त्वया एव जगत् सृजसि, अन्ते त्वमेव तस्य नाशं करिष्यसि ।
भवतः शब्दस्य वचनं एव सर्वत्र व्याप्तम् अस्ति; यत्किमपि त्वं करोषि, तत् सम्भवति।
ईश्वरः गुरमुखं गौरवपूर्णमहात्मनेन आशीर्वादं ददाति, ततः, सः भगवन्तं प्राप्नोति।
गुरमुख इव नानकः भगवन्तं पूजयति, पूजयति च; सर्वे घोषयन्तु, "धन्यः, धन्यः, धन्यः सः गुरुः!" ||२९||१||सुध||
राग सोरत'ह, भक्त कबीर जी का शब्द, प्रथम सदन: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
स्वमूर्तिं पूजयन् हिन्दुः म्रियन्ते; मुसलमाना: शिरः नत्वा म्रियन्ते।
हिन्दुः स्वस्य मृतान् दाहन्ति, मुसलमाना: तु स्वस्य मृतान् दफनयन्ति; न च तव सत्यां स्थितिं विन्दति भगवन्। ||१||
हे मनसि जगत् गभीरं कृष्णं गर्तम् अस्ति।
चतुर्णां पार्श्वे मृत्युः स्वस्य जालं प्रसारितवान् अस्ति। ||१||विराम||
स्वकाव्यपाठं कुर्वन्तः कवयः म्रियन्ते; रहस्यवादी तपस्विनः कायदार नाट'हस्य यात्रायां म्रियन्ते।
योगिनः म्रियन्ते, जटाभिः, परन्तु ते अपि तव अवस्थां न विन्दन्ति भगवन्। ||२||
सङ्गृह्य धनसङ्ग्रहं कुर्वन्तः सुवर्णं बहुमात्रं दफनाः म्रियन्ते ।
पण्डिताः वेदं पठन्तः पठन्तः च म्रियन्ते; स्त्रियः स्वस्य सौन्दर्यं पश्यन्तः म्रियन्ते। ||३||
भगवतः नाम विना सर्वे विनाशं गच्छन्ति; पश्य, एतत् च विद्धि देह।
भगवन्नाम विना को मोक्षं लभेत्। कबीरः शिक्षां वदति। ||४||१||
यदा देहः दग्धः भवति तदा भस्म भवति; यदि न दह्यते तर्हि कृमिसैन्यैः भक्ष्यते।
अपक्वं मृत्तिकाकुम्भं विलीयते, यदा तस्मिन् जलं पात्यते; इदमपि शरीरस्य स्वभावः। ||१||
किमर्थं दैवभ्रातरः भवन्तः सर्वे गर्वेण प्रफुल्लिताः परितः स्ट्रैट कुर्वन्ति?
किं त्वं तानि दिनानि विस्मृतवान्, यदा त्वं दशमासान् यावत् अधोमुखः लम्बमानः आसीः? ||१||विराम||
मधुसङ्ग्रही यथा भृङ्गः उत्सुकः सङ्गृह्य धनसङ्ग्रहं करोति ।
मृत्योः समये ते उद्घोषयन्ति- "तं हरतु, हरतु! किमर्थं परितः शयितं भूतं त्यजतु?" ||२||
तस्य भार्या तस्य द्वारं प्रति गच्छति, ततः परं तस्य मित्राणि सहचराः च।
सर्वे जनाः बन्धुजनाः च दाहगृहं यावत् गच्छन्ति, ततः, आत्मा-हंसः एकः एव गच्छति। ||३||
कथयति कबीरः शृणु मर्त्य जीव: त्वं मृत्युना गृहीता गभीरे अन्धकारगर्ते पतितः।
मयस्य मिथ्याधनेन संलग्नः शुक इव फले गृहीतः । ||४||२||
वेदपुराणानां सर्वान् उपदेशान् श्रुत्वा अहं धर्मकर्म कर्तुम् इच्छन् आसीत् ।
परन्तु मृत्युना गृहीतान् सर्वान् ज्ञानिनः दृष्ट्वा अहं उत्थाय पण्डितान् त्यक्तवान्; इदानीं अहम् अस्मात् कामना मुक्तः अस्मि। ||१||
हे मनसि त्वया दत्तं कार्यमेव न सम्पन्नम्;
त्वया भगवन्तं नृपं न ध्यातम्। ||१||विराम||
वनेषु गत्वा योगं गहनं तपस्वी ध्यानं च कुर्वन्ति; ते मूलैः, फलानि च सङ्गृह्य जीवन्ति।
सङ्गीतकाराः, वैदिकविद्वांसः, एकशब्दजपकाः, मौनपुरुषाः च सर्वे मृत्युपञ्जिकायां सूचीकृताः सन्ति । ||२||
प्रेम्णा भक्तिपूजा भवतः हृदये न प्रविशति; लाडनं कृत्वा शरीरं अलङ्कृत्य अद्यापि तत् त्यक्तव्यम्।
त्वं उपविश्य सङ्गीतं वादयसि, परन्तु त्वं अद्यापि पाखण्डी असि; भगवतः किं प्राप्तुम् अपेक्षसे? ||३||
मृत्युः समग्रे जगति पतितः; संशयिनः धार्मिकविद्वांसः अपि मृत्युपञ्जिकायां सूचीबद्धाः सन्ति ।