श्री गुरु ग्रन्थ साहिबः

पुटः - 230


ਗੁਰਮੁਖਿ ਵਿਚਹੁ ਹਉਮੈ ਜਾਇ ॥
गुरमुखि विचहु हउमै जाइ ॥

गुरमुखः अहङ्कारं अन्तःतः निर्मूलयति।

ਗੁਰਮੁਖਿ ਮੈਲੁ ਨ ਲਾਗੈ ਆਇ ॥
गुरमुखि मैलु न लागै आइ ॥

गुरमुखे न कश्चित् मलिनता लसति।

ਗੁਰਮੁਖਿ ਨਾਮੁ ਵਸੈ ਮਨਿ ਆਇ ॥੨॥
गुरमुखि नामु वसै मनि आइ ॥२॥

नाम भगवतः नाम गुरमुखस्य मनसः अन्तः वसितुं आगच्छति। ||२||

ਗੁਰਮੁਖਿ ਕਰਮ ਧਰਮ ਸਚਿ ਹੋਈ ॥
गुरमुखि करम धरम सचि होई ॥

कर्म-धर्म-सद्कर्म-सत्-श्रद्धा-द्वारा गुर्मुखः सत्यः भवति।

ਗੁਰਮੁਖਿ ਅਹੰਕਾਰੁ ਜਲਾਏ ਦੋਈ ॥
गुरमुखि अहंकारु जलाए दोई ॥

अहंकारं द्वैतं च गुरमुखं दहति।

ਗੁਰਮੁਖਿ ਨਾਮਿ ਰਤੇ ਸੁਖੁ ਹੋਈ ॥੩॥
गुरमुखि नामि रते सुखु होई ॥३॥

गुरमुखः नामानुरूपः, शान्तिः च अस्ति। ||३||

ਆਪਣਾ ਮਨੁ ਪਰਬੋਧਹੁ ਬੂਝਹੁ ਸੋਈ ॥
आपणा मनु परबोधहु बूझहु सोई ॥

स्वस्य मनः उपदिशतु, तं च अवगच्छतु।

ਲੋਕ ਸਮਝਾਵਹੁ ਸੁਣੇ ਨ ਕੋਈ ॥
लोक समझावहु सुणे न कोई ॥

भवन्तः अन्येषां जनानां कृते प्रचारं कुर्वन्तु, परन्तु कोऽपि न श्रोष्यति।

ਗੁਰਮੁਖਿ ਸਮਝਹੁ ਸਦਾ ਸੁਖੁ ਹੋਈ ॥੪॥
गुरमुखि समझहु सदा सुखु होई ॥४॥

गुरमुखः अवगच्छति, शान्तिः च सदा। ||४||

ਮਨਮੁਖਿ ਡੰਫੁ ਬਹੁਤੁ ਚਤੁਰਾਈ ॥
मनमुखि डंफु बहुतु चतुराई ॥

स्वेच्छा मनमुखाः तादृशाः चतुराः पाखण्डिनः।

ਜੋ ਕਿਛੁ ਕਮਾਵੈ ਸੁ ਥਾਇ ਨ ਪਾਈ ॥
जो किछु कमावै सु थाइ न पाई ॥

किमपि कुर्वन्ति चेदपि न ग्राह्यम् ।

ਆਵੈ ਜਾਵੈ ਠਉਰ ਨ ਕਾਈ ॥੫॥
आवै जावै ठउर न काई ॥५॥

पुनर्जन्मनि आगच्छन्ति गच्छन्ति च, न च विश्रामस्थानं विन्दन्ति। ||५||

ਮਨਮੁਖ ਕਰਮ ਕਰੇ ਬਹੁਤੁ ਅਭਿਮਾਨਾ ॥
मनमुख करम करे बहुतु अभिमाना ॥

मनमुखाः संस्कारं कुर्वन्ति, किन्तु ते सर्वथा स्वार्थिनः, अभिमानिनः च भवन्ति ।

ਬਗ ਜਿਉ ਲਾਇ ਬਹੈ ਨਿਤ ਧਿਆਨਾ ॥
बग जिउ लाइ बहै नित धिआना ॥

उपविशन्ति तत्र सारस इव ध्यानं कृत्वा।

ਜਮਿ ਪਕੜਿਆ ਤਬ ਹੀ ਪਛੁਤਾਨਾ ॥੬॥
जमि पकड़िआ तब ही पछुताना ॥६॥

मृत्युदूतेन गृहीताः पश्चात्तापं करिष्यन्ति पश्चात्तापं करिष्यन्ति च। ||६||

ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਮੁਕਤਿ ਨ ਹੋਈ ॥
बिनु सतिगुर सेवे मुकति न होई ॥

सत्यगुरुसेवां विना मुक्तिः न लभ्यते।

ਗੁਰਪਰਸਾਦੀ ਮਿਲੈ ਹਰਿ ਸੋਈ ॥
गुरपरसादी मिलै हरि सोई ॥

गुरुप्रसादेन भगवता मिलति।

ਗੁਰੁ ਦਾਤਾ ਜੁਗ ਚਾਰੇ ਹੋਈ ॥੭॥
गुरु दाता जुग चारे होई ॥७॥

गुरुः महान् दाता, चतुर्युगेषु। ||७||

ਗੁਰਮੁਖਿ ਜਾਤਿ ਪਤਿ ਨਾਮੇ ਵਡਿਆਈ ॥
गुरमुखि जाति पति नामे वडिआई ॥

गुरमुखस्य कृते नाम सामाजिकस्थितिः, मानः, गौरवपूर्णं महत्त्वं च अस्ति।

ਸਾਇਰ ਕੀ ਪੁਤ੍ਰੀ ਬਿਦਾਰਿ ਗਵਾਈ ॥
साइर की पुत्री बिदारि गवाई ॥

माया सागरकन्या हता ।

ਨਾਨਕ ਬਿਨੁ ਨਾਵੈ ਝੂਠੀ ਚਤੁਰਾਈ ॥੮॥੨॥
नानक बिनु नावै झूठी चतुराई ॥८॥२॥

नानक, नाम्ना विना सर्वे चतुराः युक्तयः मिथ्या भवन्ति। ||८||२||

ਗਉੜੀ ਮਃ ੩ ॥
गउड़ी मः ३ ॥

गौरी, तृतीय मेहलः : १.

ਇਸੁ ਜੁਗ ਕਾ ਧਰਮੁ ਪੜਹੁ ਤੁਮ ਭਾਈ ॥
इसु जुग का धरमु पड़हु तुम भाई ॥

अस्य युगस्य धर्मं शिक्षन्तु हे दैवभ्रातरः;

ਪੂਰੈ ਗੁਰਿ ਸਭ ਸੋਝੀ ਪਾਈ ॥
पूरै गुरि सभ सोझी पाई ॥

सर्वं बोधं सिद्धगुरुतः प्राप्यते।

ਐਥੈ ਅਗੈ ਹਰਿ ਨਾਮੁ ਸਖਾਈ ॥੧॥
ऐथै अगै हरि नामु सखाई ॥१॥

इह परं भगवतः नाम अस्माकं सहचरः अस्ति। ||१||

ਰਾਮ ਪੜਹੁ ਮਨਿ ਕਰਹੁ ਬੀਚਾਰੁ ॥
राम पड़हु मनि करहु बीचारु ॥

भगवन्तं शिक्षस्व, मनसि च तं चिन्तय।

ਗੁਰਪਰਸਾਦੀ ਮੈਲੁ ਉਤਾਰੁ ॥੧॥ ਰਹਾਉ ॥
गुरपरसादी मैलु उतारु ॥१॥ रहाउ ॥

गुरुप्रसादेन ते मलिनता प्रक्षालिता भविष्यति। ||१||विराम||

ਵਾਦਿ ਵਿਰੋਧਿ ਨ ਪਾਇਆ ਜਾਇ ॥
वादि विरोधि न पाइआ जाइ ॥

तर्कविमर्शद्वारा सः न लभ्यते।

ਮਨੁ ਤਨੁ ਫੀਕਾ ਦੂਜੈ ਭਾਇ ॥
मनु तनु फीका दूजै भाइ ॥

मनः शरीरं च द्वन्द्वप्रेमद्वारा निर्मलं भवति।

ਗੁਰ ਕੈ ਸਬਦਿ ਸਚਿ ਲਿਵ ਲਾਇ ॥੨॥
गुर कै सबदि सचि लिव लाइ ॥२॥

गुरुस्य शबादस्य वचनस्य माध्यमेन प्रेम्णा सच्चिदानन्दस्य अनुकूलतां कुरुत। ||२||

ਹਉਮੈ ਮੈਲਾ ਇਹੁ ਸੰਸਾਰਾ ॥
हउमै मैला इहु संसारा ॥

अहङ्कारेण दूषितोऽयं जगत्।

ਨਿਤ ਤੀਰਥਿ ਨਾਵੈ ਨ ਜਾਇ ਅਹੰਕਾਰਾ ॥
नित तीरथि नावै न जाइ अहंकारा ॥

तीर्थतीर्थेषु नित्यशुद्धिस्नानानि कृत्वा अहङ्कारः न निराकृतः ।

ਬਿਨੁ ਗੁਰ ਭੇਟੇ ਜਮੁ ਕਰੇ ਖੁਆਰਾ ॥੩॥
बिनु गुर भेटे जमु करे खुआरा ॥३॥

गुरुं विना मिलित्वा मृत्युना पीडिताः भवन्ति। ||३||

ਸੋ ਜਨੁ ਸਾਚਾ ਜਿ ਹਉਮੈ ਮਾਰੈ ॥
सो जनु साचा जि हउमै मारै ॥

ते विनयशीलाः सत्त्वाः, ये अहङ्कारं जयन्ति।

ਗੁਰ ਕੈ ਸਬਦਿ ਪੰਚ ਸੰਘਾਰੈ ॥
गुर कै सबदि पंच संघारै ॥

गुरुशब्दवाचनेन ते पञ्च चोरान् जितन्ति।

ਆਪਿ ਤਰੈ ਸਗਲੇ ਕੁਲ ਤਾਰੈ ॥੪॥
आपि तरै सगले कुल तारै ॥४॥

ते आत्मानं तारयन्ति, सर्वान् जनान् अपि तारयन्ति। ||४||

ਮਾਇਆ ਮੋਹਿ ਨਟਿ ਬਾਜੀ ਪਾਈ ॥
माइआ मोहि नटि बाजी पाई ॥

अभिनेता माया प्रति भावनात्मकसक्तिनाटकस्य मञ्चनं कृतवान् अस्ति।

ਮਨਮੁਖ ਅੰਧ ਰਹੇ ਲਪਟਾਈ ॥
मनमुख अंध रहे लपटाई ॥

स्वेच्छा मनमुखा अन्धं लसन्ति।

ਗੁਰਮੁਖਿ ਅਲਿਪਤ ਰਹੇ ਲਿਵ ਲਾਈ ॥੫॥
गुरमुखि अलिपत रहे लिव लाई ॥५॥

गुरमुखाः विरक्ताः तिष्ठन्ति, प्रेम्णा च भगवतः अनुकूलाः भवन्ति। ||५||

ਬਹੁਤੇ ਭੇਖ ਕਰੈ ਭੇਖਧਾਰੀ ॥
बहुते भेख करै भेखधारी ॥

वेषधारिणः स्वविविधवेषं धारयन्ति स्म।

ਅੰਤਰਿ ਤਿਸਨਾ ਫਿਰੈ ਅਹੰਕਾਰੀ ॥
अंतरि तिसना फिरै अहंकारी ॥

कामः तेषु क्रुद्धः भवति, ते च अहङ्कारपूर्वकं वहन्ति।

ਆਪੁ ਨ ਚੀਨੈ ਬਾਜੀ ਹਾਰੀ ॥੬॥
आपु न चीनै बाजी हारी ॥६॥

आत्मानं न अवगच्छन्ति, जीवनक्रीडां च नष्टं कुर्वन्ति। ||६||

ਕਾਪੜ ਪਹਿਰਿ ਕਰੇ ਚਤੁਰਾਈ ॥
कापड़ पहिरि करे चतुराई ॥

धर्मवस्त्रं धारयन्तः तथा चतुराः वर्तन्ते,

ਮਾਇਆ ਮੋਹਿ ਅਤਿ ਭਰਮਿ ਭੁਲਾਈ ॥
माइआ मोहि अति भरमि भुलाई ॥

किन्तु ते संशयेन, माया-भावना-सङ्गेन च सर्वथा मोहिताः भवन्ति।

ਬਿਨੁ ਗੁਰ ਸੇਵੇ ਬਹੁਤੁ ਦੁਖੁ ਪਾਈ ॥੭॥
बिनु गुर सेवे बहुतु दुखु पाई ॥७॥

गुरवस्य सेवां विना घोरं दुःखं प्राप्नुवन्ति। ||७||

ਨਾਮਿ ਰਤੇ ਸਦਾ ਬੈਰਾਗੀ ॥
नामि रते सदा बैरागी ॥

ये नाम भगवतः नामानुरूपाः सदा विरक्ताः तिष्ठन्ति।

ਗ੍ਰਿਹੀ ਅੰਤਰਿ ਸਾਚਿ ਲਿਵ ਲਾਗੀ ॥
ग्रिही अंतरि साचि लिव लागी ॥

गृहस्थत्वेन अपि ते प्रेम्णा सच्चिदानन्दस्य अनुकूलतां कुर्वन्ति ।

ਨਾਨਕ ਸਤਿਗੁਰੁ ਸੇਵਹਿ ਸੇ ਵਡਭਾਗੀ ॥੮॥੩॥
नानक सतिगुरु सेवहि से वडभागी ॥८॥३॥

सत्यगुरुसेवकाः नानक धन्याः सुभाग्यशालिनः | ||८||३||

ਗਉੜੀ ਮਹਲਾ ੩ ॥
गउड़ी महला ३ ॥

गौरी, तृतीय मेहलः : १.

ਬ੍ਰਹਮਾ ਮੂਲੁ ਵੇਦ ਅਭਿਆਸਾ ॥
ब्रहमा मूलु वेद अभिआसा ॥

ब्रह्मा वेदानाम् अध्ययनस्य संस्थापकः अस्ति।

ਤਿਸ ਤੇ ਉਪਜੇ ਦੇਵ ਮੋਹ ਪਿਆਸਾ ॥
तिस ते उपजे देव मोह पिआसा ॥

यस्मात्कामप्रलोभिताः देवाः निर्गताः |

ਤ੍ਰੈ ਗੁਣ ਭਰਮੇ ਨਾਹੀ ਨਿਜ ਘਰਿ ਵਾਸਾ ॥੧॥
त्रै गुण भरमे नाही निज घरि वासा ॥१॥

गुणत्रये भ्रमन्ति, स्वगृहान्तरे न निवसन्ति। ||१||

ਹਮ ਹਰਿ ਰਾਖੇ ਸਤਿਗੁਰੂ ਮਿਲਾਇਆ ॥
हम हरि राखे सतिगुरू मिलाइआ ॥

भगवता मां तारितवान्; सत्यगुरुं मया मिलितम्।

ਅਨਦਿਨੁ ਭਗਤਿ ਹਰਿ ਨਾਮੁ ਦ੍ਰਿੜਾਇਆ ॥੧॥ ਰਹਾਉ ॥
अनदिनु भगति हरि नामु द्रिड़ाइआ ॥१॥ रहाउ ॥

भगवन्नामस्य भक्तिपूजां रात्रिदिनं प्रत्यारोपितम्। ||१||विराम||

ਤ੍ਰੈ ਗੁਣ ਬਾਣੀ ਬ੍ਰਹਮ ਜੰਜਾਲਾ ॥
त्रै गुण बाणी ब्रहम जंजाला ॥

ब्रह्मगीतानि त्रिगुणेषु जनान् संलम्बयन्ति।

ਪੜਿ ਵਾਦੁ ਵਖਾਣਹਿ ਸਿਰਿ ਮਾਰੇ ਜਮਕਾਲਾ ॥
पड़ि वादु वखाणहि सिरि मारे जमकाला ॥

वादविवादानाम् विषये पठित्वा तेषां शिरः उपरि मृत्युदूतेन आहतः भवति ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430