अत्र नाम दयव्स् भारं सुवर्णे गृहीत्वा मुञ्चतु।" ||१०||
राजा प्रत्युवाच यदि अहं सुवर्णं गृह्णामि तर्हि अहं नरकं निक्षिप्तः भविष्यामि।
श्रद्धां त्यक्त्वा लौकिकधनसङ्ग्रहेण।" ||११||
पादौ शृङ्खलाबद्धः नाम दावः हस्तेन ताडनं धारयति स्म,
भगवतः स्तुतिं गायन्। ||१२||
गङ्गा जमुना च पृष्ठतः प्रवहन्ति चेदपि ।
अद्यापि भगवतः स्तुतिं गायिष्यामि।" ||१३||
त्रयः घण्टाः व्यतीताः, .
तदापि च त्रैलोक्येश्वरः न आगतः आसीत्। ||१४||
वाद्यपक्षिणां वाद्यं वादयन् ।
गरुडगरुरे आरुह्य विश्वेश्वरः आगतः। ||१५||
सः स्वभक्तं पोषयति स्म, .
गरुडगरुरमारुह्य च भगवान् आगतः | ||१६||
भगवान् तम् आह -- यदि इच्छसि, अहं पृथिवीं पार्श्वतः करिष्यामि।
यदि इच्छसि तर्हि अहं तत् उल्टावस्थां करिष्यामि। ||१७||
यदि इच्छसि मृतां गां जीवन्तं करिष्यामि ।
सर्वे द्रक्ष्यन्ति प्रत्यययिष्यन्ति च।" ||१८||
नाम दावः प्रार्थयन्, गां दुग्धं च कृतवान्।
वत्सं गां प्रति आनय, दुग्धं च । ||१९||
यदा कुम्भः क्षीरेण पूरितः अभवत् ।
नाम दावः गृहीत्वा राज्ञः पुरतः स्थापितवान्। ||२०||
राजा स्वप्रासादं प्रविशत् ।
तस्य हृदयं च व्याकुलम् अभवत्। ||२१||
काजी-मुल्ला-माध्यमेन राजा स्वस्य प्रार्थनां कृतवान्,
"क्षमस्व हिन्दु; अहं भवतः पुरतः गोः एव अस्मि।" ||२२||
नाम दव उवाच शृणु राजन् ।
किं मया एतत् चमत्कारं कृतम्? ||२३||
अस्य चमत्कारस्य प्रयोजनम् अस्ति
यत् त्वं नृप सत्यं विनयमार्गं चरसि।" ||२४||
अस्य कृते नाम दवः सर्वत्र प्रसिद्धः अभवत् ।
हिन्दुः सर्वे मिलित्वा नाम दैवं गतवन्तः। ||२५||
यदि गौः पुनरुत्थापितः न स्यात् ।
जनानां नाम दैवस्य विषये विश्वासः नष्टः स्यात्। ||२६||
नाम दैवस्य कीर्तिः सम्पूर्णे विश्वे प्रसृता ।
त्राता विनयाः भक्ताः तेन सह पारं नीताः | ||२७||
सर्वविधाः क्लेशाः, पीडाः च निन्दकं पीडयन्ति स्म ।
नाम दावस्य भगवतः च भेदः नास्ति। ||२८||१||१०||
द्वितीयं सदनं : १.
दिव्यगुरुप्रसादात् भगवन्तं मिलति ।
दिव्यगुरुप्रसादेन पारं नीयते ।
दिव्यगुरुप्रसादात् स्वर्गं तरति ।
दिव्यगुरुप्रसादात्जीवितोऽपि मृतः तिष्ठति । ||१||
सत्यं सत्यं सत्यं सत्यं दिव्यं गुरुः।
मिथ्या मिथ्या मिथ्या मिथ्या सर्वा अन्यसेवा। ||१||विराम||
यदा दिव्यगुरुः स्वकृपां ददाति तदा अन्तः भगवतः नाम नाम प्रत्यारोप्यते।
यदा दिव्यगुरुः प्रसादं ददाति तदा दशदिशः न भ्रमति ।
यदा दिव्यगुरुः प्रसादं ददाति तदा पञ्च राक्षसाः दूरं स्थापिताः भवन्ति।
यदा दिव्यगुरुः प्रसादं ददाति तदा न पश्चातापं म्रियते । ||२||
यदा दिव्यगुरुः स्वस्य अनुग्रहं ददाति तदा वचनस्य अम्ब्रोसियलबणिः धन्यः भवति।
यदा दिव्यगुरुः प्रसादं ददाति तदा अवाच्यवाक्यं वदति।
यदा दिव्यगुरुः स्वस्य अनुग्रहं ददाति तदा कस्यचित् शरीरं अम्ब्रोसियममृतवत् भवति।
यदा दिव्यगुरुः प्रसादं ददाति तदा भगवतः नाम नाम उच्चारयति जपति च । ||३||
यदा दिव्यगुरुः प्रसादं ददाति तदा त्रैलोक्यं पश्यति।
यदा दिव्यगुरुः प्रसादं ददाति तदा परमगौरवस्य अवस्थां ज्ञायते ।
यदा दिव्यगुरुः स्वप्रसादं प्रयच्छति तदा कस्यचित् शिरः आकाशीय-ईथरेषु भवति।
यदा दिव्यगुरुः प्रसादं ददाति तदा सर्वत्र सर्वदा अभिनन्दितः भवति। ||४||
यदा दिव्यगुरुः प्रसादं ददाति तदा सदा विरक्तः तिष्ठति।
यदा दिव्यगुरुः प्रसादं ददाति तदा परनिन्दां त्यजति।