अश्मशिला जले द्रविता, समुद्रे च प्रवहति। ||१७७||
कबीर, शरीरं रजःराशिः, सङ्गृहीतः, एकत्र सङ्गृहीतः च।
कतिपयदिनानि यावत् भवति, ततः रजः पुनः रजः भवति इति शो अस्ति । ||१७८||
कबीर, शरीराणि सूर्यचन्द्रयोः उदयास्तवत्।
विश्वेश्वरं गुरुं विना मिलित्वा सर्वे पुनः रजः भवन्ति। ||१७९||
यत्र निर्भयः प्रभुः, तत्र भयं नास्ति; यत्र भयं तत्र भगवान् नास्ति।
कबीरः सावधानीपूर्वकं विचार्य वदति; एतत् शृणुत हे सन्ताः मनसि | ||१८०||
कबीरः ये किमपि न जानन्ति ते शान्तनिद्रायाः जीवनं यापयन्ति।
किन्तु मया प्रहेलिका अवगता; अहं सर्वविधक्लेशानां सम्मुखीभवामि। ||१८१||
कबीर्, ये ताडिताः भवन्ति ते बहु रोदन्ति; विरहदुःखस्य तु आक्रोशाः भिन्नाः।
ईश्वरस्य रहस्येन आहतः कबीरः मौनम् अस्ति। ||१८२||
कबीर, शूलस्य आघातः सुलभः भवति; निःश्वासं हरति।
शबद्वचनस्य तु प्रहारं सहते गुरुः, अहं तस्य दासः। ||१८३||
कबीरः - हे मुल्ला किमर्थं मीनारस्य शिखरं आरोहसि ? भगवान् न कठिनश्रवणम्।
यस्य कृते त्वं प्रार्थनां उद्घोषयसि तं स्वहृदयान्तरं पश्य । ||१८४||
शेखः मक्कायात्रायां गन्तुं किमर्थं कष्टं करोति, यदि सः आत्मनः सन्तुष्टः नास्ति?
कबीर, यस्य हृदयं स्वस्थं समग्रं च नास्ति - सः कथं स्वेश्वरं प्राप्नुयात् ? ||१८५||
कबीर, भगवान् अल्लाहस्य पूजां कुरुत; तस्य स्मरणं ध्यायन्ते क्लेशाः क्लेशाः प्रयान्ति।
स्वहृदयस्य अन्तः भगवान् प्रकाशितः भविष्यति, अन्तः प्रज्वलितः अग्निः तस्य नाम्ना निष्प्रभः भविष्यति । ||१८६||
कबीर, बलस्य प्रयोगः अत्याचारः, यद्यपि भवन्तः तत् वैधानिकं वदन्ति।
यदा भगवतः प्राङ्गणे भवतः लेखान् आह्वयते तदा भवतः स्थितिः का भविष्यति? ||१८७||
कबीर, ताम्बूलतण्डुलानां रात्रिभोजनं उत्तमम्, यदि लवणस्य स्वादः भवति।
कः तस्य कण्ठं छिनत्ति स्म, तस्य रोटिकायाः सह मांसं प्राप्तुं? ||१८८||
कबीर, गुरुना स्पृष्टः इति ज्ञायते, यदा तस्य भावनात्मकः आसक्तिः शारीरिकरोगाः च निर्मूलिताः भवन्ति।
सुखदुःखैश्च न दह्यते तथा भगवान् स्वयं भवति । ||१८९||
कबीर, भेदं करोति एव, कथं त्वं भगवतः नाम 'राम' जपसि। एतत् किमपि विचारणीयम् अस्ति।
दस्रथपुत्रस्य आश्चर्येश्वरस्य च सर्वे एकमेव शब्दं प्रयुञ्जते। ||१९०||
कबीर, 'राम' इति शब्दस्य प्रयोगः, केवलं सर्वव्यापी भगवतः वक्तुं। भवता तत् भेदं करणीयम्।
एकः 'रामः' सर्वत्र व्याप्तः, अपरः तु केवलं स्वस्मिन् एव समाहितः । ||१९१||
कबीर, तानि गृहाणि येषु न पवित्रं न भगवतः सेव्यते
तानि गृहाणि दाहगृहाणि इव सन्ति; तेषु राक्षसाः निवसन्ति। ||१९२||
कबीर, अहं मूकः, उन्मत्तः, बधिरः च अभवम्।
अपाङ्गोऽस्मि - सच्चिगुरुः मां स्वशरेण विदारितवान्। ||१९३||
कबीरः सच्चः गुरुः आध्यात्मिकः योद्धा मां स्वस्य बाणेन विदारितवान्।
तस्य प्रहारमात्रेण अहं भूमौ पतितः, हृदये छिद्रं कृत्वा । ||१९४||
कबीरः, शुद्धः जलबिन्दुः आकाशात्, मलिनभूमौ पतति।