तारं स्थिरं जातम्, न च भग्नं भवति; अयं गिटारः अप्रहृतेन रागेण सह स्पन्दते। ||३||
श्रुत्वा मनः मुग्धं सिद्धं भवति; न वञ्चति, न च माया प्रभाविता भवति।
कथयति कबीरः, बैरागी, त्यागः, यः तादृशं क्रीडां कृतवान्, सः पुनः रूपद्रव्यलोके पुनर्जन्म न प्राप्नोति। ||४||२||५३||
गौरी : १.
नवगजं, दशगजं, एकविंशतिगजं च - एतानि पूर्णवस्त्रखण्डे बुनन्तु;
षष्टिसूत्राणि गृहीत्वा करघायां द्वासप्ततिषु नवसन्धिषु योजयन्तु। ||१||
जीवनं स्वस्य प्रतिमानं बुनति।
गृहं त्यक्त्वा आत्मा गच्छति बुनकरस्य जगति | ||१||विराम||
एतत् पटं गजप्रमाणं भारैः वा तौलितुं वा न शक्यते; तस्य भोजनं सार्धद्वयप्रमाणम्।
अन्नं न लभते सद्यः गृहस्वामी कलहं करोति । ||२||
कति दिनानि अत्र उपविशिष्यसि, स्वेश्वरस्य, गुरुस्य च विरोधे । कदा पुनः एषः अवसरः आगमिष्यति ?
त्यक्त्वा घटं कड़ाही च अश्रुभिः आर्द्रं बोबिनं च बुनकर आत्मा ईर्ष्याक्रोधेन गच्छति। ||३||
वायु-नलिकां इदानीं शून्यम् अस्ति; श्वाससूत्रं न पुनः निर्गच्छति। सूत्रं उलझितम् अस्ति; समाप्तम् अस्ति।
अतः अत्र स्थित्वा रूपद्रव्यलोकं परित्यागं कुरु, दरिद्रात्म; कथयति कबीरः - भवता एतत् अवश्यमेव अवगन्तव्यम्! ||४||३||५४||
गौरी : १.
यदा एकं ज्योतिः अन्यस्मिन् विलीयते तदा तस्य किं भवति ।
सः व्यक्तिः, यस्य हृदयस्य अन्तः भगवतः नाम न स्रवति - सः व्यक्तिः स्फुट्य म्रियतु! ||१||
कृष्णं सुन्दरं च भगवन् मम ।
मम मनः त्वयि सक्तम् अस्ति। ||१||विराम||
पवित्रेण सह मिलित्वा सिद्धानां सिद्धिर्भवति। किं हितं योगः भोगेषु रमणं वा ?
यदा तौ मिलित्वा व्यापारः क्रियते, भगवतः नामेन सह सम्बद्धता च स्थापिता भवति । ||२||
जनाः मन्यन्ते यत् एतत् केवलं गीतम् एव, परन्तु एतत् ईश्वरस्य ध्यानम् अस्ति।
बनारसे म्रियमाणाय यथा निर्देशः। ||३||
यः गायति वा शृणोति वा भगवतः नाम चेतनतया
कथयति कबीरः, निःसंदेहं, अन्ते, सः उच्चतमं पदं प्राप्नोति। ||४||१||४||५५||
गौरी : १.
ये स्वप्रयत्नेन कार्याणि कर्तुं प्रयतन्ते ते भयानकविश्वसमुद्रे मग्नाः भवन्ति; ते पारं कर्तुं न शक्नुवन्ति।
ये धर्मसंस्कारं कठोरात्मानुशासनं च कुर्वन्ति - तेषां अहङ्कारः अभिमानः तेषां मनः भक्षयिष्यति। ||१||
भवतः प्रभुः गुरुः च भवतः पोषणार्थं जीवनस्य निःश्वासं, अन्नं च दत्तवान्; अहो, किमर्थं तं विस्मृतवान् ?
मनुष्यजन्म अमूल्यं रत्नम्, यत् व्यर्थस्य शंखस्य विनिमयरूपेण अपव्ययितम् अस्ति । ||१||विराम||
कामतृष्णा संशयक्षुधा च त्वां पीडयति; त्वं हृदये भगवन्तं न चिन्तयसि।
अभिमानमत्तः त्वं स्वयमेव वञ्चसि; त्वया गुरुशब्दस्य वचनं मनसि न निहितम्। ||२||
इन्द्रियसुखमोहिताः मैथुनप्रलोभिताः मद्यभोगाः भ्रष्टाः भवन्ति ।
ये तु दैवेन सद्कर्मेण च सन्तसङ्घं सम्मिलिताः भवन्ति, ते काष्ठसक्तलोहवत् समुद्रस्य उपरि प्लवन्ति। ||३||
अहं संशयेन भ्रमेण च भ्रमितवान्, जन्म-पुनर्जन्म-द्वारा; अधुना, अहम् एतावत् श्रान्तः अस्मि। अहं दुःखेन पीडितः अपव्ययः च अस्मि।
कथयति कबीरः गुरुणा सह मिलित्वा परमं आनन्दं प्राप्तवान्; मम प्रेम भक्तिः च मां तारितवान्। ||४||१||५||५६||
गौरी : १.
वृषगजं फसयितुं निर्मितं गजगजस्य तृणाकृति इव हे उन्मत्तचित्त विश्वनाथः जगतः नाटकं मञ्चितवान्।
कामप्रलोभनेन आकृष्टः गजः गृह्यते उन्मत्तचित्त, अधुना तस्य कण्ठे स्थगितम्। ||१||