जमकालै वसि जगु बांधिआ तिस दा फरू न कोइ ॥

जगत् वशं, मृत्युदूतस्य च बन्धने; न कश्चित् तं निरोधयितुं शक्नोति।

ਜਿਨਿ ਜਮੁ ਕੀਤਾ ਸੋ ਸੇਵੀਐ ਗੁਰਮੁਖਿ ਦੁਖੁ ਨ ਹੋਇ ॥
जिनि जमु कीता सो सेवीऐ गुरमुखि दुखु न होइ ॥

अतः मृत्युं सृष्टवान् यस्य सेवां कुरुत; यथा गुरमुख, न कश्चित् पीडा त्वां स्पृशति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਜਮੁ ਸੇਵਾ ਕਰੇ ਜਿਨ ਮਨਿ ਸਚਾ ਹੋਇ ॥੧॥
नानक गुरमुखि जमु सेवा करे जिन मनि सचा होइ ॥१॥

हे नानक, मृत्युः गुरमुखान् सेवते; तेषां मनसि सत्यः प्रभुः तिष्ठति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਏਹਾ ਕਾਇਆ ਰੋਗਿ ਭਰੀ ਬਿਨੁ ਸਬਦੈ ਦੁਖੁ ਹਉਮੈ ਰੋਗੁ ਨ ਜਾਇ ॥
एहा काइआ रोगि भरी बिनु सबदै दुखु हउमै रोगु न जाइ ॥

एतत् शरीरं रोगैः पूरितम् अस्ति; शब्दवचनं विना अहङ्काररोगदुःखं न प्रयाति।

ਸਤਿਗੁਰੁ ਮਿਲੈ ਤਾ ਨਿਰਮਲ ਹੋਵੈ ਹਰਿ ਨਾਮੋ ਮੰਨਿ ਵਸਾਇ ॥
सतिगुरु मिलै ता निरमल होवै हरि नामो मंनि वसाइ ॥

यदा सत्यगुरुं मिलति तदा सः निर्मलः शुद्धः भवति, सः भगवतः नाम मनसि निक्षिपति।

ਨਾਨਕ ਨਾਮੁ ਧਿਆਇਆ ਸੁਖਦਾਤਾ ਦੁਖੁ ਵਿਸਰਿਆ ਸਹਜਿ ਸੁਭਾਇ ॥੨॥
नानक नामु धिआइआ सुखदाता दुखु विसरिआ सहजि सुभाइ ॥२॥

हे नानक ध्यात्वा नाम, शान्तिदायस्य नाम, तस्य दुःखानि स्वतः विस्मृतानि भवन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਨਿ ਜਗਜੀਵਨੁ ਉਪਦੇਸਿਆ ਤਿਸੁ ਗੁਰ ਕਉ ਹਉ ਸਦਾ ਘੁਮਾਇਆ ॥
जिनि जगजीवनु उपदेसिआ तिसु गुर कउ हउ सदा घुमाइआ ॥

अहं सदा यज्ञः गुरुः, यः मां जगतः जीवनं भगवतः विषये उपदिष्टवान्।

ਤਿਸੁ ਗੁਰ ਕਉ ਹਉ ਖੰਨੀਐ ਜਿਨਿ ਮਧੁਸੂਦਨੁ ਹਰਿ ਨਾਮੁ ਸੁਣਾਇਆ ॥
तिसु गुर कउ हउ खंनीऐ जिनि मधुसूदनु हरि नामु सुणाइआ ॥

भगवतः नाम प्रकाशितस्य अमृतप्रेमी गुरुस्य अहं प्रत्येकं बलिदानं करोमि।

ਤਿਸੁ ਗੁਰ ਕਉ ਹਉ ਵਾਰਣੈ ਜਿਨਿ ਹਉਮੈ ਬਿਖੁ ਸਭੁ ਰੋਗੁ ਗਵਾਇਆ ॥
तिसु गुर कउ हउ वारणै जिनि हउमै बिखु सभु रोगु गवाइआ ॥

अहं गुरुस्य यज्ञः अस्मि, यः मां अहङ्कारस्य घातकं रोगं सर्वथा चिकित्सितवान्।

ਤਿਸੁ ਸਤਿਗੁਰ ਕਉ ਵਡ ਪੁੰਨੁ ਹੈ ਜਿਨਿ ਅਵਗਣ ਕਟਿ ਗੁਣੀ ਸਮਝਾਇਆ ॥
तिसु सतिगुर कउ वड पुंनु है जिनि अवगण कटि गुणी समझाइआ ॥

अशुभं निर्मूलितस्य गुरवस्य गुणाः प्रतापाः महान्तश्च गुणाः मम उपदिष्टाः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430