श्री गुरु ग्रन्थ साहिबः

पुटः - 534


ਸਾਧਸੰਗਤਿ ਕੀ ਸਰਨੀ ਪਰੀਐ ਚਰਣ ਰੇਨੁ ਮਨੁ ਬਾਛੈ ॥੧॥
साधसंगति की सरनी परीऐ चरण रेनु मनु बाछै ॥१॥

मया साधसंगतस्य पवित्रस्य सङ्घस्य अभयारण्यम् अन्विषम्; तेषां पादस्य रजः मम मनः स्पृहति। ||१||

ਜੁਗਤਿ ਨ ਜਾਨਾ ਗੁਨੁ ਨਹੀ ਕੋਈ ਮਹਾ ਦੁਤਰੁ ਮਾਇ ਆਛੈ ॥
जुगति न जाना गुनु नही कोई महा दुतरु माइ आछै ॥

मार्गं न जानामि न च मे गुणः | मायातः पलायनम् एतावत् कठिनम् अस्ति!

ਆਇ ਪਇਓ ਨਾਨਕ ਗੁਰ ਚਰਨੀ ਤਉ ਉਤਰੀ ਸਗਲ ਦੁਰਾਛੈ ॥੨॥੨॥੨੮॥
आइ पइओ नानक गुर चरनी तउ उतरी सगल दुराछै ॥२॥२॥२८॥

नानकः आगत्य गुरुचरणयोः पतितः; तस्य सर्वाणि दुष्टप्रवृत्तयः विलुप्ताः। ||२||२||२८||

ਦੇਵਗੰਧਾਰੀ ੫ ॥
देवगंधारी ५ ॥

दयव-गन्धारी, पंचम मेहलः १.

ਅੰਮ੍ਰਿਤਾ ਪ੍ਰਿਅ ਬਚਨ ਤੁਹਾਰੇ ॥
अंम्रिता प्रिअ बचन तुहारे ॥

हे प्रिये, तव वचनं अम्ब्रोसियममृतम् अस्ति।

ਅਤਿ ਸੁੰਦਰ ਮਨਮੋਹਨ ਪਿਆਰੇ ਸਭਹੂ ਮਧਿ ਨਿਰਾਰੇ ॥੧॥ ਰਹਾਉ ॥
अति सुंदर मनमोहन पिआरे सभहू मधि निरारे ॥१॥ रहाउ ॥

सर्वेषु त्वं परमशोभने प्रलोभनकर्ता सर्वविशिष्टा । ||१||विराम||

ਰਾਜੁ ਨ ਚਾਹਉ ਮੁਕਤਿ ਨ ਚਾਹਉ ਮਨਿ ਪ੍ਰੀਤਿ ਚਰਨ ਕਮਲਾਰੇ ॥
राजु न चाहउ मुकति न चाहउ मनि प्रीति चरन कमलारे ॥

अहं शक्तिं न अन्वेषयामि, न च मुक्तिं अन्वेषयामि। मम मनः तव पादकमले प्रेम्णा वर्तते।

ਬ੍ਰਹਮ ਮਹੇਸ ਸਿਧ ਮੁਨਿ ਇੰਦ੍ਰਾ ਮੋਹਿ ਠਾਕੁਰ ਹੀ ਦਰਸਾਰੇ ॥੧॥
ब्रहम महेस सिध मुनि इंद्रा मोहि ठाकुर ही दरसारे ॥१॥

ब्रह्म शिव सिद्ध मौन ऋषि इन्द्र - भगवतः गुरु दर्शनमात्रं धन्यदर्शनं अन्विष्यामि। ||१||

ਦੀਨੁ ਦੁਆਰੈ ਆਇਓ ਠਾਕੁਰ ਸਰਨਿ ਪਰਿਓ ਸੰਤ ਹਾਰੇ ॥
दीनु दुआरै आइओ ठाकुर सरनि परिओ संत हारे ॥

अहम् आगतः असहायः तव द्वारं भगवन्; अहं श्रान्तः - अहं सन्तानाम् अभयारण्यम् अन्वेषयामि।

ਕਹੁ ਨਾਨਕ ਪ੍ਰਭ ਮਿਲੇ ਮਨੋਹਰ ਮਨੁ ਸੀਤਲ ਬਿਗਸਾਰੇ ॥੨॥੩॥੨੯॥
कहु नानक प्रभ मिले मनोहर मनु सीतल बिगसारे ॥२॥३॥२९॥

नानकः वदति, अहं मम प्रलोभनप्रभु ईश्वरं मिलितवान्; मम मनः शीतलं शान्तं च भवति - आनन्देन प्रफुल्लितं भवति। ||२||३||२९||

ਦੇਵਗੰਧਾਰੀ ਮਹਲਾ ੫ ॥
देवगंधारी महला ५ ॥

दयव-गन्धारी, पंचम मेहलः १.

ਹਰਿ ਜਪਿ ਸੇਵਕੁ ਪਾਰਿ ਉਤਾਰਿਓ ॥
हरि जपि सेवकु पारि उतारिओ ॥

ध्यात्वा तस्य सेवकः मोक्षाय तरति ।

ਦੀਨ ਦਇਆਲ ਭਏ ਪ੍ਰਭ ਅਪਨੇ ਬਹੁੜਿ ਜਨਮਿ ਨਹੀ ਮਾਰਿਓ ॥੧॥ ਰਹਾਉ ॥
दीन दइआल भए प्रभ अपने बहुड़ि जनमि नही मारिओ ॥१॥ रहाउ ॥

यदा ईश्वरः नम्राणां प्रति दयालुः भवति तदा पुनर्जन्मस्य दुःखं न भवितुमर्हति, केवलं पुनः मृत्यवे एव। ||१||विराम||

ਸਾਧਸੰਗਮਿ ਗੁਣ ਗਾਵਹ ਹਰਿ ਕੇ ਰਤਨ ਜਨਮੁ ਨਹੀ ਹਾਰਿਓ ॥
साधसंगमि गुण गावह हरि के रतन जनमु नही हारिओ ॥

पवित्रसङ्गायां साधसंगते भगवतः गौरवं स्तुतिं गायति, अस्य मानवजीवनस्य मणिं न नष्टं करोति।

ਪ੍ਰਭ ਗੁਨ ਗਾਇ ਬਿਖੈ ਬਨੁ ਤਰਿਆ ਕੁਲਹ ਸਮੂਹ ਉਧਾਰਿਓ ॥੧॥
प्रभ गुन गाइ बिखै बनु तरिआ कुलह समूह उधारिओ ॥१॥

ईश्वरस्य महिमा गायन् सः विषसागरं लङ्घयति, सर्वान् पीढीन् अपि तारयति। ||१||

ਚਰਨ ਕਮਲ ਬਸਿਆ ਰਿਦ ਭੀਤਰਿ ਸਾਸਿ ਗਿਰਾਸਿ ਉਚਾਰਿਓ ॥
चरन कमल बसिआ रिद भीतरि सासि गिरासि उचारिओ ॥

तस्य हृदये भगवतः चरणकमलानि तिष्ठन्ति, प्रत्येकं निःश्वासेन, अन्नस्य च, सः भगवतः नाम जपति।

ਨਾਨਕ ਓਟ ਗਹੀ ਜਗਦੀਸੁਰ ਪੁਨਹ ਪੁਨਹ ਬਲਿਹਾਰਿਓ ॥੨॥੪॥੩੦॥
नानक ओट गही जगदीसुर पुनह पुनह बलिहारिओ ॥२॥४॥३०॥

नानकः विश्वेश्वरस्य समर्थनं गृहीतवान्; पुनः पुनः तस्य यज्ञः । ||२||४||३०||

ਰਾਗੁ ਦੇਵਗੰਧਾਰੀ ਮਹਲਾ ੫ ਘਰੁ ੪ ॥
रागु देवगंधारी महला ५ घरु ४ ॥

राग दयव-गन्धारी, पंचम मेहल, चतुर्थ सदन: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਕਰਤ ਫਿਰੇ ਬਨ ਭੇਖ ਮੋਹਨ ਰਹਤ ਨਿਰਾਰ ॥੧॥ ਰਹਾਉ ॥
करत फिरे बन भेख मोहन रहत निरार ॥१॥ रहाउ ॥

केचन धर्मवस्त्रधारिणः वनेषु भ्रमन्ति, परन्तु तेभ्यः दूरं तिष्ठति आकर्षकः प्रभुः । ||१||विराम||

ਕਥਨ ਸੁਨਾਵਨ ਗੀਤ ਨੀਕੇ ਗਾਵਨ ਮਨ ਮਹਿ ਧਰਤੇ ਗਾਰ ॥੧॥
कथन सुनावन गीत नीके गावन मन महि धरते गार ॥१॥

ते जल्पन्ति, प्रचारयन्ति, स्वस्य मनोहरगीतानि च गायन्ति, परन्तु तेषां मनसः अन्तः तेषां पापस्य मलिनता एव तिष्ठति। ||१||

ਅਤਿ ਸੁੰਦਰ ਬਹੁ ਚਤੁਰ ਸਿਆਨੇ ਬਿਦਿਆ ਰਸਨਾ ਚਾਰ ॥੨॥
अति सुंदर बहु चतुर सिआने बिदिआ रसना चार ॥२॥

अतिसुन्दराऽत्यन्तचतुराः प्रज्ञाः शिक्षिताः च सुमधुरभाषिणः । ||२||

ਮਾਨ ਮੋਹ ਮੇਰ ਤੇਰ ਬਿਬਰਜਿਤ ਏਹੁ ਮਾਰਗੁ ਖੰਡੇ ਧਾਰ ॥੩॥
मान मोह मेर तेर बिबरजित एहु मारगु खंडे धार ॥३॥

अभिमानं भावसङ्गं च 'मम तव च' इति भावः त्यक्तुं द्विधातुः खड्गस्य मार्गः। ||३||

ਕਹੁ ਨਾਨਕ ਤਿਨਿ ਭਵਜਲੁ ਤਰੀਅਲੇ ਪ੍ਰਭ ਕਿਰਪਾ ਸੰਤ ਸੰਗਾਰ ॥੪॥੧॥੩੧॥
कहु नानक तिनि भवजलु तरीअले प्रभ किरपा संत संगार ॥४॥१॥३१॥

नानकः वदति, ते एव भयानकं विश्व-सागरं तरन्ति, ये ईश्वरस्य प्रसादेन सन्तसङ्घस्य सदस्यतां प्राप्नुवन्ति। ||४||१||३१||

ਰਾਗੁ ਦੇਵਗੰਧਾਰੀ ਮਹਲਾ ੫ ਘਰੁ ੫ ॥
रागु देवगंधारी महला ५ घरु ५ ॥

राग दयव-गन्धारी, पंचम मेहल, पंचम सदन: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮੈ ਪੇਖਿਓ ਰੀ ਊਚਾ ਮੋਹਨੁ ਸਭ ਤੇ ਊਚਾ ॥
मै पेखिओ री ऊचा मोहनु सभ ते ऊचा ॥

अहं भगवन्तं उच्चैः स्थितं दृष्टवान्; आकर्षकः प्रभुः सर्वेभ्यः परमः अस्ति।

ਆਨ ਨ ਸਮਸਰਿ ਕੋਊ ਲਾਗੈ ਢੂਢਿ ਰਹੇ ਹਮ ਮੂਚਾ ॥੧॥ ਰਹਾਉ ॥
आन न समसरि कोऊ लागै ढूढि रहे हम मूचा ॥१॥ रहाउ ॥

तस्य समः अन्यः कोऽपि नास्ति - मया अस्मिन् विषये विस्तृततमः अन्वेषणः कृतः। ||१||विराम||

ਬਹੁ ਬੇਅੰਤੁ ਅਤਿ ਬਡੋ ਗਾਹਰੋ ਥਾਹ ਨਹੀ ਅਗਹੂਚਾ ॥
बहु बेअंतु अति बडो गाहरो थाह नही अगहूचा ॥

सर्वथा अनन्तमत्यन्तमहागम्भीरम् अगाह्यम् - सः उच्छ्रितः, अप्राप्यः।

ਤੋਲਿ ਨ ਤੁਲੀਐ ਮੋਲਿ ਨ ਮੁਲੀਐ ਕਤ ਪਾਈਐ ਮਨ ਰੂਚਾ ॥੧॥
तोलि न तुलीऐ मोलि न मुलीऐ कत पाईऐ मन रूचा ॥१॥

तस्य भारः न तौलितुं शक्यते, तस्य मूल्यं न अनुमानितुं शक्यते। मनसः प्रलोभनकर्ता कथं लभ्यते ? ||१||

ਖੋਜ ਅਸੰਖਾ ਅਨਿਕ ਤਪੰਥਾ ਬਿਨੁ ਗੁਰ ਨਹੀ ਪਹੂਚਾ ॥
खोज असंखा अनिक तपंथा बिनु गुर नही पहूचा ॥

कोटिजनाः तं अन्वेषयन्ति, नानामार्गेषु, परन्तु गुरुं विना कोऽपि तं न लभते।

ਕਹੁ ਨਾਨਕ ਕਿਰਪਾ ਕਰੀ ਠਾਕੁਰ ਮਿਲਿ ਸਾਧੂ ਰਸ ਭੂੰਚਾ ॥੨॥੧॥੩੨॥
कहु नानक किरपा करी ठाकुर मिलि साधू रस भूंचा ॥२॥१॥३२॥

कथयति नानकः, भगवान् गुरुः दयालुः अभवत्। पवित्रसन्तं मिलित्वा अहं उदात्ततत्त्वे पिबामि। ||२||१||३२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430