पौरी : १.
यय्यः - द्वन्द्वं दुरात्म्यं च दहतु।
तान् त्यक्त्वा, सहजशान्तिं शान्तिं च निद्रातु।
यया: गच्छ, सन्तानाम् अभयारण्यम् अन्वेष्यताम्;
तेषां साहाय्येन त्वं भयानकं जगत्-सागरं लङ्घयिष्यसि।
यया: एकनाम हृदये बुनति यः, .
न पुनः प्रसवः करणीयः।
यया: इदं मानवजीवनं न व्यर्थं भविष्यति, यदि भवन्तः सिद्धगुरुस्य समर्थनं गृह्णन्ति।
एकेश्वरपूर्णहृदयस्य नानक शान्तिं लभते | ||१४||
सलोक् : १.
चित्तदेहगभीरं वसति स मित्रं तव इह परतः ।
सिद्धगुरुणा मां नानक सततं नाम जपं शिक्षयति। ||१||
पौरी : १.
रात्रौ दिवा तस्य स्मरणेन ध्यायन्तु यः अन्ते भवतः सहायकः आश्रयः च भविष्यति।
एतत् विषं कतिपयान् दिनानि एव स्थास्यति; सर्वेषां प्रस्थाय, तत् त्यक्तव्यम्।
कः अस्माकं माता पिता पुत्रः पुत्री च ।
गृहभार्यादीनि भवद्भिः सह न गमिष्यन्ति।
अतः तत् धनं सङ्गृह्य यत् कदापि न नश्यति,
यथा त्वं सत्कारेन स्वस्य यथार्थं गृहं गच्छसि।
अस्मिन् कलियुगस्य अन्धकारयुगे ये पवित्रसङ्गे साधसंगते भगवतः स्तुतिकीर्तनं गायन्ति
- हे नानक पुनर्जन्म न सहेयुः । ||१५||
सलोक् : १.
सः अतीव सुन्दरः, अत्यन्तं सम्माननीयकुटुम्बे जातः, अतीव बुद्धिमान्, प्रसिद्धः आध्यात्मिकः गुरुः, समृद्धः, धनिकः च भवेत्;
किन्तु तथापि सः शववत् दृष्टः, हे नानक, यदि सः भगवन्तं ईश्वरं न प्रेम्णाति। ||१||
पौरी : १.
नङ्गः - षट्शास्त्राणां विद्वान् स्यात् ।
निःश्वासं, निःश्वासं, निःश्वासं च धारणं च अभ्यासयेत्।
सः आध्यात्मिकप्रज्ञां ध्यानं, पवित्रतीर्थयात्रां, संस्कारशुद्धिस्नानं च कर्तुं शक्नोति।
सः स्वस्य भोजनं पचति, अन्यस्य कदापि न स्पृशति; सः संन्यासी इव प्रान्तरे वसति।
यदि तु भगवन्नामप्रेमं हृदये न निक्षिपति।
तदा सः यत् किमपि करोति तत् सर्वं क्षणिकम् अस्ति।
अस्पृश्यः परीयः अपि तस्मात् श्रेष्ठः,
नानक यदि तस्य मनसि तिष्ठति जगत्पतिः। ||१६||
सलोक् : १.
चतुष्कोणेषु दशदिशेषु च परिभ्रमति स्वकर्मनिर्देशानुसारम्।
सुखदुःखं मोक्षं पुनर्जन्मं च नानक पूर्वनिर्धारितं दैवम् आगच्छन्तु। ||१||
पौरी : १.
कक्कः - स एव प्रजापतिः कारणहेतुः ।
तस्य पूर्वनिर्धारितं योजनां कोऽपि मेटयितुं न शक्नोति।
द्वितीयवारं किमपि कर्तुं न शक्यते।
प्रजापतिः प्रभुः त्रुटिं न करोति।
केभ्यः सः एव मार्गं दर्शयति।
परेषां च प्रान्तरे दुःखदं भ्रमति।
सः स्वयमेव स्वस्य क्रीडां गतिं कृतवान्।
यद्यददाति नानक तदेव वयं प्राप्नुमः | ||१७||
सलोक् : १.
जनाः खादन्ति, उपभोगं कुर्वन्ति, रमन्ते च, परन्तु भगवतः गोदामाः कदापि न क्षीणाः भवन्ति ।
एतावन्तः भगवतः नाम जपन्ति हरः हरः; हे नानक, ते गणयितुं न शक्यन्ते। ||१||
पौरी : १.
खाखः - सर्वशक्तिमान् भगवतः किमपि अभावः नास्ति;
यत्किमपि दातव्यं तत् ददाति एव - कश्चित् यत्र इच्छति तत्र गच्छतु।
नाम धनं भगवतः नाम, व्ययस्य निधिः; तस्य भक्तानां राजधानी अस्ति ।
सहिष्णुतायाः, विनयस्य, आनन्दस्य, सहजविश्वासस्य च सह ते उत्कृष्टतायाः निधिं भगवन्तं ध्यायन्ति एव ।
येषु भगवान् दयां करोति ते सुखेन क्रीडन्ति, प्रफुल्लन्ते च।
येषां गृहेषु भगवन्नामधनं भवति ते सदा धनिनः सुन्दराः च भवन्ति।
ये भगवतः प्रसादकटाक्षेण धन्याः सन्ति ते न यातनाम्, न दुःखं, न दण्डं प्राप्नुवन्ति।
ये नानक ईश्वरप्रीताः सम्यक् सफलाः भवन्ति। ||१८||