श्री गुरु ग्रन्थ साहिबः

पुटः - 1374


ਓਰਾ ਗਰਿ ਪਾਨੀ ਭਇਆ ਜਾਇ ਮਿਲਿਓ ਢਲਿ ਕੂਲਿ ॥੧੭੭॥
ओरा गरि पानी भइआ जाइ मिलिओ ढलि कूलि ॥१७७॥

अश्मशिला जले द्रविता, समुद्रे च प्रवहति। ||१७७||

ਕਬੀਰਾ ਧੂਰਿ ਸਕੇਲਿ ਕੈ ਪੁਰੀਆ ਬਾਂਧੀ ਦੇਹ ॥
कबीरा धूरि सकेलि कै पुरीआ बांधी देह ॥

कबीर, शरीरं रजःराशिः, सङ्गृहीतः, एकत्र सङ्गृहीतः च।

ਦਿਵਸ ਚਾਰਿ ਕੋ ਪੇਖਨਾ ਅੰਤਿ ਖੇਹ ਕੀ ਖੇਹ ॥੧੭੮॥
दिवस चारि को पेखना अंति खेह की खेह ॥१७८॥

कतिपयदिनानि यावत् भवति, ततः रजः पुनः रजः भवति इति शो अस्ति । ||१७८||

ਕਬੀਰ ਸੂਰਜ ਚਾਂਦ ਕੈ ਉਦੈ ਭਈ ਸਭ ਦੇਹ ॥
कबीर सूरज चांद कै उदै भई सभ देह ॥

कबीर, शरीराणि सूर्यचन्द्रयोः उदयास्तवत्।

ਗੁਰ ਗੋਬਿੰਦ ਕੇ ਬਿਨੁ ਮਿਲੇ ਪਲਟਿ ਭਈ ਸਭ ਖੇਹ ॥੧੭੯॥
गुर गोबिंद के बिनु मिले पलटि भई सभ खेह ॥१७९॥

विश्वेश्वरं गुरुं विना मिलित्वा सर्वे पुनः रजः भवन्ति। ||१७९||

ਜਹ ਅਨਭਉ ਤਹ ਭੈ ਨਹੀ ਜਹ ਭਉ ਤਹ ਹਰਿ ਨਾਹਿ ॥
जह अनभउ तह भै नही जह भउ तह हरि नाहि ॥

यत्र निर्भयः प्रभुः, तत्र भयं नास्ति; यत्र भयं तत्र भगवान् नास्ति।

ਕਹਿਓ ਕਬੀਰ ਬਿਚਾਰਿ ਕੈ ਸੰਤ ਸੁਨਹੁ ਮਨ ਮਾਹਿ ॥੧੮੦॥
कहिओ कबीर बिचारि कै संत सुनहु मन माहि ॥१८०॥

कबीरः सावधानीपूर्वकं विचार्य वदति; एतत् शृणुत हे सन्ताः मनसि | ||१८०||

ਕਬੀਰ ਜਿਨਹੁ ਕਿਛੂ ਜਾਨਿਆ ਨਹੀ ਤਿਨ ਸੁਖ ਨੀਦ ਬਿਹਾਇ ॥
कबीर जिनहु किछू जानिआ नही तिन सुख नीद बिहाइ ॥

कबीरः ये किमपि न जानन्ति ते शान्तनिद्रायाः जीवनं यापयन्ति।

ਹਮਹੁ ਜੁ ਬੂਝਾ ਬੂਝਨਾ ਪੂਰੀ ਪਰੀ ਬਲਾਇ ॥੧੮੧॥
हमहु जु बूझा बूझना पूरी परी बलाइ ॥१८१॥

किन्तु मया प्रहेलिका अवगता; अहं सर्वविधक्लेशानां सम्मुखीभवामि। ||१८१||

ਕਬੀਰ ਮਾਰੇ ਬਹੁਤੁ ਪੁਕਾਰਿਆ ਪੀਰ ਪੁਕਾਰੈ ਅਉਰ ॥
कबीर मारे बहुतु पुकारिआ पीर पुकारै अउर ॥

कबीर्, ये ताडिताः भवन्ति ते बहु रोदन्ति; विरहदुःखस्य तु आक्रोशाः भिन्नाः।

ਲਾਗੀ ਚੋਟ ਮਰੰਮ ਕੀ ਰਹਿਓ ਕਬੀਰਾ ਠਉਰ ॥੧੮੨॥
लागी चोट मरंम की रहिओ कबीरा ठउर ॥१८२॥

ईश्वरस्य रहस्येन आहतः कबीरः मौनम् अस्ति। ||१८२||

ਕਬੀਰ ਚੋਟ ਸੁਹੇਲੀ ਸੇਲ ਕੀ ਲਾਗਤ ਲੇਇ ਉਸਾਸ ॥
कबीर चोट सुहेली सेल की लागत लेइ उसास ॥

कबीर, शूलस्य आघातः सुलभः भवति; निःश्वासं हरति।

ਚੋਟ ਸਹਾਰੈ ਸਬਦ ਕੀ ਤਾਸੁ ਗੁਰੂ ਮੈ ਦਾਸ ॥੧੮੩॥
चोट सहारै सबद की तासु गुरू मै दास ॥१८३॥

शबद्वचनस्य तु प्रहारं सहते गुरुः, अहं तस्य दासः। ||१८३||

ਕਬੀਰ ਮੁਲਾਂ ਮੁਨਾਰੇ ਕਿਆ ਚਢਹਿ ਸਾਂਈ ਨ ਬਹਰਾ ਹੋਇ ॥
कबीर मुलां मुनारे किआ चढहि सांई न बहरा होइ ॥

कबीरः - हे मुल्ला किमर्थं मीनारस्य शिखरं आरोहसि ? भगवान् न कठिनश्रवणम्।

ਜਾ ਕਾਰਨਿ ਤੂੰ ਬਾਂਗ ਦੇਹਿ ਦਿਲ ਹੀ ਭੀਤਰਿ ਜੋਇ ॥੧੮੪॥
जा कारनि तूं बांग देहि दिल ही भीतरि जोइ ॥१८४॥

यस्य कृते त्वं प्रार्थनां उद्घोषयसि तं स्वहृदयान्तरं पश्य । ||१८४||

ਸੇਖ ਸਬੂਰੀ ਬਾਹਰਾ ਕਿਆ ਹਜ ਕਾਬੇ ਜਾਇ ॥
सेख सबूरी बाहरा किआ हज काबे जाइ ॥

शेखः मक्कायात्रायां गन्तुं किमर्थं कष्टं करोति, यदि सः आत्मनः सन्तुष्टः नास्ति?

ਕਬੀਰ ਜਾ ਕੀ ਦਿਲ ਸਾਬਤਿ ਨਹੀ ਤਾ ਕਉ ਕਹਾਂ ਖੁਦਾਇ ॥੧੮੫॥
कबीर जा की दिल साबति नही ता कउ कहां खुदाइ ॥१८५॥

कबीर, यस्य हृदयं स्वस्थं समग्रं च नास्ति - सः कथं स्वेश्वरं प्राप्नुयात् ? ||१८५||

ਕਬੀਰ ਅਲਹ ਕੀ ਕਰਿ ਬੰਦਗੀ ਜਿਹ ਸਿਮਰਤ ਦੁਖੁ ਜਾਇ ॥
कबीर अलह की करि बंदगी जिह सिमरत दुखु जाइ ॥

कबीर, भगवान् अल्लाहस्य पूजां कुरुत; तस्य स्मरणं ध्यायन्ते क्लेशाः क्लेशाः प्रयान्ति।

ਦਿਲ ਮਹਿ ਸਾਂਈ ਪਰਗਟੈ ਬੁਝੈ ਬਲੰਤੀ ਨਾਂਇ ॥੧੮੬॥
दिल महि सांई परगटै बुझै बलंती नांइ ॥१८६॥

स्वहृदयस्य अन्तः भगवान् प्रकाशितः भविष्यति, अन्तः प्रज्वलितः अग्निः तस्य नाम्ना निष्प्रभः भविष्यति । ||१८६||

ਕਬੀਰ ਜੋਰੀ ਕੀਏ ਜੁਲਮੁ ਹੈ ਕਹਤਾ ਨਾਉ ਹਲਾਲੁ ॥
कबीर जोरी कीए जुलमु है कहता नाउ हलालु ॥

कबीर, बलस्य प्रयोगः अत्याचारः, यद्यपि भवन्तः तत् वैधानिकं वदन्ति।

ਦਫਤਰਿ ਲੇਖਾ ਮਾਂਗੀਐ ਤਬ ਹੋਇਗੋ ਕਉਨੁ ਹਵਾਲੁ ॥੧੮੭॥
दफतरि लेखा मांगीऐ तब होइगो कउनु हवालु ॥१८७॥

यदा भगवतः प्राङ्गणे भवतः लेखान् आह्वयते तदा भवतः स्थितिः का भविष्यति? ||१८७||

ਕਬੀਰ ਖੂਬੁ ਖਾਨਾ ਖੀਚਰੀ ਜਾ ਮਹਿ ਅੰਮ੍ਰਿਤੁ ਲੋਨੁ ॥
कबीर खूबु खाना खीचरी जा महि अंम्रितु लोनु ॥

कबीर, ताम्बूलतण्डुलानां रात्रिभोजनं उत्तमम्, यदि लवणस्य स्वादः भवति।

ਹੇਰਾ ਰੋਟੀ ਕਾਰਨੇ ਗਲਾ ਕਟਾਵੈ ਕਉਨੁ ॥੧੮੮॥
हेरा रोटी कारने गला कटावै कउनु ॥१८८॥

कः तस्य कण्ठं छिनत्ति स्म, तस्य रोटिकायाः सह मांसं प्राप्तुं? ||१८८||

ਕਬੀਰ ਗੁਰੁ ਲਾਗਾ ਤਬ ਜਾਨੀਐ ਮਿਟੈ ਮੋਹੁ ਤਨ ਤਾਪ ॥
कबीर गुरु लागा तब जानीऐ मिटै मोहु तन ताप ॥

कबीर, गुरुना स्पृष्टः इति ज्ञायते, यदा तस्य भावनात्मकः आसक्तिः शारीरिकरोगाः च निर्मूलिताः भवन्ति।

ਹਰਖ ਸੋਗ ਦਾਝੈ ਨਹੀ ਤਬ ਹਰਿ ਆਪਹਿ ਆਪਿ ॥੧੮੯॥
हरख सोग दाझै नही तब हरि आपहि आपि ॥१८९॥

सुखदुःखैश्च न दह्यते तथा भगवान् स्वयं भवति । ||१८९||

ਕਬੀਰ ਰਾਮ ਕਹਨ ਮਹਿ ਭੇਦੁ ਹੈ ਤਾ ਮਹਿ ਏਕੁ ਬਿਚਾਰੁ ॥
कबीर राम कहन महि भेदु है ता महि एकु बिचारु ॥

कबीर, भेदं करोति एव, कथं त्वं भगवतः नाम 'राम' जपसि। एतत् किमपि विचारणीयम् अस्ति।

ਸੋਈ ਰਾਮੁ ਸਭੈ ਕਹਹਿ ਸੋਈ ਕਉਤਕਹਾਰ ॥੧੯੦॥
सोई रामु सभै कहहि सोई कउतकहार ॥१९०॥

दस्रथपुत्रस्य आश्चर्येश्वरस्य च सर्वे एकमेव शब्दं प्रयुञ्जते। ||१९०||

ਕਬੀਰ ਰਾਮੈ ਰਾਮ ਕਹੁ ਕਹਿਬੇ ਮਾਹਿ ਬਿਬੇਕ ॥
कबीर रामै राम कहु कहिबे माहि बिबेक ॥

कबीर, 'राम' इति शब्दस्य प्रयोगः, केवलं सर्वव्यापी भगवतः वक्तुं। भवता तत् भेदं करणीयम्।

ਏਕੁ ਅਨੇਕਹਿ ਮਿਲਿ ਗਇਆ ਏਕ ਸਮਾਨਾ ਏਕ ॥੧੯੧॥
एकु अनेकहि मिलि गइआ एक समाना एक ॥१९१॥

एकः 'रामः' सर्वत्र व्याप्तः, अपरः तु केवलं स्वस्मिन् एव समाहितः । ||१९१||

ਕਬੀਰ ਜਾ ਘਰ ਸਾਧ ਨ ਸੇਵੀਅਹਿ ਹਰਿ ਕੀ ਸੇਵਾ ਨਾਹਿ ॥
कबीर जा घर साध न सेवीअहि हरि की सेवा नाहि ॥

कबीर, तानि गृहाणि येषु न पवित्रं न भगवतः सेव्यते

ਤੇ ਘਰ ਮਰਹਟ ਸਾਰਖੇ ਭੂਤ ਬਸਹਿ ਤਿਨ ਮਾਹਿ ॥੧੯੨॥
ते घर मरहट सारखे भूत बसहि तिन माहि ॥१९२॥

तानि गृहाणि दाहगृहाणि इव सन्ति; तेषु राक्षसाः निवसन्ति। ||१९२||

ਕਬੀਰ ਗੂੰਗਾ ਹੂਆ ਬਾਵਰਾ ਬਹਰਾ ਹੂਆ ਕਾਨ ॥
कबीर गूंगा हूआ बावरा बहरा हूआ कान ॥

कबीर, अहं मूकः, उन्मत्तः, बधिरः च अभवम्।

ਪਾਵਹੁ ਤੇ ਪਿੰਗੁਲ ਭਇਆ ਮਾਰਿਆ ਸਤਿਗੁਰ ਬਾਨ ॥੧੯੩॥
पावहु ते पिंगुल भइआ मारिआ सतिगुर बान ॥१९३॥

अपाङ्गोऽस्मि - सच्चिगुरुः मां स्वशरेण विदारितवान्। ||१९३||

ਕਬੀਰ ਸਤਿਗੁਰ ਸੂਰਮੇ ਬਾਹਿਆ ਬਾਨੁ ਜੁ ਏਕੁ ॥
कबीर सतिगुर सूरमे बाहिआ बानु जु एकु ॥

कबीरः सच्चः गुरुः आध्यात्मिकः योद्धा मां स्वस्य बाणेन विदारितवान्।

ਲਾਗਤ ਹੀ ਭੁਇ ਗਿਰਿ ਪਰਿਆ ਪਰਾ ਕਰੇਜੇ ਛੇਕੁ ॥੧੯੪॥
लागत ही भुइ गिरि परिआ परा करेजे छेकु ॥१९४॥

तस्य प्रहारमात्रेण अहं भूमौ पतितः, हृदये छिद्रं कृत्वा । ||१९४||

ਕਬੀਰ ਨਿਰਮਲ ਬੂੰਦ ਅਕਾਸ ਕੀ ਪਰਿ ਗਈ ਭੂਮਿ ਬਿਕਾਰ ॥
कबीर निरमल बूंद अकास की परि गई भूमि बिकार ॥

कबीरः, शुद्धः जलबिन्दुः आकाशात्, मलिनभूमौ पतति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430