श्री गुरु ग्रन्थ साहिबः

पुटः - 97


ਮੋਹਿ ਰੈਣਿ ਨ ਵਿਹਾਵੈ ਨੀਦ ਨ ਆਵੈ ਬਿਨੁ ਦੇਖੇ ਗੁਰ ਦਰਬਾਰੇ ਜੀਉ ॥੩॥
मोहि रैणि न विहावै नीद न आवै बिनु देखे गुर दरबारे जीउ ॥३॥

न शक्नोमि निशां सोढुं, निद्रा च न आगच्छति, प्रियगुरुदरबारस्य दर्शनं विना। ||३||

ਹਉ ਘੋਲੀ ਜੀਉ ਘੋਲਿ ਘੁਮਾਈ ਤਿਸੁ ਸਚੇ ਗੁਰ ਦਰਬਾਰੇ ਜੀਉ ॥੧॥ ਰਹਾਉ ॥
हउ घोली जीउ घोलि घुमाई तिसु सचे गुर दरबारे जीउ ॥१॥ रहाउ ॥

अहं यज्ञः, मम आत्मा यज्ञः, तस्मै सच्चे दरबाराय प्रियगुरुः। ||१||विराम||

ਭਾਗੁ ਹੋਆ ਗੁਰਿ ਸੰਤੁ ਮਿਲਾਇਆ ॥
भागु होआ गुरि संतु मिलाइआ ॥

सौभाग्येन अहं संतगुरुं मिलितवान्।

ਪ੍ਰਭੁ ਅਬਿਨਾਸੀ ਘਰ ਮਹਿ ਪਾਇਆ ॥
प्रभु अबिनासी घर महि पाइआ ॥

आत्मनः गृहेऽन्तर्गतं मया अमरः प्रभुः प्राप्तः।

ਸੇਵ ਕਰੀ ਪਲੁ ਚਸਾ ਨ ਵਿਛੁੜਾ ਜਨ ਨਾਨਕ ਦਾਸ ਤੁਮਾਰੇ ਜੀਉ ॥੪॥
सेव करी पलु चसा न विछुड़ा जन नानक दास तुमारे जीउ ॥४॥

अहं त्वां सेविष्यामि सदा, क्षणमपि त्वत्तो न विरहिष्यामि । सेवकः नानकः तव दासः प्रिये स्वामिन | ||४||

ਹਉ ਘੋਲੀ ਜੀਉ ਘੋਲਿ ਘੁਮਾਈ ਜਨ ਨਾਨਕ ਦਾਸ ਤੁਮਾਰੇ ਜੀਉ ॥ ਰਹਾਉ ॥੧॥੮॥
हउ घोली जीउ घोलि घुमाई जन नानक दास तुमारे जीउ ॥ रहाउ ॥१॥८॥

अहं यज्ञः, मम आत्मा यज्ञः; सेवकः नानकः तव दासः भगवन् | ||विराम||१||८||

ਰਾਗੁ ਮਾਝ ਮਹਲਾ ੫ ॥
रागु माझ महला ५ ॥

राग माझ, पंचम मेहलः १.

ਸਾ ਰੁਤਿ ਸੁਹਾਵੀ ਜਿਤੁ ਤੁਧੁ ਸਮਾਲੀ ॥
सा रुति सुहावी जितु तुधु समाली ॥

मधुरः स ऋतुः यदा अहं त्वां स्मरामि।

ਸੋ ਕੰਮੁ ਸੁਹੇਲਾ ਜੋ ਤੇਰੀ ਘਾਲੀ ॥
सो कंमु सुहेला जो तेरी घाली ॥

उदात्तं तत् कार्यं यत् भवतः कृते क्रियते।

ਸੋ ਰਿਦਾ ਸੁਹੇਲਾ ਜਿਤੁ ਰਿਦੈ ਤੂੰ ਵੁਠਾ ਸਭਨਾ ਕੇ ਦਾਤਾਰਾ ਜੀਉ ॥੧॥
सो रिदा सुहेला जितु रिदै तूं वुठा सभना के दातारा जीउ ॥१॥

धन्यं तत्हृदयं यस्मिन् त्वं वससि सर्वदा ।। ||१||

ਤੂੰ ਸਾਝਾ ਸਾਹਿਬੁ ਬਾਪੁ ਹਮਾਰਾ ॥
तूं साझा साहिबु बापु हमारा ॥

त्वमेव सर्वस्य पितरं भगवन् गुरो च |

ਨਉ ਨਿਧਿ ਤੇਰੈ ਅਖੁਟ ਭੰਡਾਰਾ ॥
नउ निधि तेरै अखुट भंडारा ॥

तव नव निधिः अक्षयः भण्डारः अस्ति।

ਜਿਸੁ ਤੂੰ ਦੇਹਿ ਸੁ ਤ੍ਰਿਪਤਿ ਅਘਾਵੈ ਸੋਈ ਭਗਤੁ ਤੁਮਾਰਾ ਜੀਉ ॥੨॥
जिसु तूं देहि सु त्रिपति अघावै सोई भगतु तुमारा जीउ ॥२॥

येभ्यः त्वं ददासि ते तृप्ताः पूर्णाः च भवन्ति; ते तव भक्ताः भवन्ति भगवन् | ||२||

ਸਭੁ ਕੋ ਆਸੈ ਤੇਰੀ ਬੈਠਾ ॥
सभु को आसै तेरी बैठा ॥

सर्वे त्वयि आशाः स्थापयन्ति।

ਘਟ ਘਟ ਅੰਤਰਿ ਤੂੰਹੈ ਵੁਠਾ ॥
घट घट अंतरि तूंहै वुठा ॥

त्वं एकैकस्य हृदयस्य अन्तः गभीरं निवससि।

ਸਭੇ ਸਾਝੀਵਾਲ ਸਦਾਇਨਿ ਤੂੰ ਕਿਸੈ ਨ ਦਿਸਹਿ ਬਾਹਰਾ ਜੀਉ ॥੩॥
सभे साझीवाल सदाइनि तूं किसै न दिसहि बाहरा जीउ ॥३॥

सर्वे भवतः अनुग्रहे भागं गृह्णन्ति; न कश्चित् भवद्भ्यः परः। ||३||

ਤੂੰ ਆਪੇ ਗੁਰਮੁਖਿ ਮੁਕਤਿ ਕਰਾਇਹਿ ॥
तूं आपे गुरमुखि मुकति कराइहि ॥

त्वं स्वयं गुरमुखान् मोचय;

ਤੂੰ ਆਪੇ ਮਨਮੁਖਿ ਜਨਮਿ ਭਵਾਇਹਿ ॥
तूं आपे मनमुखि जनमि भवाइहि ॥

पुनर्जन्मभ्रमणार्थं स्वेच्छान् मनुष्यमुखान् त्वं स्वयं प्रयच्छसि।

ਨਾਨਕ ਦਾਸ ਤੇਰੈ ਬਲਿਹਾਰੈ ਸਭੁ ਤੇਰਾ ਖੇਲੁ ਦਸਾਹਰਾ ਜੀਉ ॥੪॥੨॥੯॥
नानक दास तेरै बलिहारै सभु तेरा खेलु दसाहरा जीउ ॥४॥२॥९॥

दास नानकः भवतः यज्ञः अस्ति; भवतः सम्पूर्णं नाटकं स्वयमेव स्पष्टम् अस्ति भगवन्। ||४||२||९||

ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਅਨਹਦੁ ਵਾਜੈ ਸਹਜਿ ਸੁਹੇਲਾ ॥
अनहदु वाजै सहजि सुहेला ॥

अप्रहृतः रागः शान्तसुलभतया प्रतिध्वन्यते, प्रतिध्वनितुं च गच्छति।

ਸਬਦਿ ਅਨੰਦ ਕਰੇ ਸਦ ਕੇਲਾ ॥
सबदि अनंद करे सद केला ॥

शाबादवचनस्य शाश्वतानन्देन अहं रमामि।

ਸਹਜ ਗੁਫਾ ਮਹਿ ਤਾੜੀ ਲਾਈ ਆਸਣੁ ਊਚ ਸਵਾਰਿਆ ਜੀਉ ॥੧॥
सहज गुफा महि ताड़ी लाई आसणु ऊच सवारिआ जीउ ॥१॥

सहजप्रज्ञागुहायां अहं प्राथमिकशून्यस्य मौनसमाधिषु लीनः उपविशामि। स्वर्गे मम आसनं प्राप्तम्। ||१||

ਫਿਰਿ ਘਿਰਿ ਅਪੁਨੇ ਗ੍ਰਿਹ ਮਹਿ ਆਇਆ ॥
फिरि घिरि अपुने ग्रिह महि आइआ ॥

अन्येषु बहूनि गृहेषु गृहेषु च भ्रमित्वा स्वगृहं प्रत्यागतोऽस्मि ।

ਜੋ ਲੋੜੀਦਾ ਸੋਈ ਪਾਇਆ ॥
जो लोड़ीदा सोई पाइआ ॥

अहं च यत् आकांक्षमाणः आसम् तत् प्राप्तवान्।

ਤ੍ਰਿਪਤਿ ਅਘਾਇ ਰਹਿਆ ਹੈ ਸੰਤਹੁ ਗੁਰਿ ਅਨਭਉ ਪੁਰਖੁ ਦਿਖਾਰਿਆ ਜੀਉ ॥੨॥
त्रिपति अघाइ रहिआ है संतहु गुरि अनभउ पुरखु दिखारिआ जीउ ॥२॥

अहं तुष्टः पूर्णः च अस्मि; हे सन्तो गुरुणा मे निर्भयं भगवान् ईश्वरः दर्शितः। ||२||

ਆਪੇ ਰਾਜਨੁ ਆਪੇ ਲੋਗਾ ॥
आपे राजनु आपे लोगा ॥

स्वयं राजा स एव प्रजाः ।

ਆਪਿ ਨਿਰਬਾਣੀ ਆਪੇ ਭੋਗਾ ॥
आपि निरबाणी आपे भोगा ॥

स्वयं निर्वाणे स्वयं भोगेषु रमते ।

ਆਪੇ ਤਖਤਿ ਬਹੈ ਸਚੁ ਨਿਆਈ ਸਭ ਚੂਕੀ ਕੂਕ ਪੁਕਾਰਿਆ ਜੀਉ ॥੩॥
आपे तखति बहै सचु निआई सभ चूकी कूक पुकारिआ जीउ ॥३॥

सः एव सच्चिदानन्दसिंहासनस्य उपरि उपविशति, सर्वेषां क्रन्दनस्य, प्रार्थनायाः च उत्तरं ददाति। ||३||

ਜੇਹਾ ਡਿਠਾ ਮੈ ਤੇਹੋ ਕਹਿਆ ॥
जेहा डिठा मै तेहो कहिआ ॥

यथा दृष्टं मया तथा प्रकीर्तितम् ।

ਤਿਸੁ ਰਸੁ ਆਇਆ ਜਿਨਿ ਭੇਦੁ ਲਹਿਆ ॥
तिसु रसु आइआ जिनि भेदु लहिआ ॥

एतत् उदात्ततत्त्वं भगवतः रहस्यं ज्ञातस्य एव आगच्छति।

ਜੋਤੀ ਜੋਤਿ ਮਿਲੀ ਸੁਖੁ ਪਾਇਆ ਜਨ ਨਾਨਕ ਇਕੁ ਪਸਾਰਿਆ ਜੀਉ ॥੪॥੩॥੧੦॥
जोती जोति मिली सुखु पाइआ जन नानक इकु पसारिआ जीउ ॥४॥३॥१०॥

तस्य ज्योतिः प्रकाशे विलीयते, सः च शान्तिं प्राप्नोति। भृत्य नानक एतदैवैकस्य विस्तारः सर्वः | ||४||३||१०||

ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਜਿਤੁ ਘਰਿ ਪਿਰਿ ਸੋਹਾਗੁ ਬਣਾਇਆ ॥
जितु घरि पिरि सोहागु बणाइआ ॥

तत् गृहं यस्मिन् आत्मा वधूः पतिं भगवन्तं विवाहितवान्

ਤਿਤੁ ਘਰਿ ਸਖੀਏ ਮੰਗਲੁ ਗਾਇਆ ॥
तितु घरि सखीए मंगलु गाइआ ॥

तस्मिन् गृहे हर्षगीतानि गायन्तु मम सहचराः |

ਅਨਦ ਬਿਨੋਦ ਤਿਤੈ ਘਰਿ ਸੋਹਹਿ ਜੋ ਧਨ ਕੰਤਿ ਸਿਗਾਰੀ ਜੀਉ ॥੧॥
अनद बिनोद तितै घरि सोहहि जो धन कंति सिगारी जीउ ॥१॥

आनन्दोत्सवः च तत् गृहं अलङ्करोति यस्मिन् पतिनाथः स्वात्मवधूम् अलङ्कृतवान् । ||१||

ਸਾ ਗੁਣਵੰਤੀ ਸਾ ਵਡਭਾਗਣਿ ॥
सा गुणवंती सा वडभागणि ॥

सा गुणवती, सा च अतीव सौभाग्यशालिनी;

ਪੁਤ੍ਰਵੰਤੀ ਸੀਲਵੰਤਿ ਸੋਹਾਗਣਿ ॥
पुत्रवंती सीलवंति सोहागणि ॥

पुत्रैः धन्या सा कोमलहृदया च | सुखी आत्मा वधूः भर्त्रा प्रियः भवति।

ਰੂਪਵੰਤਿ ਸਾ ਸੁਘੜਿ ਬਿਚਖਣਿ ਜੋ ਧਨ ਕੰਤ ਪਿਆਰੀ ਜੀਉ ॥੨॥
रूपवंति सा सुघड़ि बिचखणि जो धन कंत पिआरी जीउ ॥२॥

सा सुन्दरी, बुद्धिमान्, चतुरा च अस्ति। सा आत्मा वधूः भर्तुः भगवतः प्रियः। ||२||

ਅਚਾਰਵੰਤਿ ਸਾਈ ਪਰਧਾਨੇ ॥
अचारवंति साई परधाने ॥

सुशिष्टा आर्यविशिष्टा च ।

ਸਭ ਸਿੰਗਾਰ ਬਣੇ ਤਿਸੁ ਗਿਆਨੇ ॥
सभ सिंगार बणे तिसु गिआने ॥

अलङ्कृता प्रज्ञाविभूषिता च ।

ਸਾ ਕੁਲਵੰਤੀ ਸਾ ਸਭਰਾਈ ਜੋ ਪਿਰਿ ਕੈ ਰੰਗਿ ਸਵਾਰੀ ਜੀਉ ॥੩॥
सा कुलवंती सा सभराई जो पिरि कै रंगि सवारी जीउ ॥३॥

सा अत्यन्तं सम्माननीयकुटुम्बस्य अस्ति; सा राज्ञी भर्तुः भगवतः प्रेमालङ्किता। ||३||

ਮਹਿਮਾ ਤਿਸ ਕੀ ਕਹਣੁ ਨ ਜਾਏ ॥
महिमा तिस की कहणु न जाए ॥

तस्याः महिमा वर्णयितुं न शक्यते;

ਜੋ ਪਿਰਿ ਮੇਲਿ ਲਈ ਅੰਗਿ ਲਾਏ ॥
जो पिरि मेलि लई अंगि लाए ॥

सा भर्तुः भगवतः आलिंगने द्रवति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430