तेषां भयानि संशयानि च क्षणमात्रेण निवर्तन्ते।
तेषां मनसि निवसितुं परमेश्वरः आगच्छति। ||१||
प्रभुः सदा सन्तानाम् सहायकः आश्रयः च अस्ति।
हृदयस्य गृहस्य अन्तः बहिः अपि च पारमार्थिकः सर्वत्र व्याप्तः व्याप्तः च अस्माभिः सह सर्वदा अस्ति। ||१||विराम||
धनं सम्पत्तिं यौवनं मार्गसाधनं च जगत्पतिः।
सः मम आत्मानं प्राणश्वासं च निरन्तरं पोषयति, शान्तिं च आनयति।
हस्तेन प्रसारयति, दासं च तारयति।
सः अस्मान् न त्यजति, क्षणमपि; सः अस्माभिः सह सर्वदा अस्ति। ||२||
भगवान् सदृशः अन्यः प्रियः नास्ति।
सत्येश्वरः सर्वेषां पालनं करोति।
भगवान् अस्माकं माता पिता पुत्रः बन्धुः च अस्ति।
कालारम्भात् युगपर्यन्तं तस्य भक्ताः तस्य गौरवं स्तुतिं गायन्ति । ||३||
मम मनः भगवतः समर्थनेन, शक्तिना च पूर्णम् अस्ति।
भगवन्तं विना अन्यः सर्वथा नास्ति।
अनया आशाया नानकस्य मनः चोद्यते,
यत् ईश्वरः मम जीवने उद्देश्यं साधयिष्यति। ||४||३८||५१||
भैरव, पंचम मेहल: १.
भय एव भयं भवति, यदा मर्त्यः ध्याने भगवतः नाम स्मरति।
गुणत्रयस्य सर्वे रोगाः - गुणत्रयस्य - चिकित्सिताः, भगवतः दासानाम् कार्याणि सम्यक् सिद्धानि भवन्ति। ||१||विराम||
भगवतः जनाः तस्य गौरवं स्तुतिं सर्वदा गायन्ति; ते तस्य सम्यक् भवनं प्राप्नुवन्ति।
धर्मन्यायाधीशः मृत्युदूतश्च भगवतः विनयशीलस्य सेवकस्य भगवतः दर्शनेन पवित्रतां प्राप्तुं दिवारात्रौ आकांक्षति। ||१||
पवित्रसङ्घस्य साधसंगते यौनकामना, क्रोधः, मादः, अहङ्कारः, निन्दां, अहंकारगर्वः च निर्मूलितः भवति ।
महता सौभाग्येन तादृशाः सन्ताः मिलिताः भवन्ति। तेषां कृते नानकः सदा यज्ञः अस्ति। ||२||३९||५२||
भैरव, पंचम मेहल: १.
पञ्च चौरान् आश्रित्य, एतेषां पञ्चानां मूर्तिः भवति।
सः प्रतिदिनं उत्थाय अनृतं वदति।
सः स्वशरीरे अनुष्ठानधर्मचिह्नानि प्रयोजयति, परन्तु पाखण्डं करोति ।
दुःखेन दुःखेन च अपव्ययति, एकान्तविधवा इव। ||१||
भगवन्नामं विना सर्वं मिथ्या भवति।
सिद्धगुरुं विना मुक्तिः न लभ्यते। सत्येश्वरस्य न्यायालये अविश्वासः निन्दकः लुण्ठितः भवति। ||१||विराम||
यः भगवतः सृजनशक्तिं न जानाति सः दूषितः भवति।
संस्कारपूर्वकं पाकशालाचतुष्कं प्लास्टरं कृत्वा भगवतः नेत्रेषु शुद्धं न भवति।
यदि कश्चित् अन्तः दूषितः भवति तर्हि सः नित्यं बहिः प्रक्षालितुं शक्नोति,
किन्तु सत्येश्वरस्य प्राङ्गणे सः स्वस्य गौरवं त्यजति। ||२||
सः माया कृते कार्यं करोति, .
किन्तु सः कदापि सम्यक् मार्गे पादं न स्थापयति।
सृष्टिं तं न स्मरति कदाचन ।
अनृतं वदति, केवलं मिथ्यामेव, मुखेन। ||३||
यस्मै प्रजापतिः कृपां करोति सः व्यक्तिः ।
पवित्रस्य कम्पनीयाः साधसंगतस्य विषये अस्ति ।
यः प्रेम्णा भगवतः नाम पूजयति,
वदति नानकः - कदापि तस्य मार्गं न कश्चित् विघ्नाः अवरुद्धयन्ति। ||४||४०||५३||
भैरव, पंचम मेहल: १.
निन्दकं सर्वं विश्वं शापयति।
मिथ्या इति निन्दकस्य व्यवहाराः।
निन्दकस्य जीवनशैली मलिनं दूषितं च भवति।
प्रभुः त्राणकृपा, दासस्य रक्षकः च अस्ति। ||१||
निन्दकः शेषैः निन्दकैः सह म्रियते।
भगवान् ईश्वरः परमेश्वरः स्वस्य विनयशीलं सेवकं रक्षति तारयति च। निन्दकस्य शिरः उपरि मृत्युः गर्जति, गर्जति च। ||१||विराम||