माली गौरा, चतुर्थ मेहलः १.
सर्वे सिद्धाः साधकाः मौनर्षयः प्रेमपूर्णचित्ताः भगवन्तं ध्यायन्ति।
परमेश्वरः परमेश्वरः मम प्रभुः गुरुः च असीमः अस्ति; गुरुणा मां अज्ञातेश्वरं ज्ञातुं प्रेरितवान्। ||१||विराम||
अहं नीचः, अहं दुष्टकर्माणि करोमि; मया मम सार्वभौमं न स्मृतम्।
भगवता मां सत्यगुरुं मिलितुं नेतवान्; क्षणमात्रेण सः मां बन्धनात् मुक्तवान्। ||१||
एतादृशं दैवं मम ललाटे ईश्वरः लिखितवान्; गुरुशिक्षां अनुसृत्य भगवतः प्रेम निहितं करोमि।
पञ्च शाबादः पञ्च आदिमध्वनयः भगवतः प्राङ्गणे स्पन्दन्ते, प्रतिध्वनन्ति च; भगवन्तं मिलित्वा आनन्दस्य गीतानि गायामि। ||२||
नाम भगवतः नाम पापीनां शुद्धिकरणम्; अभाग्यानां कृपणानाम् एतत् न रोचते।
पुनर्जन्मगर्भे जर्जन्ति; जले लवणं इव पतन्ति। ||३||
हे दुर्गम भगवन् भगवन्, मम भगवन्, गुरु, मम मनः गुरुचरणसक्तं तिष्ठेत्, एतादृशी अवगमनं मम आशीर्वादं ददातु।
सेवकः नानकः भगवतः नाम्नि आसक्तः तिष्ठति; सः नामे विलीनः भवति। ||४||३||
माली गौरा, चतुर्थ मेहलः १.
मम मनः भगवतः नाम रसस्य व्यसनं भवति।
प्रफुल्लितहृदयपद्मं मे गुरुं लब्धम् | ध्यात्वा भगवन्तं मम संशयाः भयानि च पलायितानि। ||१||विराम||
ईश्वरभये मम हृदयं तस्य प्रेमभक्तिप्रतिबद्धम् अस्ति; गुरुशिक्षां अनुसृत्य मम सुप्तं मनः जागरितम्।
मम सर्वाणि पापानि मेटितानि, शान्तिं च शान्तिं च प्राप्तवान्; मया हृदि भगवन्तं निहितं, महता सौभाग्येन। ||१||
स्वेच्छा मनमुखः कुसुमस्य मिथ्यावर्णः इव क्षीणः भवति; तस्य वर्णः कतिपयान् दिनानि एव तिष्ठति ।
सः क्षणमात्रेण नश्यति; स पीड्यते, धर्मन्यायाधीशेन च दण्ड्यते। ||२||
सत्संगतस्य सच्चिदानन्दसङ्घस्य मध्ये प्राप्यमाणः भगवतः प्रेम सर्वथा स्थायित्वं, वर्णदृढं च अस्ति।
शरीरस्य वस्त्रं खण्डितं भवेत्, परन्तु तदपि, भगवतः प्रेमस्य एषः सुन्दरः वर्णः न क्षीणः भवति। ||३||
भगवता गुरुणा सह मिलित्वा अस्मिन् गहने किरमिजी वर्णेन ओतप्रोत भगवतः प्रेम वर्णेन रञ्जितः भवति।
सेवकः नानकः भगवतः पादसक्तस्य तस्य विनयस्य पादौ प्रक्षालति। ||४||४||
माली गौरा, चतुर्थ मेहलः १.
हे मम मनः ध्याय स्पन्दस्व भगवतः नाम जगतः हरः हरः।
मम मनः शरीरं च भगवतः नाम्ना विलीनं भवति, गुरुशिक्षायाः माध्यमेन मम बुद्धिः अमृतस्य स्रोतः भगवता ओतप्रोतः भवति। ||१||विराम||
गुरुशिक्षां अनुसृत्य नाम, भगवतः नाम, हर, हर, ध्यानम्। जपे, ध्याय च, भगवतः मालस्य मणिम्।
येषां तादृशं दैवं ललाटेषु लिखितं ते भगवन्तं मिलन्ति पुष्पमालाविभूषितम्। ||१||
ये भगवन्नाम ध्यायन्ति - तेषां सर्वेषां उलझनानां समाप्तिः भवति।
मृत्युदूतः तान् अपि न उपसृत्य गच्छति; गुरुः त्राता प्रभुः तान् तारयति। ||२||
अहं बालकः अस्मि; अहं किमपि न जानामि। भगवान् मां पालयति, यथा मम माता पिता च।
अहं निरन्तरं मायाग्नौ हस्तौ स्थापयामि, परन्तु गुरुः मां तारयति; सः नम्रेषु दयालुः भवति। ||३||
अहं मलिनः आसम्, परन्तु अहं निर्मलः अभवम्। भगवतः स्तुतिं गायन् सर्वाणि पापानि भस्मनि दग्धानि।
गुरूं प्राप्य मम मनः आनन्दे अस्ति; सेवकः नानकः शाबादस्य वचनस्य माध्यमेन मोहितः भवति। ||४||५||
माली गौरा, चतुर्थ मेहलः १.