तेषां मनः पवित्रसङ्घस्य साधसंगते भगवन्तं प्रति प्रेषितम् अस्ति।
भृत्य नानक तेषां प्रियेश्वरः मधुर इव दृश्यते। ||२||१||२३||
मलार, पञ्चम मेहलः १.
सघनवने मम मनः भ्रमति।
उत्सुकता प्रेम्णा च गच्छति, .
ईश्वरं मिलितुं आशां कुर्वन्। ||१||विराम||
माया गुणत्रयेण - स्वभावत्रयेन - मां प्रलोभयितुं आगता; मम दुःखं कस्मै वक्तुं शक्नोमि? ||१||
अन्यत् सर्वं मया प्रयतितं, परन्तु मम दुःखं किमपि न मुक्तुं शक्नोति स्म ।
अतः पवित्रस्य अभयारण्यं प्रति त्वरितम् नानक; तेषां सह मिलित्वा विश्वेश्वरस्य गौरवपूर्णस्तुतिं गायन्तु। ||२||२||२४||
मलार, पञ्चम मेहलः १.
मम प्रियस्य महिमा उदात्तः उदात्तः च अस्ति।
आकाशगायकाः स्वर्गदूताः च आनन्देन, सुखेन, आनन्देन च तस्य उदात्तस्तुतिं गायन्ति। ||१||विराम||
अत्यन्तं योग्याः प्राणिनः सुन्दरैः सामञ्जस्यैः, सर्वविधरूपेण, असंख्य उदात्तरूपेण ईश्वरस्य स्तुतिं गायन्ति। ||१||
प्रत्येकं हृदयं व्याप्य पर्वतवृक्षेषु मरुभूमिषु समुद्रेषु आकाशगङ्गेषु च मम प्रेमस्य उदात्तं भव्यता सर्वथा व्याप्तम् अस्ति।
साध संगत, पवित्रस्य सङ्गतिः, भगवतः प्रेम लभ्यते; हे नानक उदात्तं सा श्रद्धा। ||२||३||२५||
मलार, पञ्चम मेहलः १.
गुरुप्रेमेण भगवतः चरणकमलं हृदयान्तरे निक्षिपामि। ||१||विराम||
तस्य फलदर्शनस्य भगवन्तं दर्शनं पश्यामि; मम पापानि मेट्यन्ते अपहृतानि च।
मम मनः निर्मलं प्रबुद्धं च अस्ति। ||१||
अहं विस्मितः, स्तब्धः, विस्मितः च अस्मि।
नाम जपन् भगवतः नाम कोटि पापानि नश्यन्ति।
अहं तस्य पादयोः पतित्वा तान् ललाटं स्पृशामि।
त्वमेव, त्वमेव देव।
भवतः भक्ताः भवतः समर्थनं गृह्णन्ति।
सेवकः नानकः भवतः अभयारण्यस्य द्वारम् आगतः। ||२||४||२६||
मलार, पञ्चम मेहलः १.
ईश्वरस्य इच्छायां सुखेन वर्षा भवतु।
पूर्णानन्दं शुभं च मां आशीर्वादं ददातु। ||१||विराम||
मम मनः सन्तसङ्घे प्रफुल्लितं भवति; वृष्टिं सिञ्चन्ती धन्या भूमा शोभते | ||१||
वर्षामेघानां मेघगर्जनं मयूरः प्रियं करोति।
वर्षा-पक्षिणः मनः वर्षा-बिन्दुं प्रति आकृष्टं भवति
- तथा मम मनः भगवता लोभ्यते।
मया वञ्चकं माया परित्यागः कृतः।
सन्तैः सह मिलित्वा नानकः जागरितः भवति। ||२||५||२७||
मलार, पञ्चम मेहलः १.
विश्वेश्वरस्य महिमा स्तुतिं गायन्तु सदा।
भगवतः नाम चैतन्ये निषेधय। ||१||विराम||
अभिमानं त्यक्त्वा अहङ्कारं त्यज; पवित्रस्य कम्पनीं साध संगतं सम्मिलितं कुर्वन्तु।
एकस्य भगवतः प्रेम्णा स्मरणेन ध्यायन्तु; तव दुःखानि समाप्तानि भविष्यन्ति सखे | ||१||
भगवान् ईश्वरः दयालुः अभवत्;
भ्रष्टाः उलझनानां समाप्तिः अभवत्।
पवित्रस्य पादौ गृहीत्वा, २.
नानकः सदा गायति लोकेश्वरस्य गौरवं स्तुतिम्। ||२||६||२८||
मलार, पञ्चम मेहलः १.
जगदीश्वरस्य मूर्तिः वज्रमेघ इव गर्जति।
तस्य गौरवं स्तुतिं गायनं शान्तिं आनन्दं च जनयति। ||१||विराम||
भगवतः पादस्य अभयारण्यम् अस्मान् विश्व-समुद्रं पारं नयति। तस्य उदात्तं वचनं अप्रहृतं आकाशीयं रागम् अस्ति। ||१||
तृष्णा यात्रिकस्य चेतना अमृतकुण्डात् प्राणोदकं प्राप्नोति।
सेवकः नानकः भगवतः धन्यदृष्टिं प्रेम्णा पश्यति; स्वस्य दयायाः कृते ईश्वरः तस्मै तेन आशीर्वादं दत्तवान्। ||२||७||२९||