श्री गुरु ग्रन्थ साहिबः

पुटः - 1272


ਮਨਿ ਫੇਰਤੇ ਹਰਿ ਸੰਗਿ ਸੰਗੀਆ ॥
मनि फेरते हरि संगि संगीआ ॥

तेषां मनः पवित्रसङ्घस्य साधसंगते भगवन्तं प्रति प्रेषितम् अस्ति।

ਜਨ ਨਾਨਕ ਪ੍ਰਿਉ ਪ੍ਰੀਤਮੁ ਥੀਆ ॥੨॥੧॥੨੩॥
जन नानक प्रिउ प्रीतमु थीआ ॥२॥१॥२३॥

भृत्य नानक तेषां प्रियेश्वरः मधुर इव दृश्यते। ||२||१||२३||

ਮਲਾਰ ਮਹਲਾ ੫ ॥
मलार महला ५ ॥

मलार, पञ्चम मेहलः १.

ਮਨੁ ਘਨੈ ਭ੍ਰਮੈ ਬਨੈ ॥
मनु घनै भ्रमै बनै ॥

सघनवने मम मनः भ्रमति।

ਉਮਕਿ ਤਰਸਿ ਚਾਲੈ ॥
उमकि तरसि चालै ॥

उत्सुकता प्रेम्णा च गच्छति, .

ਪ੍ਰਭ ਮਿਲਬੇ ਕੀ ਚਾਹ ॥੧॥ ਰਹਾਉ ॥
प्रभ मिलबे की चाह ॥१॥ रहाउ ॥

ईश्वरं मिलितुं आशां कुर्वन्। ||१||विराम||

ਤ੍ਰੈ ਗੁਨ ਮਾਈ ਮੋਹਿ ਆਈ ਕਹੰਉ ਬੇਦਨ ਕਾਹਿ ॥੧॥
त्रै गुन माई मोहि आई कहंउ बेदन काहि ॥१॥

माया गुणत्रयेण - स्वभावत्रयेन - मां प्रलोभयितुं आगता; मम दुःखं कस्मै वक्तुं शक्नोमि? ||१||

ਆਨ ਉਪਾਵ ਸਗਰ ਕੀਏ ਨਹਿ ਦੂਖ ਸਾਕਹਿ ਲਾਹਿ ॥
आन उपाव सगर कीए नहि दूख साकहि लाहि ॥

अन्यत् सर्वं मया प्रयतितं, परन्तु मम दुःखं किमपि न मुक्तुं शक्नोति स्म ।

ਭਜੁ ਸਰਨਿ ਸਾਧੂ ਨਾਨਕਾ ਮਿਲੁ ਗੁਨ ਗੋਬਿੰਦਹਿ ਗਾਹਿ ॥੨॥੨॥੨੪॥
भजु सरनि साधू नानका मिलु गुन गोबिंदहि गाहि ॥२॥२॥२४॥

अतः पवित्रस्य अभयारण्यं प्रति त्वरितम् नानक; तेषां सह मिलित्वा विश्वेश्वरस्य गौरवपूर्णस्तुतिं गायन्तु। ||२||२||२४||

ਮਲਾਰ ਮਹਲਾ ੫ ॥
मलार महला ५ ॥

मलार, पञ्चम मेहलः १.

ਪ੍ਰਿਅ ਕੀ ਸੋਭ ਸੁਹਾਵਨੀ ਨੀਕੀ ॥
प्रिअ की सोभ सुहावनी नीकी ॥

मम प्रियस्य महिमा उदात्तः उदात्तः च अस्ति।

ਹਾਹਾ ਹੂਹੂ ਗੰਧ੍ਰਬ ਅਪਸਰਾ ਅਨੰਦ ਮੰਗਲ ਰਸ ਗਾਵਨੀ ਨੀਕੀ ॥੧॥ ਰਹਾਉ ॥
हाहा हूहू गंध्रब अपसरा अनंद मंगल रस गावनी नीकी ॥१॥ रहाउ ॥

आकाशगायकाः स्वर्गदूताः च आनन्देन, सुखेन, आनन्देन च तस्य उदात्तस्तुतिं गायन्ति। ||१||विराम||

ਧੁਨਿਤ ਲਲਿਤ ਗੁਨਗੵ ਅਨਿਕ ਭਾਂਤਿ ਬਹੁ ਬਿਧਿ ਰੂਪ ਦਿਖਾਵਨੀ ਨੀਕੀ ॥੧॥
धुनित ललित गुनग्य अनिक भांति बहु बिधि रूप दिखावनी नीकी ॥१॥

अत्यन्तं योग्याः प्राणिनः सुन्दरैः सामञ्जस्यैः, सर्वविधरूपेण, असंख्य उदात्तरूपेण ईश्वरस्य स्तुतिं गायन्ति। ||१||

ਗਿਰਿ ਤਰ ਥਲ ਜਲ ਭਵਨ ਭਰਪੁਰਿ ਘਟਿ ਘਟਿ ਲਾਲਨ ਛਾਵਨੀ ਨੀਕੀ ॥
गिरि तर थल जल भवन भरपुरि घटि घटि लालन छावनी नीकी ॥

प्रत्येकं हृदयं व्याप्य पर्वतवृक्षेषु मरुभूमिषु समुद्रेषु आकाशगङ्गेषु च मम प्रेमस्य उदात्तं भव्यता सर्वथा व्याप्तम् अस्ति।

ਸਾਧਸੰਗਿ ਰਾਮਈਆ ਰਸੁ ਪਾਇਓ ਨਾਨਕ ਜਾ ਕੈ ਭਾਵਨੀ ਨੀਕੀ ॥੨॥੩॥੨੫॥
साधसंगि रामईआ रसु पाइओ नानक जा कै भावनी नीकी ॥२॥३॥२५॥

साध संगत, पवित्रस्य सङ्गतिः, भगवतः प्रेम लभ्यते; हे नानक उदात्तं सा श्रद्धा। ||२||३||२५||

ਮਲਾਰ ਮਹਲਾ ੫ ॥
मलार महला ५ ॥

मलार, पञ्चम मेहलः १.

ਗੁਰ ਪ੍ਰੀਤਿ ਪਿਆਰੇ ਚਰਨ ਕਮਲ ਰਿਦ ਅੰਤਰਿ ਧਾਰੇ ॥੧॥ ਰਹਾਉ ॥
गुर प्रीति पिआरे चरन कमल रिद अंतरि धारे ॥१॥ रहाउ ॥

गुरुप्रेमेण भगवतः चरणकमलं हृदयान्तरे निक्षिपामि। ||१||विराम||

ਦਰਸੁ ਸਫਲਿਓ ਦਰਸੁ ਪੇਖਿਓ ਗਏ ਕਿਲਬਿਖ ਗਏ ॥
दरसु सफलिओ दरसु पेखिओ गए किलबिख गए ॥

तस्य फलदर्शनस्य भगवन्तं दर्शनं पश्यामि; मम पापानि मेट्यन्ते अपहृतानि च।

ਮਨ ਨਿਰਮਲ ਉਜੀਆਰੇ ॥੧॥
मन निरमल उजीआरे ॥१॥

मम मनः निर्मलं प्रबुद्धं च अस्ति। ||१||

ਬਿਸਮ ਬਿਸਮੈ ਬਿਸਮ ਭਈ ॥
बिसम बिसमै बिसम भई ॥

अहं विस्मितः, स्तब्धः, विस्मितः च अस्मि।

ਅਘ ਕੋਟਿ ਹਰਤੇ ਨਾਮ ਲਈ ॥
अघ कोटि हरते नाम लई ॥

नाम जपन् भगवतः नाम कोटि पापानि नश्यन्ति।

ਗੁਰ ਚਰਨ ਮਸਤਕੁ ਡਾਰਿ ਪਹੀ ॥
गुर चरन मसतकु डारि पही ॥

अहं तस्य पादयोः पतित्वा तान् ललाटं स्पृशामि।

ਪ੍ਰਭ ਏਕ ਤੂੰਹੀ ਏਕ ਤੁਹੀ ॥
प्रभ एक तूंही एक तुही ॥

त्वमेव, त्वमेव देव।

ਭਗਤ ਟੇਕ ਤੁਹਾਰੇ ॥
भगत टेक तुहारे ॥

भवतः भक्ताः भवतः समर्थनं गृह्णन्ति।

ਜਨ ਨਾਨਕ ਸਰਨਿ ਦੁਆਰੇ ॥੨॥੪॥੨੬॥
जन नानक सरनि दुआरे ॥२॥४॥२६॥

सेवकः नानकः भवतः अभयारण्यस्य द्वारम् आगतः। ||२||४||२६||

ਮਲਾਰ ਮਹਲਾ ੫ ॥
मलार महला ५ ॥

मलार, पञ्चम मेहलः १.

ਬਰਸੁ ਸਰਸੁ ਆਗਿਆ ॥
बरसु सरसु आगिआ ॥

ईश्वरस्य इच्छायां सुखेन वर्षा भवतु।

ਹੋਹਿ ਆਨੰਦ ਸਗਲ ਭਾਗ ॥੧॥ ਰਹਾਉ ॥
होहि आनंद सगल भाग ॥१॥ रहाउ ॥

पूर्णानन्दं शुभं च मां आशीर्वादं ददातु। ||१||विराम||

ਸੰਤ ਸੰਗੇ ਮਨੁ ਪਰਫੜੈ ਮਿਲਿ ਮੇਘ ਧਰ ਸੁਹਾਗ ॥੧॥
संत संगे मनु परफड़ै मिलि मेघ धर सुहाग ॥१॥

मम मनः सन्तसङ्घे प्रफुल्लितं भवति; वृष्टिं सिञ्चन्ती धन्या भूमा शोभते | ||१||

ਘਨਘੋਰ ਪ੍ਰੀਤਿ ਮੋਰ ॥
घनघोर प्रीति मोर ॥

वर्षामेघानां मेघगर्जनं मयूरः प्रियं करोति।

ਚਿਤੁ ਚਾਤ੍ਰਿਕ ਬੂੰਦ ਓਰ ॥
चितु चात्रिक बूंद ओर ॥

वर्षा-पक्षिणः मनः वर्षा-बिन्दुं प्रति आकृष्टं भवति

ਐਸੋ ਹਰਿ ਸੰਗੇ ਮਨ ਮੋਹ ॥
ऐसो हरि संगे मन मोह ॥

- तथा मम मनः भगवता लोभ्यते।

ਤਿਆਗਿ ਮਾਇਆ ਧੋਹ ॥
तिआगि माइआ धोह ॥

मया वञ्चकं माया परित्यागः कृतः।

ਮਿਲਿ ਸੰਤ ਨਾਨਕ ਜਾਗਿਆ ॥੨॥੫॥੨੭॥
मिलि संत नानक जागिआ ॥२॥५॥२७॥

सन्तैः सह मिलित्वा नानकः जागरितः भवति। ||२||५||२७||

ਮਲਾਰ ਮਹਲਾ ੫ ॥
मलार महला ५ ॥

मलार, पञ्चम मेहलः १.

ਗੁਨ ਗੁੋਪਾਲ ਗਾਉ ਨੀਤ ॥
गुन गुोपाल गाउ नीत ॥

विश्वेश्वरस्य महिमा स्तुतिं गायन्तु सदा।

ਰਾਮ ਨਾਮ ਧਾਰਿ ਚੀਤ ॥੧॥ ਰਹਾਉ ॥
राम नाम धारि चीत ॥१॥ रहाउ ॥

भगवतः नाम चैतन्ये निषेधय। ||१||विराम||

ਛੋਡਿ ਮਾਨੁ ਤਜਿ ਗੁਮਾਨੁ ਮਿਲਿ ਸਾਧੂਆ ਕੈ ਸੰਗਿ ॥
छोडि मानु तजि गुमानु मिलि साधूआ कै संगि ॥

अभिमानं त्यक्त्वा अहङ्कारं त्यज; पवित्रस्य कम्पनीं साध संगतं सम्मिलितं कुर्वन्तु।

ਹਰਿ ਸਿਮਰਿ ਏਕ ਰੰਗਿ ਮਿਟਿ ਜਾਂਹਿ ਦੋਖ ਮੀਤ ॥੧॥
हरि सिमरि एक रंगि मिटि जांहि दोख मीत ॥१॥

एकस्य भगवतः प्रेम्णा स्मरणेन ध्यायन्तु; तव दुःखानि समाप्तानि भविष्यन्ति सखे | ||१||

ਪਾਰਬ੍ਰਹਮ ਭਏ ਦਇਆਲ ॥
पारब्रहम भए दइआल ॥

भगवान् ईश्वरः दयालुः अभवत्;

ਬਿਨਸਿ ਗਏ ਬਿਖੈ ਜੰਜਾਲ ॥
बिनसि गए बिखै जंजाल ॥

भ्रष्टाः उलझनानां समाप्तिः अभवत्।

ਸਾਧ ਜਨਾਂ ਕੈ ਚਰਨ ਲਾਗਿ ॥
साध जनां कै चरन लागि ॥

पवित्रस्य पादौ गृहीत्वा, २.

ਨਾਨਕ ਗਾਵੈ ਗੋਬਿੰਦ ਨੀਤ ॥੨॥੬॥੨੮॥
नानक गावै गोबिंद नीत ॥२॥६॥२८॥

नानकः सदा गायति लोकेश्वरस्य गौरवं स्तुतिम्। ||२||६||२८||

ਮਲਾਰ ਮਹਲਾ ੫ ॥
मलार महला ५ ॥

मलार, पञ्चम मेहलः १.

ਘਨੁ ਗਰਜਤ ਗੋਬਿੰਦ ਰੂਪ ॥
घनु गरजत गोबिंद रूप ॥

जगदीश्वरस्य मूर्तिः वज्रमेघ इव गर्जति।

ਗੁਨ ਗਾਵਤ ਸੁਖ ਚੈਨ ॥੧॥ ਰਹਾਉ ॥
गुन गावत सुख चैन ॥१॥ रहाउ ॥

तस्य गौरवं स्तुतिं गायनं शान्तिं आनन्दं च जनयति। ||१||विराम||

ਹਰਿ ਚਰਨ ਸਰਨ ਤਰਨ ਸਾਗਰ ਧੁਨਿ ਅਨਹਤਾ ਰਸ ਬੈਨ ॥੧॥
हरि चरन सरन तरन सागर धुनि अनहता रस बैन ॥१॥

भगवतः पादस्य अभयारण्यम् अस्मान् विश्व-समुद्रं पारं नयति। तस्य उदात्तं वचनं अप्रहृतं आकाशीयं रागम् अस्ति। ||१||

ਪਥਿਕ ਪਿਆਸ ਚਿਤ ਸਰੋਵਰ ਆਤਮ ਜਲੁ ਲੈਨ ॥
पथिक पिआस चित सरोवर आतम जलु लैन ॥

तृष्णा यात्रिकस्य चेतना अमृतकुण्डात् प्राणोदकं प्राप्नोति।

ਹਰਿ ਦਰਸ ਪ੍ਰੇਮ ਜਨ ਨਾਨਕ ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭ ਦੈਨ ॥੨॥੭॥੨੯॥
हरि दरस प्रेम जन नानक करि किरपा प्रभ दैन ॥२॥७॥२९॥

सेवकः नानकः भगवतः धन्यदृष्टिं प्रेम्णा पश्यति; स्वस्य दयायाः कृते ईश्वरः तस्मै तेन आशीर्वादं दत्तवान्। ||२||७||२९||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430