न शक्नोमि निशां सोढुं, निद्रा च न आगच्छति, प्रियगुरुदरबारस्य दर्शनं विना। ||३||
अहं यज्ञः, मम आत्मा यज्ञः, तस्मै सच्चे दरबाराय प्रियगुरुः। ||१||विराम||
सौभाग्येन अहं संतगुरुं मिलितवान्।
आत्मनः गृहेऽन्तर्गतं मया अमरः प्रभुः प्राप्तः।
अहं त्वां सेविष्यामि सदा, क्षणमपि त्वत्तो न विरहिष्यामि । सेवकः नानकः तव दासः प्रिये स्वामिन | ||४||
अहं यज्ञः, मम आत्मा यज्ञः; सेवकः नानकः तव दासः भगवन् | ||विराम||१||८||
राग माझ, पंचम मेहलः १.
मधुरः स ऋतुः यदा अहं त्वां स्मरामि।
उदात्तं तत् कार्यं यत् भवतः कृते क्रियते।
धन्यं तत्हृदयं यस्मिन् त्वं वससि सर्वदा ।। ||१||
त्वमेव सर्वस्य पितरं भगवन् गुरो च |
तव नव निधिः अक्षयः भण्डारः अस्ति।
येभ्यः त्वं ददासि ते तृप्ताः पूर्णाः च भवन्ति; ते तव भक्ताः भवन्ति भगवन् | ||२||
सर्वे त्वयि आशाः स्थापयन्ति।
त्वं एकैकस्य हृदयस्य अन्तः गभीरं निवससि।
सर्वे भवतः अनुग्रहे भागं गृह्णन्ति; न कश्चित् भवद्भ्यः परः। ||३||
त्वं स्वयं गुरमुखान् मोचय;
पुनर्जन्मभ्रमणार्थं स्वेच्छान् मनुष्यमुखान् त्वं स्वयं प्रयच्छसि।
दास नानकः भवतः यज्ञः अस्ति; भवतः सम्पूर्णं नाटकं स्वयमेव स्पष्टम् अस्ति भगवन्। ||४||२||९||
माझ, पंचम मेहलः १.
अप्रहृतः रागः शान्तसुलभतया प्रतिध्वन्यते, प्रतिध्वनितुं च गच्छति।
शाबादवचनस्य शाश्वतानन्देन अहं रमामि।
सहजप्रज्ञागुहायां अहं प्राथमिकशून्यस्य मौनसमाधिषु लीनः उपविशामि। स्वर्गे मम आसनं प्राप्तम्। ||१||
अन्येषु बहूनि गृहेषु गृहेषु च भ्रमित्वा स्वगृहं प्रत्यागतोऽस्मि ।
अहं च यत् आकांक्षमाणः आसम् तत् प्राप्तवान्।
अहं तुष्टः पूर्णः च अस्मि; हे सन्तो गुरुणा मे निर्भयं भगवान् ईश्वरः दर्शितः। ||२||
स्वयं राजा स एव प्रजाः ।
स्वयं निर्वाणे स्वयं भोगेषु रमते ।
सः एव सच्चिदानन्दसिंहासनस्य उपरि उपविशति, सर्वेषां क्रन्दनस्य, प्रार्थनायाः च उत्तरं ददाति। ||३||
यथा दृष्टं मया तथा प्रकीर्तितम् ।
एतत् उदात्ततत्त्वं भगवतः रहस्यं ज्ञातस्य एव आगच्छति।
तस्य ज्योतिः प्रकाशे विलीयते, सः च शान्तिं प्राप्नोति। भृत्य नानक एतदैवैकस्य विस्तारः सर्वः | ||४||३||१०||
माझ, पंचम मेहलः १.
तत् गृहं यस्मिन् आत्मा वधूः पतिं भगवन्तं विवाहितवान्
तस्मिन् गृहे हर्षगीतानि गायन्तु मम सहचराः |
आनन्दोत्सवः च तत् गृहं अलङ्करोति यस्मिन् पतिनाथः स्वात्मवधूम् अलङ्कृतवान् । ||१||
सा गुणवती, सा च अतीव सौभाग्यशालिनी;
पुत्रैः धन्या सा कोमलहृदया च | सुखी आत्मा वधूः भर्त्रा प्रियः भवति।
सा सुन्दरी, बुद्धिमान्, चतुरा च अस्ति। सा आत्मा वधूः भर्तुः भगवतः प्रियः। ||२||
सुशिष्टा आर्यविशिष्टा च ।
अलङ्कृता प्रज्ञाविभूषिता च ।
सा अत्यन्तं सम्माननीयकुटुम्बस्य अस्ति; सा राज्ञी भर्तुः भगवतः प्रेमालङ्किता। ||३||
तस्याः महिमा वर्णयितुं न शक्यते;
सा भर्तुः भगवतः आलिंगने द्रवति।