श्री गुरु ग्रन्थ साहिबः

पुटः - 654


ਤੁਧੁ ਆਪੇ ਸਿਸਟਿ ਸਿਰਜੀਆ ਆਪੇ ਫੁਨਿ ਗੋਈ ॥
तुधु आपे सिसटि सिरजीआ आपे फुनि गोई ॥

त्वया एव जगत् सृजसि, अन्ते त्वमेव तस्य नाशं करिष्यसि ।

ਸਭੁ ਇਕੋ ਸਬਦੁ ਵਰਤਦਾ ਜੋ ਕਰੇ ਸੁ ਹੋਈ ॥
सभु इको सबदु वरतदा जो करे सु होई ॥

भवतः शब्दस्य वचनं एव सर्वत्र व्याप्तम् अस्ति; यत्किमपि त्वं करोषि, तत् सम्भवति।

ਵਡਿਆਈ ਗੁਰਮੁਖਿ ਦੇਇ ਪ੍ਰਭੁ ਹਰਿ ਪਾਵੈ ਸੋਈ ॥
वडिआई गुरमुखि देइ प्रभु हरि पावै सोई ॥

ईश्वरः गुरमुखं गौरवपूर्णमहात्मनेन आशीर्वादं ददाति, ततः, सः भगवन्तं प्राप्नोति।

ਗੁਰਮੁਖਿ ਨਾਨਕ ਆਰਾਧਿਆ ਸਭਿ ਆਖਹੁ ਧੰਨੁ ਧੰਨੁ ਧੰਨੁ ਗੁਰੁ ਸੋਈ ॥੨੯॥੧॥ ਸੁਧੁ
गुरमुखि नानक आराधिआ सभि आखहु धंनु धंनु धंनु गुरु सोई ॥२९॥१॥ सुधु

गुरमुख इव नानकः भगवन्तं पूजयति, पूजयति च; सर्वे घोषयन्तु, "धन्यः, धन्यः, धन्यः सः गुरुः!" ||२९||१||सुध||

ਰਾਗੁ ਸੋਰਠਿ ਬਾਣੀ ਭਗਤ ਕਬੀਰ ਜੀ ਕੀ ਘਰੁ ੧ ॥
रागु सोरठि बाणी भगत कबीर जी की घरु १ ॥

राग सोरत'ह, भक्त कबीर जी का शब्द, प्रथम सदन: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਬੁਤ ਪੂਜਿ ਪੂਜਿ ਹਿੰਦੂ ਮੂਏ ਤੁਰਕ ਮੂਏ ਸਿਰੁ ਨਾਈ ॥
बुत पूजि पूजि हिंदू मूए तुरक मूए सिरु नाई ॥

स्वमूर्तिं पूजयन् हिन्दुः म्रियन्ते; मुसलमाना: शिरः नत्वा म्रियन्ते।

ਓਇ ਲੇ ਜਾਰੇ ਓਇ ਲੇ ਗਾਡੇ ਤੇਰੀ ਗਤਿ ਦੁਹੂ ਨ ਪਾਈ ॥੧॥
ओइ ले जारे ओइ ले गाडे तेरी गति दुहू न पाई ॥१॥

हिन्दुः स्वस्य मृतान् दाहन्ति, मुसलमाना: तु स्वस्य मृतान् दफनयन्ति; न च तव सत्यां स्थितिं विन्दति भगवन्। ||१||

ਮਨ ਰੇ ਸੰਸਾਰੁ ਅੰਧ ਗਹੇਰਾ ॥
मन रे संसारु अंध गहेरा ॥

हे मनसि जगत् गभीरं कृष्णं गर्तम् अस्ति।

ਚਹੁ ਦਿਸ ਪਸਰਿਓ ਹੈ ਜਮ ਜੇਵਰਾ ॥੧॥ ਰਹਾਉ ॥
चहु दिस पसरिओ है जम जेवरा ॥१॥ रहाउ ॥

चतुर्णां पार्श्वे मृत्युः स्वस्य जालं प्रसारितवान् अस्ति। ||१||विराम||

ਕਬਿਤ ਪੜੇ ਪੜਿ ਕਬਿਤਾ ਮੂਏ ਕਪੜ ਕੇਦਾਰੈ ਜਾਈ ॥
कबित पड़े पड़ि कबिता मूए कपड़ केदारै जाई ॥

स्वकाव्यपाठं कुर्वन्तः कवयः म्रियन्ते; रहस्यवादी तपस्विनः कायदार नाट'हस्य यात्रायां म्रियन्ते।

ਜਟਾ ਧਾਰਿ ਧਾਰਿ ਜੋਗੀ ਮੂਏ ਤੇਰੀ ਗਤਿ ਇਨਹਿ ਨ ਪਾਈ ॥੨॥
जटा धारि धारि जोगी मूए तेरी गति इनहि न पाई ॥२॥

योगिनः म्रियन्ते, जटाभिः, परन्तु ते अपि तव अवस्थां न विन्दन्ति भगवन्। ||२||

ਦਰਬੁ ਸੰਚਿ ਸੰਚਿ ਰਾਜੇ ਮੂਏ ਗਡਿ ਲੇ ਕੰਚਨ ਭਾਰੀ ॥
दरबु संचि संचि राजे मूए गडि ले कंचन भारी ॥

सङ्गृह्य धनसङ्ग्रहं कुर्वन्तः सुवर्णं बहुमात्रं दफनाः म्रियन्ते ।

ਬੇਦ ਪੜੇ ਪੜਿ ਪੰਡਿਤ ਮੂਏ ਰੂਪੁ ਦੇਖਿ ਦੇਖਿ ਨਾਰੀ ॥੩॥
बेद पड़े पड़ि पंडित मूए रूपु देखि देखि नारी ॥३॥

पण्डिताः वेदं पठन्तः पठन्तः च म्रियन्ते; स्त्रियः स्वस्य सौन्दर्यं पश्यन्तः म्रियन्ते। ||३||

ਰਾਮ ਨਾਮ ਬਿਨੁ ਸਭੈ ਬਿਗੂਤੇ ਦੇਖਹੁ ਨਿਰਖਿ ਸਰੀਰਾ ॥
राम नाम बिनु सभै बिगूते देखहु निरखि सरीरा ॥

भगवतः नाम विना सर्वे विनाशं गच्छन्ति; पश्य, एतत् च विद्धि देह।

ਹਰਿ ਕੇ ਨਾਮ ਬਿਨੁ ਕਿਨਿ ਗਤਿ ਪਾਈ ਕਹਿ ਉਪਦੇਸੁ ਕਬੀਰਾ ॥੪॥੧॥
हरि के नाम बिनु किनि गति पाई कहि उपदेसु कबीरा ॥४॥१॥

भगवन्नाम विना को मोक्षं लभेत्। कबीरः शिक्षां वदति। ||४||१||

ਜਬ ਜਰੀਐ ਤਬ ਹੋਇ ਭਸਮ ਤਨੁ ਰਹੈ ਕਿਰਮ ਦਲ ਖਾਈ ॥
जब जरीऐ तब होइ भसम तनु रहै किरम दल खाई ॥

यदा देहः दग्धः भवति तदा भस्म भवति; यदि न दह्यते तर्हि कृमिसैन्यैः भक्ष्यते।

ਕਾਚੀ ਗਾਗਰਿ ਨੀਰੁ ਪਰਤੁ ਹੈ ਇਆ ਤਨ ਕੀ ਇਹੈ ਬਡਾਈ ॥੧॥
काची गागरि नीरु परतु है इआ तन की इहै बडाई ॥१॥

अपक्वं मृत्तिकाकुम्भं विलीयते, यदा तस्मिन् जलं पात्यते; इदमपि शरीरस्य स्वभावः। ||१||

ਕਾਹੇ ਭਈਆ ਫਿਰਤੌ ਫੂਲਿਆ ਫੂਲਿਆ ॥
काहे भईआ फिरतौ फूलिआ फूलिआ ॥

किमर्थं दैवभ्रातरः भवन्तः सर्वे गर्वेण प्रफुल्लिताः परितः स्ट्रैट कुर्वन्ति?

ਜਬ ਦਸ ਮਾਸ ਉਰਧ ਮੁਖ ਰਹਤਾ ਸੋ ਦਿਨੁ ਕੈਸੇ ਭੂਲਿਆ ॥੧॥ ਰਹਾਉ ॥
जब दस मास उरध मुख रहता सो दिनु कैसे भूलिआ ॥१॥ रहाउ ॥

किं त्वं तानि दिनानि विस्मृतवान्, यदा त्वं दशमासान् यावत् अधोमुखः लम्बमानः आसीः? ||१||विराम||

ਜਿਉ ਮਧੁ ਮਾਖੀ ਤਿਉ ਸਠੋਰਿ ਰਸੁ ਜੋਰਿ ਜੋਰਿ ਧਨੁ ਕੀਆ ॥
जिउ मधु माखी तिउ सठोरि रसु जोरि जोरि धनु कीआ ॥

मधुसङ्ग्रही यथा भृङ्गः उत्सुकः सङ्गृह्य धनसङ्ग्रहं करोति ।

ਮਰਤੀ ਬਾਰ ਲੇਹੁ ਲੇਹੁ ਕਰੀਐ ਭੂਤੁ ਰਹਨ ਕਿਉ ਦੀਆ ॥੨॥
मरती बार लेहु लेहु करीऐ भूतु रहन किउ दीआ ॥२॥

मृत्योः समये ते उद्घोषयन्ति- "तं हरतु, हरतु! किमर्थं परितः शयितं भूतं त्यजतु?" ||२||

ਦੇਹੁਰੀ ਲਉ ਬਰੀ ਨਾਰਿ ਸੰਗਿ ਭਈ ਆਗੈ ਸਜਨ ਸੁਹੇਲਾ ॥
देहुरी लउ बरी नारि संगि भई आगै सजन सुहेला ॥

तस्य भार्या तस्य द्वारं प्रति गच्छति, ततः परं तस्य मित्राणि सहचराः च।

ਮਰਘਟ ਲਉ ਸਭੁ ਲੋਗੁ ਕੁਟੰਬੁ ਭਇਓ ਆਗੈ ਹੰਸੁ ਅਕੇਲਾ ॥੩॥
मरघट लउ सभु लोगु कुटंबु भइओ आगै हंसु अकेला ॥३॥

सर्वे जनाः बन्धुजनाः च दाहगृहं यावत् गच्छन्ति, ततः, आत्मा-हंसः एकः एव गच्छति। ||३||

ਕਹਤੁ ਕਬੀਰ ਸੁਨਹੁ ਰੇ ਪ੍ਰਾਨੀ ਪਰੇ ਕਾਲ ਗ੍ਰਸ ਕੂਆ ॥
कहतु कबीर सुनहु रे प्रानी परे काल ग्रस कूआ ॥

कथयति कबीरः शृणु मर्त्य जीव: त्वं मृत्युना गृहीता गभीरे अन्धकारगर्ते पतितः।

ਝੂਠੀ ਮਾਇਆ ਆਪੁ ਬੰਧਾਇਆ ਜਿਉ ਨਲਨੀ ਭ੍ਰਮਿ ਸੂਆ ॥੪॥੨॥
झूठी माइआ आपु बंधाइआ जिउ नलनी भ्रमि सूआ ॥४॥२॥

मयस्य मिथ्याधनेन संलग्नः शुक इव फले गृहीतः । ||४||२||

ਬੇਦ ਪੁਰਾਨ ਸਭੈ ਮਤ ਸੁਨਿ ਕੈ ਕਰੀ ਕਰਮ ਕੀ ਆਸਾ ॥
बेद पुरान सभै मत सुनि कै करी करम की आसा ॥

वेदपुराणानां सर्वान् उपदेशान् श्रुत्वा अहं धर्मकर्म कर्तुम् इच्छन् आसीत् ।

ਕਾਲ ਗ੍ਰਸਤ ਸਭ ਲੋਗ ਸਿਆਨੇ ਉਠਿ ਪੰਡਿਤ ਪੈ ਚਲੇ ਨਿਰਾਸਾ ॥੧॥
काल ग्रसत सभ लोग सिआने उठि पंडित पै चले निरासा ॥१॥

परन्तु मृत्युना गृहीतान् सर्वान् ज्ञानिनः दृष्ट्वा अहं उत्थाय पण्डितान् त्यक्तवान्; इदानीं अहम् अस्मात् कामना मुक्तः अस्मि। ||१||

ਮਨ ਰੇ ਸਰਿਓ ਨ ਏਕੈ ਕਾਜਾ ॥
मन रे सरिओ न एकै काजा ॥

हे मनसि त्वया दत्तं कार्यमेव न सम्पन्नम्;

ਭਜਿਓ ਨ ਰਘੁਪਤਿ ਰਾਜਾ ॥੧॥ ਰਹਾਉ ॥
भजिओ न रघुपति राजा ॥१॥ रहाउ ॥

त्वया भगवन्तं नृपं न ध्यातम्। ||१||विराम||

ਬਨ ਖੰਡ ਜਾਇ ਜੋਗੁ ਤਪੁ ਕੀਨੋ ਕੰਦ ਮੂਲੁ ਚੁਨਿ ਖਾਇਆ ॥
बन खंड जाइ जोगु तपु कीनो कंद मूलु चुनि खाइआ ॥

वनेषु गत्वा योगं गहनं तपस्वी ध्यानं च कुर्वन्ति; ते मूलैः, फलानि च सङ्गृह्य जीवन्ति।

ਨਾਦੀ ਬੇਦੀ ਸਬਦੀ ਮੋਨੀ ਜਮ ਕੇ ਪਟੈ ਲਿਖਾਇਆ ॥੨॥
नादी बेदी सबदी मोनी जम के पटै लिखाइआ ॥२॥

सङ्गीतकाराः, वैदिकविद्वांसः, एकशब्दजपकाः, मौनपुरुषाः च सर्वे मृत्युपञ्जिकायां सूचीकृताः सन्ति । ||२||

ਭਗਤਿ ਨਾਰਦੀ ਰਿਦੈ ਨ ਆਈ ਕਾਛਿ ਕੂਛਿ ਤਨੁ ਦੀਨਾ ॥
भगति नारदी रिदै न आई काछि कूछि तनु दीना ॥

प्रेम्णा भक्तिपूजा भवतः हृदये न प्रविशति; लाडनं कृत्वा शरीरं अलङ्कृत्य अद्यापि तत् त्यक्तव्यम्।

ਰਾਗ ਰਾਗਨੀ ਡਿੰਭ ਹੋਇ ਬੈਠਾ ਉਨਿ ਹਰਿ ਪਹਿ ਕਿਆ ਲੀਨਾ ॥੩॥
राग रागनी डिंभ होइ बैठा उनि हरि पहि किआ लीना ॥३॥

त्वं उपविश्य सङ्गीतं वादयसि, परन्तु त्वं अद्यापि पाखण्डी असि; भगवतः किं प्राप्तुम् अपेक्षसे? ||३||

ਪਰਿਓ ਕਾਲੁ ਸਭੈ ਜਗ ਊਪਰ ਮਾਹਿ ਲਿਖੇ ਭ੍ਰਮ ਗਿਆਨੀ ॥
परिओ कालु सभै जग ऊपर माहि लिखे भ्रम गिआनी ॥

मृत्युः समग्रे जगति पतितः; संशयिनः धार्मिकविद्वांसः अपि मृत्युपञ्जिकायां सूचीबद्धाः सन्ति ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430