श्री गुरु ग्रन्थ साहिबः

पुटः - 335


ਥਿਰੁ ਭਈ ਤੰਤੀ ਤੂਟਸਿ ਨਾਹੀ ਅਨਹਦ ਕਿੰਗੁਰੀ ਬਾਜੀ ॥੩॥
थिरु भई तंती तूटसि नाही अनहद किंगुरी बाजी ॥३॥

तारं स्थिरं जातम्, न च भग्नं भवति; अयं गिटारः अप्रहृतेन रागेण सह स्पन्दते। ||३||

ਸੁਨਿ ਮਨ ਮਗਨ ਭਏ ਹੈ ਪੂਰੇ ਮਾਇਆ ਡੋਲ ਨ ਲਾਗੀ ॥
सुनि मन मगन भए है पूरे माइआ डोल न लागी ॥

श्रुत्वा मनः मुग्धं सिद्धं भवति; न वञ्चति, न च माया प्रभाविता भवति।

ਕਹੁ ਕਬੀਰ ਤਾ ਕਉ ਪੁਨਰਪਿ ਜਨਮੁ ਨਹੀ ਖੇਲਿ ਗਇਓ ਬੈਰਾਗੀ ॥੪॥੨॥੫੩॥
कहु कबीर ता कउ पुनरपि जनमु नही खेलि गइओ बैरागी ॥४॥२॥५३॥

कथयति कबीरः, बैरागी, त्यागः, यः तादृशं क्रीडां कृतवान्, सः पुनः रूपद्रव्यलोके पुनर्जन्म न प्राप्नोति। ||४||२||५३||

ਗਉੜੀ ॥
गउड़ी ॥

गौरी : १.

ਗਜ ਨਵ ਗਜ ਦਸ ਗਜ ਇਕੀਸ ਪੁਰੀਆ ਏਕ ਤਨਾਈ ॥
गज नव गज दस गज इकीस पुरीआ एक तनाई ॥

नवगजं, दशगजं, एकविंशतिगजं च - एतानि पूर्णवस्त्रखण्डे बुनन्तु;

ਸਾਠ ਸੂਤ ਨਵ ਖੰਡ ਬਹਤਰਿ ਪਾਟੁ ਲਗੋ ਅਧਿਕਾਈ ॥੧॥
साठ सूत नव खंड बहतरि पाटु लगो अधिकाई ॥१॥

षष्टिसूत्राणि गृहीत्वा करघायां द्वासप्ततिषु नवसन्धिषु योजयन्तु। ||१||

ਗਈ ਬੁਨਾਵਨ ਮਾਹੋ ॥
गई बुनावन माहो ॥

जीवनं स्वस्य प्रतिमानं बुनति।

ਘਰ ਛੋਡਿਐ ਜਾਇ ਜੁਲਾਹੋ ॥੧॥ ਰਹਾਉ ॥
घर छोडिऐ जाइ जुलाहो ॥१॥ रहाउ ॥

गृहं त्यक्त्वा आत्मा गच्छति बुनकरस्य जगति | ||१||विराम||

ਗਜੀ ਨ ਮਿਨੀਐ ਤੋਲਿ ਨ ਤੁਲੀਐ ਪਾਚਨੁ ਸੇਰ ਅਢਾਈ ॥
गजी न मिनीऐ तोलि न तुलीऐ पाचनु सेर अढाई ॥

एतत् पटं गजप्रमाणं भारैः वा तौलितुं वा न शक्यते; तस्य भोजनं सार्धद्वयप्रमाणम्।

ਜੌ ਕਰਿ ਪਾਚਨੁ ਬੇਗਿ ਨ ਪਾਵੈ ਝਗਰੁ ਕਰੈ ਘਰਹਾਈ ॥੨॥
जौ करि पाचनु बेगि न पावै झगरु करै घरहाई ॥२॥

अन्नं न लभते सद्यः गृहस्वामी कलहं करोति । ||२||

ਦਿਨ ਕੀ ਬੈਠ ਖਸਮ ਕੀ ਬਰਕਸ ਇਹ ਬੇਲਾ ਕਤ ਆਈ ॥
दिन की बैठ खसम की बरकस इह बेला कत आई ॥

कति दिनानि अत्र उपविशिष्यसि, स्वेश्वरस्य, गुरुस्य च विरोधे । कदा पुनः एषः अवसरः आगमिष्यति ?

ਛੂਟੇ ਕੂੰਡੇ ਭੀਗੈ ਪੁਰੀਆ ਚਲਿਓ ਜੁਲਾਹੋ ਰੀਸਾਈ ॥੩॥
छूटे कूंडे भीगै पुरीआ चलिओ जुलाहो रीसाई ॥३॥

त्यक्त्वा घटं कड़ाही च अश्रुभिः आर्द्रं बोबिनं च बुनकर आत्मा ईर्ष्याक्रोधेन गच्छति। ||३||

ਛੋਛੀ ਨਲੀ ਤੰਤੁ ਨਹੀ ਨਿਕਸੈ ਨਤਰ ਰਹੀ ਉਰਝਾਈ ॥
छोछी नली तंतु नही निकसै नतर रही उरझाई ॥

वायु-नलिकां इदानीं शून्यम् अस्ति; श्वाससूत्रं न पुनः निर्गच्छति। सूत्रं उलझितम् अस्ति; समाप्तम् अस्ति।

ਛੋਡਿ ਪਸਾਰੁ ਈਹਾ ਰਹੁ ਬਪੁਰੀ ਕਹੁ ਕਬੀਰ ਸਮਝਾਈ ॥੪॥੩॥੫੪॥
छोडि पसारु ईहा रहु बपुरी कहु कबीर समझाई ॥४॥३॥५४॥

अतः अत्र स्थित्वा रूपद्रव्यलोकं परित्यागं कुरु, दरिद्रात्म; कथयति कबीरः - भवता एतत् अवश्यमेव अवगन्तव्यम्! ||४||३||५४||

ਗਉੜੀ ॥
गउड़ी ॥

गौरी : १.

ਏਕ ਜੋਤਿ ਏਕਾ ਮਿਲੀ ਕਿੰਬਾ ਹੋਇ ਮਹੋਇ ॥
एक जोति एका मिली किंबा होइ महोइ ॥

यदा एकं ज्योतिः अन्यस्मिन् विलीयते तदा तस्य किं भवति ।

ਜਿਤੁ ਘਟਿ ਨਾਮੁ ਨ ਊਪਜੈ ਫੂਟਿ ਮਰੈ ਜਨੁ ਸੋਇ ॥੧॥
जितु घटि नामु न ऊपजै फूटि मरै जनु सोइ ॥१॥

सः व्यक्तिः, यस्य हृदयस्य अन्तः भगवतः नाम न स्रवति - सः व्यक्तिः स्फुट्य म्रियतु! ||१||

ਸਾਵਲ ਸੁੰਦਰ ਰਾਮਈਆ ॥
सावल सुंदर रामईआ ॥

कृष्णं सुन्दरं च भगवन् मम ।

ਮੇਰਾ ਮਨੁ ਲਾਗਾ ਤੋਹਿ ॥੧॥ ਰਹਾਉ ॥
मेरा मनु लागा तोहि ॥१॥ रहाउ ॥

मम मनः त्वयि सक्तम् अस्ति। ||१||विराम||

ਸਾਧੁ ਮਿਲੈ ਸਿਧਿ ਪਾਈਐ ਕਿ ਏਹੁ ਜੋਗੁ ਕਿ ਭੋਗੁ ॥
साधु मिलै सिधि पाईऐ कि एहु जोगु कि भोगु ॥

पवित्रेण सह मिलित्वा सिद्धानां सिद्धिर्भवति। किं हितं योगः भोगेषु रमणं वा ?

ਦੁਹੁ ਮਿਲਿ ਕਾਰਜੁ ਊਪਜੈ ਰਾਮ ਨਾਮ ਸੰਜੋਗੁ ॥੨॥
दुहु मिलि कारजु ऊपजै राम नाम संजोगु ॥२॥

यदा तौ मिलित्वा व्यापारः क्रियते, भगवतः नामेन सह सम्बद्धता च स्थापिता भवति । ||२||

ਲੋਗੁ ਜਾਨੈ ਇਹੁ ਗੀਤੁ ਹੈ ਇਹੁ ਤਉ ਬ੍ਰਹਮ ਬੀਚਾਰ ॥
लोगु जानै इहु गीतु है इहु तउ ब्रहम बीचार ॥

जनाः मन्यन्ते यत् एतत् केवलं गीतम् एव, परन्तु एतत् ईश्वरस्य ध्यानम् अस्ति।

ਜਿਉ ਕਾਸੀ ਉਪਦੇਸੁ ਹੋਇ ਮਾਨਸ ਮਰਤੀ ਬਾਰ ॥੩॥
जिउ कासी उपदेसु होइ मानस मरती बार ॥३॥

बनारसे म्रियमाणाय यथा निर्देशः। ||३||

ਕੋਈ ਗਾਵੈ ਕੋ ਸੁਣੈ ਹਰਿ ਨਾਮਾ ਚਿਤੁ ਲਾਇ ॥
कोई गावै को सुणै हरि नामा चितु लाइ ॥

यः गायति वा शृणोति वा भगवतः नाम चेतनतया

ਕਹੁ ਕਬੀਰ ਸੰਸਾ ਨਹੀ ਅੰਤਿ ਪਰਮ ਗਤਿ ਪਾਇ ॥੪॥੧॥੪॥੫੫॥
कहु कबीर संसा नही अंति परम गति पाइ ॥४॥१॥४॥५५॥

कथयति कबीरः, निःसंदेहं, अन्ते, सः उच्चतमं पदं प्राप्नोति। ||४||१||४||५५||

ਗਉੜੀ ॥
गउड़ी ॥

गौरी : १.

ਜੇਤੇ ਜਤਨ ਕਰਤ ਤੇ ਡੂਬੇ ਭਵ ਸਾਗਰੁ ਨਹੀ ਤਾਰਿਓ ਰੇ ॥
जेते जतन करत ते डूबे भव सागरु नही तारिओ रे ॥

ये स्वप्रयत्नेन कार्याणि कर्तुं प्रयतन्ते ते भयानकविश्वसमुद्रे मग्नाः भवन्ति; ते पारं कर्तुं न शक्नुवन्ति।

ਕਰਮ ਧਰਮ ਕਰਤੇ ਬਹੁ ਸੰਜਮ ਅਹੰਬੁਧਿ ਮਨੁ ਜਾਰਿਓ ਰੇ ॥੧॥
करम धरम करते बहु संजम अहंबुधि मनु जारिओ रे ॥१॥

ये धर्मसंस्कारं कठोरात्मानुशासनं च कुर्वन्ति - तेषां अहङ्कारः अभिमानः तेषां मनः भक्षयिष्यति। ||१||

ਸਾਸ ਗ੍ਰਾਸ ਕੋ ਦਾਤੋ ਠਾਕੁਰੁ ਸੋ ਕਿਉ ਮਨਹੁ ਬਿਸਾਰਿਓ ਰੇ ॥
सास ग्रास को दातो ठाकुरु सो किउ मनहु बिसारिओ रे ॥

भवतः प्रभुः गुरुः च भवतः पोषणार्थं जीवनस्य निःश्वासं, अन्नं च दत्तवान्; अहो, किमर्थं तं विस्मृतवान् ?

ਹੀਰਾ ਲਾਲੁ ਅਮੋਲੁ ਜਨਮੁ ਹੈ ਕਉਡੀ ਬਦਲੈ ਹਾਰਿਓ ਰੇ ॥੧॥ ਰਹਾਉ ॥
हीरा लालु अमोलु जनमु है कउडी बदलै हारिओ रे ॥१॥ रहाउ ॥

मनुष्यजन्म अमूल्यं रत्नम्, यत् व्यर्थस्य शंखस्य विनिमयरूपेण अपव्ययितम् अस्ति । ||१||विराम||

ਤ੍ਰਿਸਨਾ ਤ੍ਰਿਖਾ ਭੂਖ ਭ੍ਰਮਿ ਲਾਗੀ ਹਿਰਦੈ ਨਾਹਿ ਬੀਚਾਰਿਓ ਰੇ ॥
त्रिसना त्रिखा भूख भ्रमि लागी हिरदै नाहि बीचारिओ रे ॥

कामतृष्णा संशयक्षुधा च त्वां पीडयति; त्वं हृदये भगवन्तं न चिन्तयसि।

ਉਨਮਤ ਮਾਨ ਹਿਰਿਓ ਮਨ ਮਾਹੀ ਗੁਰ ਕਾ ਸਬਦੁ ਨ ਧਾਰਿਓ ਰੇ ॥੨॥
उनमत मान हिरिओ मन माही गुर का सबदु न धारिओ रे ॥२॥

अभिमानमत्तः त्वं स्वयमेव वञ्चसि; त्वया गुरुशब्दस्य वचनं मनसि न निहितम्। ||२||

ਸੁਆਦ ਲੁਭਤ ਇੰਦ੍ਰੀ ਰਸ ਪ੍ਰੇਰਿਓ ਮਦ ਰਸ ਲੈਤ ਬਿਕਾਰਿਓ ਰੇ ॥
सुआद लुभत इंद्री रस प्रेरिओ मद रस लैत बिकारिओ रे ॥

इन्द्रियसुखमोहिताः मैथुनप्रलोभिताः मद्यभोगाः भ्रष्टाः भवन्ति ।

ਕਰਮ ਭਾਗ ਸੰਤਨ ਸੰਗਾਨੇ ਕਾਸਟ ਲੋਹ ਉਧਾਰਿਓ ਰੇ ॥੩॥
करम भाग संतन संगाने कासट लोह उधारिओ रे ॥३॥

ये तु दैवेन सद्कर्मेण च सन्तसङ्घं सम्मिलिताः भवन्ति, ते काष्ठसक्तलोहवत् समुद्रस्य उपरि प्लवन्ति। ||३||

ਧਾਵਤ ਜੋਨਿ ਜਨਮ ਭ੍ਰਮਿ ਥਾਕੇ ਅਬ ਦੁਖ ਕਰਿ ਹਮ ਹਾਰਿਓ ਰੇ ॥
धावत जोनि जनम भ्रमि थाके अब दुख करि हम हारिओ रे ॥

अहं संशयेन भ्रमेण च भ्रमितवान्, जन्म-पुनर्जन्म-द्वारा; अधुना, अहम् एतावत् श्रान्तः अस्मि। अहं दुःखेन पीडितः अपव्ययः च अस्मि।

ਕਹਿ ਕਬੀਰ ਗੁਰ ਮਿਲਤ ਮਹਾ ਰਸੁ ਪ੍ਰੇਮ ਭਗਤਿ ਨਿਸਤਾਰਿਓ ਰੇ ॥੪॥੧॥੫॥੫੬॥
कहि कबीर गुर मिलत महा रसु प्रेम भगति निसतारिओ रे ॥४॥१॥५॥५६॥

कथयति कबीरः गुरुणा सह मिलित्वा परमं आनन्दं प्राप्तवान्; मम प्रेम भक्तिः च मां तारितवान्। ||४||१||५||५६||

ਗਉੜੀ ॥
गउड़ी ॥

गौरी : १.

ਕਾਲਬੂਤ ਕੀ ਹਸਤਨੀ ਮਨ ਬਉਰਾ ਰੇ ਚਲਤੁ ਰਚਿਓ ਜਗਦੀਸ ॥
कालबूत की हसतनी मन बउरा रे चलतु रचिओ जगदीस ॥

वृषगजं फसयितुं निर्मितं गजगजस्य तृणाकृति इव हे उन्मत्तचित्त विश्वनाथः जगतः नाटकं मञ्चितवान्।

ਕਾਮ ਸੁਆਇ ਗਜ ਬਸਿ ਪਰੇ ਮਨ ਬਉਰਾ ਰੇ ਅੰਕਸੁ ਸਹਿਓ ਸੀਸ ॥੧॥
काम सुआइ गज बसि परे मन बउरा रे अंकसु सहिओ सीस ॥१॥

कामप्रलोभनेन आकृष्टः गजः गृह्यते उन्मत्तचित्त, अधुना तस्य कण्ठे स्थगितम्। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430