श्री गुरु ग्रन्थ साहिबः

पुटः - 253


ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਯਯਾ ਜਾਰਉ ਦੁਰਮਤਿ ਦੋਊ ॥
यया जारउ दुरमति दोऊ ॥

यय्यः - द्वन्द्वं दुरात्म्यं च दहतु।

ਤਿਸਹਿ ਤਿਆਗਿ ਸੁਖ ਸਹਜੇ ਸੋਊ ॥
तिसहि तिआगि सुख सहजे सोऊ ॥

तान् त्यक्त्वा, सहजशान्तिं शान्तिं च निद्रातु।

ਯਯਾ ਜਾਇ ਪਰਹੁ ਸੰਤ ਸਰਨਾ ॥
यया जाइ परहु संत सरना ॥

यया: गच्छ, सन्तानाम् अभयारण्यम् अन्वेष्यताम्;

ਜਿਹ ਆਸਰ ਇਆ ਭਵਜਲੁ ਤਰਨਾ ॥
जिह आसर इआ भवजलु तरना ॥

तेषां साहाय्येन त्वं भयानकं जगत्-सागरं लङ्घयिष्यसि।

ਯਯਾ ਜਨਮਿ ਨ ਆਵੈ ਸੋਊ ॥
यया जनमि न आवै सोऊ ॥

यया: एकनाम हृदये बुनति यः, .

ਏਕ ਨਾਮ ਲੇ ਮਨਹਿ ਪਰੋਊ ॥
एक नाम ले मनहि परोऊ ॥

न पुनः प्रसवः करणीयः।

ਯਯਾ ਜਨਮੁ ਨ ਹਾਰੀਐ ਗੁਰ ਪੂਰੇ ਕੀ ਟੇਕ ॥
यया जनमु न हारीऐ गुर पूरे की टेक ॥

यया: इदं मानवजीवनं न व्यर्थं भविष्यति, यदि भवन्तः सिद्धगुरुस्य समर्थनं गृह्णन्ति।

ਨਾਨਕ ਤਿਹ ਸੁਖੁ ਪਾਇਆ ਜਾ ਕੈ ਹੀਅਰੈ ਏਕ ॥੧੪॥
नानक तिह सुखु पाइआ जा कै हीअरै एक ॥१४॥

एकेश्वरपूर्णहृदयस्य नानक शान्तिं लभते | ||१४||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਅੰਤਰਿ ਮਨ ਤਨ ਬਸਿ ਰਹੇ ਈਤ ਊਤ ਕੇ ਮੀਤ ॥
अंतरि मन तन बसि रहे ईत ऊत के मीत ॥

चित्तदेहगभीरं वसति स मित्रं तव इह परतः ।

ਗੁਰਿ ਪੂਰੈ ਉਪਦੇਸਿਆ ਨਾਨਕ ਜਪੀਐ ਨੀਤ ॥੧॥
गुरि पूरै उपदेसिआ नानक जपीऐ नीत ॥१॥

सिद्धगुरुणा मां नानक सततं नाम जपं शिक्षयति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਅਨਦਿਨੁ ਸਿਮਰਹੁ ਤਾਸੁ ਕਉ ਜੋ ਅੰਤਿ ਸਹਾਈ ਹੋਇ ॥
अनदिनु सिमरहु तासु कउ जो अंति सहाई होइ ॥

रात्रौ दिवा तस्य स्मरणेन ध्यायन्तु यः अन्ते भवतः सहायकः आश्रयः च भविष्यति।

ਇਹ ਬਿਖਿਆ ਦਿਨ ਚਾਰਿ ਛਿਅ ਛਾਡਿ ਚਲਿਓ ਸਭੁ ਕੋਇ ॥
इह बिखिआ दिन चारि छिअ छाडि चलिओ सभु कोइ ॥

एतत् विषं कतिपयान् दिनानि एव स्थास्यति; सर्वेषां प्रस्थाय, तत् त्यक्तव्यम्।

ਕਾ ਕੋ ਮਾਤ ਪਿਤਾ ਸੁਤ ਧੀਆ ॥
का को मात पिता सुत धीआ ॥

कः अस्माकं माता पिता पुत्रः पुत्री च ।

ਗ੍ਰਿਹ ਬਨਿਤਾ ਕਛੁ ਸੰਗਿ ਨ ਲੀਆ ॥
ग्रिह बनिता कछु संगि न लीआ ॥

गृहभार्यादीनि भवद्भिः सह न गमिष्यन्ति।

ਐਸੀ ਸੰਚਿ ਜੁ ਬਿਨਸਤ ਨਾਹੀ ॥
ऐसी संचि जु बिनसत नाही ॥

अतः तत् धनं सङ्गृह्य यत् कदापि न नश्यति,

ਪਤਿ ਸੇਤੀ ਅਪੁਨੈ ਘਰਿ ਜਾਹੀ ॥
पति सेती अपुनै घरि जाही ॥

यथा त्वं सत्कारेन स्वस्य यथार्थं गृहं गच्छसि।

ਸਾਧਸੰਗਿ ਕਲਿ ਕੀਰਤਨੁ ਗਾਇਆ ॥
साधसंगि कलि कीरतनु गाइआ ॥

अस्मिन् कलियुगस्य अन्धकारयुगे ये पवित्रसङ्गे साधसंगते भगवतः स्तुतिकीर्तनं गायन्ति

ਨਾਨਕ ਤੇ ਤੇ ਬਹੁਰਿ ਨ ਆਇਆ ॥੧੫॥
नानक ते ते बहुरि न आइआ ॥१५॥

- हे नानक पुनर्जन्म न सहेयुः । ||१५||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਅਤਿ ਸੁੰਦਰ ਕੁਲੀਨ ਚਤੁਰ ਮੁਖਿ ਙਿਆਨੀ ਧਨਵੰਤ ॥
अति सुंदर कुलीन चतुर मुखि ङिआनी धनवंत ॥

सः अतीव सुन्दरः, अत्यन्तं सम्माननीयकुटुम्बे जातः, अतीव बुद्धिमान्, प्रसिद्धः आध्यात्मिकः गुरुः, समृद्धः, धनिकः च भवेत्;

ਮਿਰਤਕ ਕਹੀਅਹਿ ਨਾਨਕਾ ਜਿਹ ਪ੍ਰੀਤਿ ਨਹੀ ਭਗਵੰਤ ॥੧॥
मिरतक कहीअहि नानका जिह प्रीति नही भगवंत ॥१॥

किन्तु तथापि सः शववत् दृष्टः, हे नानक, यदि सः भगवन्तं ईश्वरं न प्रेम्णाति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਙੰਙਾ ਖਟੁ ਸਾਸਤ੍ਰ ਹੋਇ ਙਿਆਤਾ ॥
ङंङा खटु सासत्र होइ ङिआता ॥

नङ्गः - षट्शास्त्राणां विद्वान् स्यात् ।

ਪੂਰਕੁ ਕੁੰਭਕ ਰੇਚਕ ਕਰਮਾਤਾ ॥
पूरकु कुंभक रेचक करमाता ॥

निःश्वासं, निःश्वासं, निःश्वासं च धारणं च अभ्यासयेत्।

ਙਿਆਨ ਧਿਆਨ ਤੀਰਥ ਇਸਨਾਨੀ ॥
ङिआन धिआन तीरथ इसनानी ॥

सः आध्यात्मिकप्रज्ञां ध्यानं, पवित्रतीर्थयात्रां, संस्कारशुद्धिस्नानं च कर्तुं शक्नोति।

ਸੋਮਪਾਕ ਅਪਰਸ ਉਦਿਆਨੀ ॥
सोमपाक अपरस उदिआनी ॥

सः स्वस्य भोजनं पचति, अन्यस्य कदापि न स्पृशति; सः संन्यासी इव प्रान्तरे वसति।

ਰਾਮ ਨਾਮ ਸੰਗਿ ਮਨਿ ਨਹੀ ਹੇਤਾ ॥
राम नाम संगि मनि नही हेता ॥

यदि तु भगवन्नामप्रेमं हृदये न निक्षिपति।

ਜੋ ਕਛੁ ਕੀਨੋ ਸੋਊ ਅਨੇਤਾ ॥
जो कछु कीनो सोऊ अनेता ॥

तदा सः यत् किमपि करोति तत् सर्वं क्षणिकम् अस्ति।

ਉਆ ਤੇ ਊਤਮੁ ਗਨਉ ਚੰਡਾਲਾ ॥
उआ ते ऊतमु गनउ चंडाला ॥

अस्पृश्यः परीयः अपि तस्मात् श्रेष्ठः,

ਨਾਨਕ ਜਿਹ ਮਨਿ ਬਸਹਿ ਗੁਪਾਲਾ ॥੧੬॥
नानक जिह मनि बसहि गुपाला ॥१६॥

नानक यदि तस्य मनसि तिष्ठति जगत्पतिः। ||१६||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਕੁੰਟ ਚਾਰਿ ਦਹ ਦਿਸਿ ਭ੍ਰਮੇ ਕਰਮ ਕਿਰਤਿ ਕੀ ਰੇਖ ॥
कुंट चारि दह दिसि भ्रमे करम किरति की रेख ॥

चतुष्कोणेषु दशदिशेषु च परिभ्रमति स्वकर्मनिर्देशानुसारम्।

ਸੂਖ ਦੂਖ ਮੁਕਤਿ ਜੋਨਿ ਨਾਨਕ ਲਿਖਿਓ ਲੇਖ ॥੧॥
सूख दूख मुकति जोनि नानक लिखिओ लेख ॥१॥

सुखदुःखं मोक्षं पुनर्जन्मं च नानक पूर्वनिर्धारितं दैवम् आगच्छन्तु। ||१||

ਪਵੜੀ ॥
पवड़ी ॥

पौरी : १.

ਕਕਾ ਕਾਰਨ ਕਰਤਾ ਸੋਊ ॥
कका कारन करता सोऊ ॥

कक्कः - स एव प्रजापतिः कारणहेतुः ।

ਲਿਖਿਓ ਲੇਖੁ ਨ ਮੇਟਤ ਕੋਊ ॥
लिखिओ लेखु न मेटत कोऊ ॥

तस्य पूर्वनिर्धारितं योजनां कोऽपि मेटयितुं न शक्नोति।

ਨਹੀ ਹੋਤ ਕਛੁ ਦੋਊ ਬਾਰਾ ॥
नही होत कछु दोऊ बारा ॥

द्वितीयवारं किमपि कर्तुं न शक्यते।

ਕਰਨੈਹਾਰੁ ਨ ਭੂਲਨਹਾਰਾ ॥
करनैहारु न भूलनहारा ॥

प्रजापतिः प्रभुः त्रुटिं न करोति।

ਕਾਹੂ ਪੰਥੁ ਦਿਖਾਰੈ ਆਪੈ ॥
काहू पंथु दिखारै आपै ॥

केभ्यः सः एव मार्गं दर्शयति।

ਕਾਹੂ ਉਦਿਆਨ ਭ੍ਰਮਤ ਪਛੁਤਾਪੈ ॥
काहू उदिआन भ्रमत पछुतापै ॥

परेषां च प्रान्तरे दुःखदं भ्रमति।

ਆਪਨ ਖੇਲੁ ਆਪ ਹੀ ਕੀਨੋ ॥
आपन खेलु आप ही कीनो ॥

सः स्वयमेव स्वस्य क्रीडां गतिं कृतवान्।

ਜੋ ਜੋ ਦੀਨੋ ਸੁ ਨਾਨਕ ਲੀਨੋ ॥੧੭॥
जो जो दीनो सु नानक लीनो ॥१७॥

यद्यददाति नानक तदेव वयं प्राप्नुमः | ||१७||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਖਾਤ ਖਰਚਤ ਬਿਲਛਤ ਰਹੇ ਟੂਟਿ ਨ ਜਾਹਿ ਭੰਡਾਰ ॥
खात खरचत बिलछत रहे टूटि न जाहि भंडार ॥

जनाः खादन्ति, उपभोगं कुर्वन्ति, रमन्ते च, परन्तु भगवतः गोदामाः कदापि न क्षीणाः भवन्ति ।

ਹਰਿ ਹਰਿ ਜਪਤ ਅਨੇਕ ਜਨ ਨਾਨਕ ਨਾਹਿ ਸੁਮਾਰ ॥੧॥
हरि हरि जपत अनेक जन नानक नाहि सुमार ॥१॥

एतावन्तः भगवतः नाम जपन्ति हरः हरः; हे नानक, ते गणयितुं न शक्यन्ते। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਖਖਾ ਖੂਨਾ ਕਛੁ ਨਹੀ ਤਿਸੁ ਸੰਮ੍ਰਥ ਕੈ ਪਾਹਿ ॥
खखा खूना कछु नही तिसु संम्रथ कै पाहि ॥

खाखः - सर्वशक्तिमान् भगवतः किमपि अभावः नास्ति;

ਜੋ ਦੇਨਾ ਸੋ ਦੇ ਰਹਿਓ ਭਾਵੈ ਤਹ ਤਹ ਜਾਹਿ ॥
जो देना सो दे रहिओ भावै तह तह जाहि ॥

यत्किमपि दातव्यं तत् ददाति एव - कश्चित् यत्र इच्छति तत्र गच्छतु।

ਖਰਚੁ ਖਜਾਨਾ ਨਾਮ ਧਨੁ ਇਆ ਭਗਤਨ ਕੀ ਰਾਸਿ ॥
खरचु खजाना नाम धनु इआ भगतन की रासि ॥

नाम धनं भगवतः नाम, व्ययस्य निधिः; तस्य भक्तानां राजधानी अस्ति ।

ਖਿਮਾ ਗਰੀਬੀ ਅਨਦ ਸਹਜ ਜਪਤ ਰਹਹਿ ਗੁਣਤਾਸ ॥
खिमा गरीबी अनद सहज जपत रहहि गुणतास ॥

सहिष्णुतायाः, विनयस्य, आनन्दस्य, सहजविश्वासस्य च सह ते उत्कृष्टतायाः निधिं भगवन्तं ध्यायन्ति एव ।

ਖੇਲਹਿ ਬਿਗਸਹਿ ਅਨਦ ਸਿਉ ਜਾ ਕਉ ਹੋਤ ਕ੍ਰਿਪਾਲ ॥
खेलहि बिगसहि अनद सिउ जा कउ होत क्रिपाल ॥

येषु भगवान् दयां करोति ते सुखेन क्रीडन्ति, प्रफुल्लन्ते च।

ਸਦੀਵ ਗਨੀਵ ਸੁਹਾਵਨੇ ਰਾਮ ਨਾਮ ਗ੍ਰਿਹਿ ਮਾਲ ॥
सदीव गनीव सुहावने राम नाम ग्रिहि माल ॥

येषां गृहेषु भगवन्नामधनं भवति ते सदा धनिनः सुन्दराः च भवन्ति।

ਖੇਦੁ ਨ ਦੂਖੁ ਨ ਡਾਨੁ ਤਿਹ ਜਾ ਕਉ ਨਦਰਿ ਕਰੀ ॥
खेदु न दूखु न डानु तिह जा कउ नदरि करी ॥

ये भगवतः प्रसादकटाक्षेण धन्याः सन्ति ते न यातनाम्, न दुःखं, न दण्डं प्राप्नुवन्ति।

ਨਾਨਕ ਜੋ ਪ੍ਰਭ ਭਾਣਿਆ ਪੂਰੀ ਤਿਨਾ ਪਰੀ ॥੧੮॥
नानक जो प्रभ भाणिआ पूरी तिना परी ॥१८॥

ये नानक ईश्वरप्रीताः सम्यक् सफलाः भवन्ति। ||१८||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430