श्री गुरु ग्रन्थ साहिबः

पुटः - 985


ਮਾਲੀ ਗਉੜਾ ਮਹਲਾ ੪ ॥
माली गउड़ा महला ४ ॥

माली गौरा, चतुर्थ मेहलः १.

ਸਭਿ ਸਿਧ ਸਾਧਿਕ ਮੁਨਿ ਜਨਾ ਮਨਿ ਭਾਵਨੀ ਹਰਿ ਧਿਆਇਓ ॥
सभि सिध साधिक मुनि जना मनि भावनी हरि धिआइओ ॥

सर्वे सिद्धाः साधकाः मौनर्षयः प्रेमपूर्णचित्ताः भगवन्तं ध्यायन्ति।

ਅਪਰੰਪਰੋ ਪਾਰਬ੍ਰਹਮੁ ਸੁਆਮੀ ਹਰਿ ਅਲਖੁ ਗੁਰੂ ਲਖਾਇਓ ॥੧॥ ਰਹਾਉ ॥
अपरंपरो पारब्रहमु सुआमी हरि अलखु गुरू लखाइओ ॥१॥ रहाउ ॥

परमेश्वरः परमेश्वरः मम प्रभुः गुरुः च असीमः अस्ति; गुरुणा मां अज्ञातेश्वरं ज्ञातुं प्रेरितवान्। ||१||विराम||

ਹਮ ਨੀਚ ਮਧਿਮ ਕਰਮ ਕੀਏ ਨਹੀ ਚੇਤਿਓ ਹਰਿ ਰਾਇਓ ॥
हम नीच मधिम करम कीए नही चेतिओ हरि राइओ ॥

अहं नीचः, अहं दुष्टकर्माणि करोमि; मया मम सार्वभौमं न स्मृतम्।

ਹਰਿ ਆਨਿ ਮੇਲਿਓ ਸਤਿਗੁਰੂ ਖਿਨੁ ਬੰਧ ਮੁਕਤਿ ਕਰਾਇਓ ॥੧॥
हरि आनि मेलिओ सतिगुरू खिनु बंध मुकति कराइओ ॥१॥

भगवता मां सत्यगुरुं मिलितुं नेतवान्; क्षणमात्रेण सः मां बन्धनात् मुक्तवान्। ||१||

ਪ੍ਰਭਿ ਮਸਤਕੇ ਧੁਰਿ ਲੀਖਿਆ ਗੁਰਮਤੀ ਹਰਿ ਲਿਵ ਲਾਇਓ ॥
प्रभि मसतके धुरि लीखिआ गुरमती हरि लिव लाइओ ॥

एतादृशं दैवं मम ललाटे ईश्वरः लिखितवान्; गुरुशिक्षां अनुसृत्य भगवतः प्रेम निहितं करोमि।

ਪੰਚ ਸਬਦ ਦਰਗਹ ਬਾਜਿਆ ਹਰਿ ਮਿਲਿਓ ਮੰਗਲੁ ਗਾਇਓ ॥੨॥
पंच सबद दरगह बाजिआ हरि मिलिओ मंगलु गाइओ ॥२॥

पञ्च शाबादः पञ्च आदिमध्वनयः भगवतः प्राङ्गणे स्पन्दन्ते, प्रतिध्वनन्ति च; भगवन्तं मिलित्वा आनन्दस्य गीतानि गायामि। ||२||

ਪਤਿਤ ਪਾਵਨੁ ਨਾਮੁ ਨਰਹਰਿ ਮੰਦਭਾਗੀਆਂ ਨਹੀ ਭਾਇਓ ॥
पतित पावनु नामु नरहरि मंदभागीआं नही भाइओ ॥

नाम भगवतः नाम पापीनां शुद्धिकरणम्; अभाग्यानां कृपणानाम् एतत् न रोचते।

ਤੇ ਗਰਭ ਜੋਨੀ ਗਾਲੀਅਹਿ ਜਿਉ ਲੋਨੁ ਜਲਹਿ ਗਲਾਇਓ ॥੩॥
ते गरभ जोनी गालीअहि जिउ लोनु जलहि गलाइओ ॥३॥

पुनर्जन्मगर्भे जर्जन्ति; जले लवणं इव पतन्ति। ||३||

ਮਤਿ ਦੇਹਿ ਹਰਿ ਪ੍ਰਭ ਅਗਮ ਠਾਕੁਰ ਗੁਰ ਚਰਨ ਮਨੁ ਮੈ ਲਾਇਓ ॥
मति देहि हरि प्रभ अगम ठाकुर गुर चरन मनु मै लाइओ ॥

हे दुर्गम भगवन् भगवन्, मम भगवन्, गुरु, मम मनः गुरुचरणसक्तं तिष्ठेत्, एतादृशी अवगमनं मम आशीर्वादं ददातु।

ਹਰਿ ਰਾਮ ਨਾਮੈ ਰਹਉ ਲਾਗੋ ਜਨ ਨਾਨਕ ਨਾਮਿ ਸਮਾਇਓ ॥੪॥੩॥
हरि राम नामै रहउ लागो जन नानक नामि समाइओ ॥४॥३॥

सेवकः नानकः भगवतः नाम्नि आसक्तः तिष्ठति; सः नामे विलीनः भवति। ||४||३||

ਮਾਲੀ ਗਉੜਾ ਮਹਲਾ ੪ ॥
माली गउड़ा महला ४ ॥

माली गौरा, चतुर्थ मेहलः १.

ਮੇਰਾ ਮਨੁ ਰਾਮ ਨਾਮਿ ਰਸਿ ਲਾਗਾ ॥
मेरा मनु राम नामि रसि लागा ॥

मम मनः भगवतः नाम रसस्य व्यसनं भवति।

ਕਮਲ ਪ੍ਰਗਾਸੁ ਭਇਆ ਗੁਰੁ ਪਾਇਆ ਹਰਿ ਜਪਿਓ ਭ੍ਰਮੁ ਭਉ ਭਾਗਾ ॥੧॥ ਰਹਾਉ ॥
कमल प्रगासु भइआ गुरु पाइआ हरि जपिओ भ्रमु भउ भागा ॥१॥ रहाउ ॥

प्रफुल्लितहृदयपद्मं मे गुरुं लब्धम् | ध्यात्वा भगवन्तं मम संशयाः भयानि च पलायितानि। ||१||विराम||

ਭੈ ਭਾਇ ਭਗਤਿ ਲਾਗੋ ਮੇਰਾ ਹੀਅਰਾ ਮਨੁ ਸੋਇਓ ਗੁਰਮਤਿ ਜਾਗਾ ॥
भै भाइ भगति लागो मेरा हीअरा मनु सोइओ गुरमति जागा ॥

ईश्वरभये मम हृदयं तस्य प्रेमभक्तिप्रतिबद्धम् अस्ति; गुरुशिक्षां अनुसृत्य मम सुप्तं मनः जागरितम्।

ਕਿਲਬਿਖ ਖੀਨ ਭਏ ਸਾਂਤਿ ਆਈ ਹਰਿ ਉਰ ਧਾਰਿਓ ਵਡਭਾਗਾ ॥੧॥
किलबिख खीन भए सांति आई हरि उर धारिओ वडभागा ॥१॥

मम सर्वाणि पापानि मेटितानि, शान्तिं च शान्तिं च प्राप्तवान्; मया हृदि भगवन्तं निहितं, महता सौभाग्येन। ||१||

ਮਨਮੁਖੁ ਰੰਗੁ ਕਸੁੰਭੁ ਹੈ ਕਚੂਆ ਜਿਉ ਕੁਸਮ ਚਾਰਿ ਦਿਨ ਚਾਗਾ ॥
मनमुखु रंगु कसुंभु है कचूआ जिउ कुसम चारि दिन चागा ॥

स्वेच्छा मनमुखः कुसुमस्य मिथ्यावर्णः इव क्षीणः भवति; तस्य वर्णः कतिपयान् दिनानि एव तिष्ठति ।

ਖਿਨ ਮਹਿ ਬਿਨਸਿ ਜਾਇ ਪਰਤਾਪੈ ਡੰਡੁ ਧਰਮ ਰਾਇ ਕਾ ਲਾਗਾ ॥੨॥
खिन महि बिनसि जाइ परतापै डंडु धरम राइ का लागा ॥२॥

सः क्षणमात्रेण नश्यति; स पीड्यते, धर्मन्यायाधीशेन च दण्ड्यते। ||२||

ਸਤਸੰਗਤਿ ਪ੍ਰੀਤਿ ਸਾਧ ਅਤਿ ਗੂੜੀ ਜਿਉ ਰੰਗੁ ਮਜੀਠ ਬਹੁ ਲਾਗਾ ॥
सतसंगति प्रीति साध अति गूड़ी जिउ रंगु मजीठ बहु लागा ॥

सत्संगतस्य सच्चिदानन्दसङ्घस्य मध्ये प्राप्यमाणः भगवतः प्रेम सर्वथा स्थायित्वं, वर्णदृढं च अस्ति।

ਕਾਇਆ ਕਾਪਰੁ ਚੀਰ ਬਹੁ ਫਾਰੇ ਹਰਿ ਰੰਗੁ ਨ ਲਹੈ ਸਭਾਗਾ ॥੩॥
काइआ कापरु चीर बहु फारे हरि रंगु न लहै सभागा ॥३॥

शरीरस्य वस्त्रं खण्डितं भवेत्, परन्तु तदपि, भगवतः प्रेमस्य एषः सुन्दरः वर्णः न क्षीणः भवति। ||३||

ਹਰਿ ਚਾਰ੍ਹਿਓ ਰੰਗੁ ਮਿਲੈ ਗੁਰੁ ਸੋਭਾ ਹਰਿ ਰੰਗਿ ਚਲੂਲੈ ਰਾਂਗਾ ॥
हरि चार्हिओ रंगु मिलै गुरु सोभा हरि रंगि चलूलै रांगा ॥

भगवता गुरुणा सह मिलित्वा अस्मिन् गहने किरमिजी वर्णेन ओतप्रोत भगवतः प्रेम वर्णेन रञ्जितः भवति।

ਜਨ ਨਾਨਕੁ ਤਿਨ ਕੇ ਚਰਨ ਪਖਾਰੈ ਜੋ ਹਰਿ ਚਰਨੀ ਜਨੁ ਲਾਗਾ ॥੪॥੪॥
जन नानकु तिन के चरन पखारै जो हरि चरनी जनु लागा ॥४॥४॥

सेवकः नानकः भगवतः पादसक्तस्य तस्य विनयस्य पादौ प्रक्षालति। ||४||४||

ਮਾਲੀ ਗਉੜਾ ਮਹਲਾ ੪ ॥
माली गउड़ा महला ४ ॥

माली गौरा, चतुर्थ मेहलः १.

ਮੇਰੇ ਮਨ ਭਜੁ ਹਰਿ ਹਰਿ ਨਾਮੁ ਗੁਪਾਲਾ ॥
मेरे मन भजु हरि हरि नामु गुपाला ॥

हे मम मनः ध्याय स्पन्दस्व भगवतः नाम जगतः हरः हरः।

ਮੇਰਾ ਮਨੁ ਤਨੁ ਲੀਨੁ ਭਇਆ ਰਾਮ ਨਾਮੈ ਮਤਿ ਗੁਰਮਤਿ ਰਾਮ ਰਸਾਲਾ ॥੧॥ ਰਹਾਉ ॥
मेरा मनु तनु लीनु भइआ राम नामै मति गुरमति राम रसाला ॥१॥ रहाउ ॥

मम मनः शरीरं च भगवतः नाम्ना विलीनं भवति, गुरुशिक्षायाः माध्यमेन मम बुद्धिः अमृतस्य स्रोतः भगवता ओतप्रोतः भवति। ||१||विराम||

ਗੁਰਮਤਿ ਨਾਮੁ ਧਿਆਈਐ ਹਰਿ ਹਰਿ ਮਨਿ ਜਪੀਐ ਹਰਿ ਜਪਮਾਲਾ ॥
गुरमति नामु धिआईऐ हरि हरि मनि जपीऐ हरि जपमाला ॥

गुरुशिक्षां अनुसृत्य नाम, भगवतः नाम, हर, हर, ध्यानम्। जपे, ध्याय च, भगवतः मालस्य मणिम्।

ਜਿਨੑ ਕੈ ਮਸਤਕਿ ਲੀਖਿਆ ਹਰਿ ਮਿਲਿਆ ਹਰਿ ਬਨਮਾਲਾ ॥੧॥
जिन कै मसतकि लीखिआ हरि मिलिआ हरि बनमाला ॥१॥

येषां तादृशं दैवं ललाटेषु लिखितं ते भगवन्तं मिलन्ति पुष्पमालाविभूषितम्। ||१||

ਜਿਨੑ ਹਰਿ ਨਾਮੁ ਧਿਆਇਆ ਤਿਨੑ ਚੂਕੇ ਸਰਬ ਜੰਜਾਲਾ ॥
जिन हरि नामु धिआइआ तिन चूके सरब जंजाला ॥

ये भगवन्नाम ध्यायन्ति - तेषां सर्वेषां उलझनानां समाप्तिः भवति।

ਤਿਨੑ ਜਮੁ ਨੇੜਿ ਨ ਆਵਈ ਗੁਰਿ ਰਾਖੇ ਹਰਿ ਰਖਵਾਲਾ ॥੨॥
तिन जमु नेड़ि न आवई गुरि राखे हरि रखवाला ॥२॥

मृत्युदूतः तान् अपि न उपसृत्य गच्छति; गुरुः त्राता प्रभुः तान् तारयति। ||२||

ਹਮ ਬਾਰਿਕ ਕਿਛੂ ਨ ਜਾਣਹੂ ਹਰਿ ਮਾਤ ਪਿਤਾ ਪ੍ਰਤਿਪਾਲਾ ॥
हम बारिक किछू न जाणहू हरि मात पिता प्रतिपाला ॥

अहं बालकः अस्मि; अहं किमपि न जानामि। भगवान् मां पालयति, यथा मम माता पिता च।

ਕਰੁ ਮਾਇਆ ਅਗਨਿ ਨਿਤ ਮੇਲਤੇ ਗੁਰਿ ਰਾਖੇ ਦੀਨ ਦਇਆਲਾ ॥੩॥
करु माइआ अगनि नित मेलते गुरि राखे दीन दइआला ॥३॥

अहं निरन्तरं मायाग्नौ हस्तौ स्थापयामि, परन्तु गुरुः मां तारयति; सः नम्रेषु दयालुः भवति। ||३||

ਬਹੁ ਮੈਲੇ ਨਿਰਮਲ ਹੋਇਆ ਸਭ ਕਿਲਬਿਖ ਹਰਿ ਜਸਿ ਜਾਲਾ ॥
बहु मैले निरमल होइआ सभ किलबिख हरि जसि जाला ॥

अहं मलिनः आसम्, परन्तु अहं निर्मलः अभवम्। भगवतः स्तुतिं गायन् सर्वाणि पापानि भस्मनि दग्धानि।

ਮਨਿ ਅਨਦੁ ਭਇਆ ਗੁਰੁ ਪਾਇਆ ਜਨ ਨਾਨਕ ਸਬਦਿ ਨਿਹਾਲਾ ॥੪॥੫॥
मनि अनदु भइआ गुरु पाइआ जन नानक सबदि निहाला ॥४॥५॥

गुरूं प्राप्य मम मनः आनन्दे अस्ति; सेवकः नानकः शाबादस्य वचनस्य माध्यमेन मोहितः भवति। ||४||५||

ਮਾਲੀ ਗਉੜਾ ਮਹਲਾ ੪ ॥
माली गउड़ा महला ४ ॥

माली गौरा, चतुर्थ मेहलः १.


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430