मया साधसंगतस्य पवित्रस्य सङ्घस्य अभयारण्यम् अन्विषम्; तेषां पादस्य रजः मम मनः स्पृहति। ||१||
मार्गं न जानामि न च मे गुणः | मायातः पलायनम् एतावत् कठिनम् अस्ति!
नानकः आगत्य गुरुचरणयोः पतितः; तस्य सर्वाणि दुष्टप्रवृत्तयः विलुप्ताः। ||२||२||२८||
दयव-गन्धारी, पंचम मेहलः १.
हे प्रिये, तव वचनं अम्ब्रोसियममृतम् अस्ति।
सर्वेषु त्वं परमशोभने प्रलोभनकर्ता सर्वविशिष्टा । ||१||विराम||
अहं शक्तिं न अन्वेषयामि, न च मुक्तिं अन्वेषयामि। मम मनः तव पादकमले प्रेम्णा वर्तते।
ब्रह्म शिव सिद्ध मौन ऋषि इन्द्र - भगवतः गुरु दर्शनमात्रं धन्यदर्शनं अन्विष्यामि। ||१||
अहम् आगतः असहायः तव द्वारं भगवन्; अहं श्रान्तः - अहं सन्तानाम् अभयारण्यम् अन्वेषयामि।
नानकः वदति, अहं मम प्रलोभनप्रभु ईश्वरं मिलितवान्; मम मनः शीतलं शान्तं च भवति - आनन्देन प्रफुल्लितं भवति। ||२||३||२९||
दयव-गन्धारी, पंचम मेहलः १.
ध्यात्वा तस्य सेवकः मोक्षाय तरति ।
यदा ईश्वरः नम्राणां प्रति दयालुः भवति तदा पुनर्जन्मस्य दुःखं न भवितुमर्हति, केवलं पुनः मृत्यवे एव। ||१||विराम||
पवित्रसङ्गायां साधसंगते भगवतः गौरवं स्तुतिं गायति, अस्य मानवजीवनस्य मणिं न नष्टं करोति।
ईश्वरस्य महिमा गायन् सः विषसागरं लङ्घयति, सर्वान् पीढीन् अपि तारयति। ||१||
तस्य हृदये भगवतः चरणकमलानि तिष्ठन्ति, प्रत्येकं निःश्वासेन, अन्नस्य च, सः भगवतः नाम जपति।
नानकः विश्वेश्वरस्य समर्थनं गृहीतवान्; पुनः पुनः तस्य यज्ञः । ||२||४||३०||
राग दयव-गन्धारी, पंचम मेहल, चतुर्थ सदन: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
केचन धर्मवस्त्रधारिणः वनेषु भ्रमन्ति, परन्तु तेभ्यः दूरं तिष्ठति आकर्षकः प्रभुः । ||१||विराम||
ते जल्पन्ति, प्रचारयन्ति, स्वस्य मनोहरगीतानि च गायन्ति, परन्तु तेषां मनसः अन्तः तेषां पापस्य मलिनता एव तिष्ठति। ||१||
अतिसुन्दराऽत्यन्तचतुराः प्रज्ञाः शिक्षिताः च सुमधुरभाषिणः । ||२||
अभिमानं भावसङ्गं च 'मम तव च' इति भावः त्यक्तुं द्विधातुः खड्गस्य मार्गः। ||३||
नानकः वदति, ते एव भयानकं विश्व-सागरं तरन्ति, ये ईश्वरस्य प्रसादेन सन्तसङ्घस्य सदस्यतां प्राप्नुवन्ति। ||४||१||३१||
राग दयव-गन्धारी, पंचम मेहल, पंचम सदन: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अहं भगवन्तं उच्चैः स्थितं दृष्टवान्; आकर्षकः प्रभुः सर्वेभ्यः परमः अस्ति।
तस्य समः अन्यः कोऽपि नास्ति - मया अस्मिन् विषये विस्तृततमः अन्वेषणः कृतः। ||१||विराम||
सर्वथा अनन्तमत्यन्तमहागम्भीरम् अगाह्यम् - सः उच्छ्रितः, अप्राप्यः।
तस्य भारः न तौलितुं शक्यते, तस्य मूल्यं न अनुमानितुं शक्यते। मनसः प्रलोभनकर्ता कथं लभ्यते ? ||१||
कोटिजनाः तं अन्वेषयन्ति, नानामार्गेषु, परन्तु गुरुं विना कोऽपि तं न लभते।
कथयति नानकः, भगवान् गुरुः दयालुः अभवत्। पवित्रसन्तं मिलित्वा अहं उदात्ततत्त्वे पिबामि। ||२||१||३२||