श्री गुरु ग्रन्थ साहिबः

पुटः - 1151


ਭੈ ਭ੍ਰਮ ਬਿਨਸਿ ਗਏ ਖਿਨ ਮਾਹਿ ॥
भै भ्रम बिनसि गए खिन माहि ॥

तेषां भयानि संशयानि च क्षणमात्रेण निवर्तन्ते।

ਪਾਰਬ੍ਰਹਮੁ ਵਸਿਆ ਮਨਿ ਆਇ ॥੧॥
पारब्रहमु वसिआ मनि आइ ॥१॥

तेषां मनसि निवसितुं परमेश्वरः आगच्छति। ||१||

ਰਾਮ ਰਾਮ ਸੰਤ ਸਦਾ ਸਹਾਇ ॥
राम राम संत सदा सहाइ ॥

प्रभुः सदा सन्तानाम् सहायकः आश्रयः च अस्ति।

ਘਰਿ ਬਾਹਰਿ ਨਾਲੇ ਪਰਮੇਸਰੁ ਰਵਿ ਰਹਿਆ ਪੂਰਨ ਸਭ ਠਾਇ ॥੧॥ ਰਹਾਉ ॥
घरि बाहरि नाले परमेसरु रवि रहिआ पूरन सभ ठाइ ॥१॥ रहाउ ॥

हृदयस्य गृहस्य अन्तः बहिः अपि च पारमार्थिकः सर्वत्र व्याप्तः व्याप्तः च अस्माभिः सह सर्वदा अस्ति। ||१||विराम||

ਧਨੁ ਮਾਲੁ ਜੋਬਨੁ ਜੁਗਤਿ ਗੋਪਾਲ ॥
धनु मालु जोबनु जुगति गोपाल ॥

धनं सम्पत्तिं यौवनं मार्गसाधनं च जगत्पतिः।

ਜੀਅ ਪ੍ਰਾਣ ਨਿਤ ਸੁਖ ਪ੍ਰਤਿਪਾਲ ॥
जीअ प्राण नित सुख प्रतिपाल ॥

सः मम आत्मानं प्राणश्वासं च निरन्तरं पोषयति, शान्तिं च आनयति।

ਅਪਨੇ ਦਾਸ ਕਉ ਦੇ ਰਾਖੈ ਹਾਥ ॥
अपने दास कउ दे राखै हाथ ॥

हस्तेन प्रसारयति, दासं च तारयति।

ਨਿਮਖ ਨ ਛੋਡੈ ਸਦ ਹੀ ਸਾਥ ॥੨॥
निमख न छोडै सद ही साथ ॥२॥

सः अस्मान् न त्यजति, क्षणमपि; सः अस्माभिः सह सर्वदा अस्ति। ||२||

ਹਰਿ ਸਾ ਪ੍ਰੀਤਮੁ ਅਵਰੁ ਨ ਕੋਇ ॥
हरि सा प्रीतमु अवरु न कोइ ॥

भगवान् सदृशः अन्यः प्रियः नास्ति।

ਸਾਰਿ ਸਮੑਾਲੇ ਸਾਚਾ ਸੋਇ ॥
सारि समाले साचा सोइ ॥

सत्येश्वरः सर्वेषां पालनं करोति।

ਮਾਤ ਪਿਤਾ ਸੁਤ ਬੰਧੁ ਨਰਾਇਣੁ ॥
मात पिता सुत बंधु नराइणु ॥

भगवान् अस्माकं माता पिता पुत्रः बन्धुः च अस्ति।

ਆਦਿ ਜੁਗਾਦਿ ਭਗਤ ਗੁਣ ਗਾਇਣੁ ॥੩॥
आदि जुगादि भगत गुण गाइणु ॥३॥

कालारम्भात् युगपर्यन्तं तस्य भक्ताः तस्य गौरवं स्तुतिं गायन्ति । ||३||

ਤਿਸ ਕੀ ਧਰ ਪ੍ਰਭ ਕਾ ਮਨਿ ਜੋਰੁ ॥
तिस की धर प्रभ का मनि जोरु ॥

मम मनः भगवतः समर्थनेन, शक्तिना च पूर्णम् अस्ति।

ਏਕ ਬਿਨਾ ਦੂਜਾ ਨਹੀ ਹੋਰੁ ॥
एक बिना दूजा नही होरु ॥

भगवन्तं विना अन्यः सर्वथा नास्ति।

ਨਾਨਕ ਕੈ ਮਨਿ ਇਹੁ ਪੁਰਖਾਰਥੁ ॥
नानक कै मनि इहु पुरखारथु ॥

अनया आशाया नानकस्य मनः चोद्यते,

ਪ੍ਰਭੂ ਹਮਾਰਾ ਸਾਰੇ ਸੁਆਰਥੁ ॥੪॥੩੮॥੫੧॥
प्रभू हमारा सारे सुआरथु ॥४॥३८॥५१॥

यत् ईश्वरः मम जीवने उद्देश्यं साधयिष्यति। ||४||३८||५१||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਭੈ ਕਉ ਭਉ ਪੜਿਆ ਸਿਮਰਤ ਹਰਿ ਨਾਮ ॥
भै कउ भउ पड़िआ सिमरत हरि नाम ॥

भय एव भयं भवति, यदा मर्त्यः ध्याने भगवतः नाम स्मरति।

ਸਗਲ ਬਿਆਧਿ ਮਿਟੀ ਤ੍ਰਿਹੁ ਗੁਣ ਕੀ ਦਾਸ ਕੇ ਹੋਏ ਪੂਰਨ ਕਾਮ ॥੧॥ ਰਹਾਉ ॥
सगल बिआधि मिटी त्रिहु गुण की दास के होए पूरन काम ॥१॥ रहाउ ॥

गुणत्रयस्य सर्वे रोगाः - गुणत्रयस्य - चिकित्सिताः, भगवतः दासानाम् कार्याणि सम्यक् सिद्धानि भवन्ति। ||१||विराम||

ਹਰਿ ਕੇ ਲੋਕ ਸਦਾ ਗੁਣ ਗਾਵਹਿ ਤਿਨ ਕਉ ਮਿਲਿਆ ਪੂਰਨ ਧਾਮ ॥
हरि के लोक सदा गुण गावहि तिन कउ मिलिआ पूरन धाम ॥

भगवतः जनाः तस्य गौरवं स्तुतिं सर्वदा गायन्ति; ते तस्य सम्यक् भवनं प्राप्नुवन्ति।

ਜਨ ਕਾ ਦਰਸੁ ਬਾਂਛੈ ਦਿਨ ਰਾਤੀ ਹੋਇ ਪੁਨੀਤ ਧਰਮ ਰਾਇ ਜਾਮ ॥੧॥
जन का दरसु बांछै दिन राती होइ पुनीत धरम राइ जाम ॥१॥

धर्मन्यायाधीशः मृत्युदूतश्च भगवतः विनयशीलस्य सेवकस्य भगवतः दर्शनेन पवित्रतां प्राप्तुं दिवारात्रौ आकांक्षति। ||१||

ਕਾਮ ਕ੍ਰੋਧ ਲੋਭ ਮਦ ਨਿੰਦਾ ਸਾਧਸੰਗਿ ਮਿਟਿਆ ਅਭਿਮਾਨ ॥
काम क्रोध लोभ मद निंदा साधसंगि मिटिआ अभिमान ॥

पवित्रसङ्घस्य साधसंगते यौनकामना, क्रोधः, मादः, अहङ्कारः, निन्दां, अहंकारगर्वः च निर्मूलितः भवति ।

ਐਸੇ ਸੰਤ ਭੇਟਹਿ ਵਡਭਾਗੀ ਨਾਨਕ ਤਿਨ ਕੈ ਸਦ ਕੁਰਬਾਨ ॥੨॥੩੯॥੫੨॥
ऐसे संत भेटहि वडभागी नानक तिन कै सद कुरबान ॥२॥३९॥५२॥

महता सौभाग्येन तादृशाः सन्ताः मिलिताः भवन्ति। तेषां कृते नानकः सदा यज्ञः अस्ति। ||२||३९||५२||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਪੰਚ ਮਜਮੀ ਜੋ ਪੰਚਨ ਰਾਖੈ ॥
पंच मजमी जो पंचन राखै ॥

पञ्च चौरान् आश्रित्य, एतेषां पञ्चानां मूर्तिः भवति।

ਮਿਥਿਆ ਰਸਨਾ ਨਿਤ ਉਠਿ ਭਾਖੈ ॥
मिथिआ रसना नित उठि भाखै ॥

सः प्रतिदिनं उत्थाय अनृतं वदति।

ਚਕ੍ਰ ਬਣਾਇ ਕਰੈ ਪਾਖੰਡ ॥
चक्र बणाइ करै पाखंड ॥

सः स्वशरीरे अनुष्ठानधर्मचिह्नानि प्रयोजयति, परन्तु पाखण्डं करोति ।

ਝੁਰਿ ਝੁਰਿ ਪਚੈ ਜੈਸੇ ਤ੍ਰਿਅ ਰੰਡ ॥੧॥
झुरि झुरि पचै जैसे त्रिअ रंड ॥१॥

दुःखेन दुःखेन च अपव्ययति, एकान्तविधवा इव। ||१||

ਹਰਿ ਕੇ ਨਾਮ ਬਿਨਾ ਸਭ ਝੂਠੁ ॥
हरि के नाम बिना सभ झूठु ॥

भगवन्नामं विना सर्वं मिथ्या भवति।

ਬਿਨੁ ਗੁਰ ਪੂਰੇ ਮੁਕਤਿ ਨ ਪਾਈਐ ਸਾਚੀ ਦਰਗਹਿ ਸਾਕਤ ਮੂਠੁ ॥੧॥ ਰਹਾਉ ॥
बिनु गुर पूरे मुकति न पाईऐ साची दरगहि साकत मूठु ॥१॥ रहाउ ॥

सिद्धगुरुं विना मुक्तिः न लभ्यते। सत्येश्वरस्य न्यायालये अविश्वासः निन्दकः लुण्ठितः भवति। ||१||विराम||

ਸੋਈ ਕੁਚੀਲੁ ਕੁਦਰਤਿ ਨਹੀ ਜਾਨੈ ॥
सोई कुचीलु कुदरति नही जानै ॥

यः भगवतः सृजनशक्तिं न जानाति सः दूषितः भवति।

ਲੀਪਿਐ ਥਾਇ ਨ ਸੁਚਿ ਹਰਿ ਮਾਨੈ ॥
लीपिऐ थाइ न सुचि हरि मानै ॥

संस्कारपूर्वकं पाकशालाचतुष्कं प्लास्टरं कृत्वा भगवतः नेत्रेषु शुद्धं न भवति।

ਅੰਤਰੁ ਮੈਲਾ ਬਾਹਰੁ ਨਿਤ ਧੋਵੈ ॥
अंतरु मैला बाहरु नित धोवै ॥

यदि कश्चित् अन्तः दूषितः भवति तर्हि सः नित्यं बहिः प्रक्षालितुं शक्नोति,

ਸਾਚੀ ਦਰਗਹਿ ਅਪਨੀ ਪਤਿ ਖੋਵੈ ॥੨॥
साची दरगहि अपनी पति खोवै ॥२॥

किन्तु सत्येश्वरस्य प्राङ्गणे सः स्वस्य गौरवं त्यजति। ||२||

ਮਾਇਆ ਕਾਰਣਿ ਕਰੈ ਉਪਾਉ ॥
माइआ कारणि करै उपाउ ॥

सः माया कृते कार्यं करोति, .

ਕਬਹਿ ਨ ਘਾਲੈ ਸੀਧਾ ਪਾਉ ॥
कबहि न घालै सीधा पाउ ॥

किन्तु सः कदापि सम्यक् मार्गे पादं न स्थापयति।

ਜਿਨਿ ਕੀਆ ਤਿਸੁ ਚੀਤਿ ਨ ਆਣੈ ॥
जिनि कीआ तिसु चीति न आणै ॥

सृष्टिं तं न स्मरति कदाचन ।

ਕੂੜੀ ਕੂੜੀ ਮੁਖਹੁ ਵਖਾਣੈ ॥੩॥
कूड़ी कूड़ी मुखहु वखाणै ॥३॥

अनृतं वदति, केवलं मिथ्यामेव, मुखेन। ||३||

ਜਿਸ ਨੋ ਕਰਮੁ ਕਰੇ ਕਰਤਾਰੁ ॥
जिस नो करमु करे करतारु ॥

यस्मै प्रजापतिः कृपां करोति सः व्यक्तिः ।

ਸਾਧਸੰਗਿ ਹੋਇ ਤਿਸੁ ਬਿਉਹਾਰੁ ॥
साधसंगि होइ तिसु बिउहारु ॥

पवित्रस्य कम्पनीयाः साधसंगतस्य विषये अस्ति ।

ਹਰਿ ਨਾਮ ਭਗਤਿ ਸਿਉ ਲਾਗਾ ਰੰਗੁ ॥
हरि नाम भगति सिउ लागा रंगु ॥

यः प्रेम्णा भगवतः नाम पूजयति,

ਕਹੁ ਨਾਨਕ ਤਿਸੁ ਜਨ ਨਹੀ ਭੰਗੁ ॥੪॥੪੦॥੫੩॥
कहु नानक तिसु जन नही भंगु ॥४॥४०॥५३॥

वदति नानकः - कदापि तस्य मार्गं न कश्चित् विघ्नाः अवरुद्धयन्ति। ||४||४०||५३||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਨਿੰਦਕ ਕਉ ਫਿਟਕੇ ਸੰਸਾਰੁ ॥
निंदक कउ फिटके संसारु ॥

निन्दकं सर्वं विश्वं शापयति।

ਨਿੰਦਕ ਕਾ ਝੂਠਾ ਬਿਉਹਾਰੁ ॥
निंदक का झूठा बिउहारु ॥

मिथ्या इति निन्दकस्य व्यवहाराः।

ਨਿੰਦਕ ਕਾ ਮੈਲਾ ਆਚਾਰੁ ॥
निंदक का मैला आचारु ॥

निन्दकस्य जीवनशैली मलिनं दूषितं च भवति।

ਦਾਸ ਅਪੁਨੇ ਕਉ ਰਾਖਨਹਾਰੁ ॥੧॥
दास अपुने कउ राखनहारु ॥१॥

प्रभुः त्राणकृपा, दासस्य रक्षकः च अस्ति। ||१||

ਨਿੰਦਕੁ ਮੁਆ ਨਿੰਦਕ ਕੈ ਨਾਲਿ ॥
निंदकु मुआ निंदक कै नालि ॥

निन्दकः शेषैः निन्दकैः सह म्रियते।

ਪਾਰਬ੍ਰਹਮ ਪਰਮੇਸਰਿ ਜਨ ਰਾਖੇ ਨਿੰਦਕ ਕੈ ਸਿਰਿ ਕੜਕਿਓ ਕਾਲੁ ॥੧॥ ਰਹਾਉ ॥
पारब्रहम परमेसरि जन राखे निंदक कै सिरि कड़किओ कालु ॥१॥ रहाउ ॥

भगवान् ईश्वरः परमेश्वरः स्वस्य विनयशीलं सेवकं रक्षति तारयति च। निन्दकस्य शिरः उपरि मृत्युः गर्जति, गर्जति च। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430