गुरमुखः अहङ्कारं अन्तःतः निर्मूलयति।
गुरमुखे न कश्चित् मलिनता लसति।
नाम भगवतः नाम गुरमुखस्य मनसः अन्तः वसितुं आगच्छति। ||२||
कर्म-धर्म-सद्कर्म-सत्-श्रद्धा-द्वारा गुर्मुखः सत्यः भवति।
अहंकारं द्वैतं च गुरमुखं दहति।
गुरमुखः नामानुरूपः, शान्तिः च अस्ति। ||३||
स्वस्य मनः उपदिशतु, तं च अवगच्छतु।
भवन्तः अन्येषां जनानां कृते प्रचारं कुर्वन्तु, परन्तु कोऽपि न श्रोष्यति।
गुरमुखः अवगच्छति, शान्तिः च सदा। ||४||
स्वेच्छा मनमुखाः तादृशाः चतुराः पाखण्डिनः।
किमपि कुर्वन्ति चेदपि न ग्राह्यम् ।
पुनर्जन्मनि आगच्छन्ति गच्छन्ति च, न च विश्रामस्थानं विन्दन्ति। ||५||
मनमुखाः संस्कारं कुर्वन्ति, किन्तु ते सर्वथा स्वार्थिनः, अभिमानिनः च भवन्ति ।
उपविशन्ति तत्र सारस इव ध्यानं कृत्वा।
मृत्युदूतेन गृहीताः पश्चात्तापं करिष्यन्ति पश्चात्तापं करिष्यन्ति च। ||६||
सत्यगुरुसेवां विना मुक्तिः न लभ्यते।
गुरुप्रसादेन भगवता मिलति।
गुरुः महान् दाता, चतुर्युगेषु। ||७||
गुरमुखस्य कृते नाम सामाजिकस्थितिः, मानः, गौरवपूर्णं महत्त्वं च अस्ति।
माया सागरकन्या हता ।
नानक, नाम्ना विना सर्वे चतुराः युक्तयः मिथ्या भवन्ति। ||८||२||
गौरी, तृतीय मेहलः : १.
अस्य युगस्य धर्मं शिक्षन्तु हे दैवभ्रातरः;
सर्वं बोधं सिद्धगुरुतः प्राप्यते।
इह परं भगवतः नाम अस्माकं सहचरः अस्ति। ||१||
भगवन्तं शिक्षस्व, मनसि च तं चिन्तय।
गुरुप्रसादेन ते मलिनता प्रक्षालिता भविष्यति। ||१||विराम||
तर्कविमर्शद्वारा सः न लभ्यते।
मनः शरीरं च द्वन्द्वप्रेमद्वारा निर्मलं भवति।
गुरुस्य शबादस्य वचनस्य माध्यमेन प्रेम्णा सच्चिदानन्दस्य अनुकूलतां कुरुत। ||२||
अहङ्कारेण दूषितोऽयं जगत्।
तीर्थतीर्थेषु नित्यशुद्धिस्नानानि कृत्वा अहङ्कारः न निराकृतः ।
गुरुं विना मिलित्वा मृत्युना पीडिताः भवन्ति। ||३||
ते विनयशीलाः सत्त्वाः, ये अहङ्कारं जयन्ति।
गुरुशब्दवाचनेन ते पञ्च चोरान् जितन्ति।
ते आत्मानं तारयन्ति, सर्वान् जनान् अपि तारयन्ति। ||४||
अभिनेता माया प्रति भावनात्मकसक्तिनाटकस्य मञ्चनं कृतवान् अस्ति।
स्वेच्छा मनमुखा अन्धं लसन्ति।
गुरमुखाः विरक्ताः तिष्ठन्ति, प्रेम्णा च भगवतः अनुकूलाः भवन्ति। ||५||
वेषधारिणः स्वविविधवेषं धारयन्ति स्म।
कामः तेषु क्रुद्धः भवति, ते च अहङ्कारपूर्वकं वहन्ति।
आत्मानं न अवगच्छन्ति, जीवनक्रीडां च नष्टं कुर्वन्ति। ||६||
धर्मवस्त्रं धारयन्तः तथा चतुराः वर्तन्ते,
किन्तु ते संशयेन, माया-भावना-सङ्गेन च सर्वथा मोहिताः भवन्ति।
गुरवस्य सेवां विना घोरं दुःखं प्राप्नुवन्ति। ||७||
ये नाम भगवतः नामानुरूपाः सदा विरक्ताः तिष्ठन्ति।
गृहस्थत्वेन अपि ते प्रेम्णा सच्चिदानन्दस्य अनुकूलतां कुर्वन्ति ।
सत्यगुरुसेवकाः नानक धन्याः सुभाग्यशालिनः | ||८||३||
गौरी, तृतीय मेहलः : १.
ब्रह्मा वेदानाम् अध्ययनस्य संस्थापकः अस्ति।
यस्मात्कामप्रलोभिताः देवाः निर्गताः |
गुणत्रये भ्रमन्ति, स्वगृहान्तरे न निवसन्ति। ||१||
भगवता मां तारितवान्; सत्यगुरुं मया मिलितम्।
भगवन्नामस्य भक्तिपूजां रात्रिदिनं प्रत्यारोपितम्। ||१||विराम||
ब्रह्मगीतानि त्रिगुणेषु जनान् संलम्बयन्ति।
वादविवादानाम् विषये पठित्वा तेषां शिरः उपरि मृत्युदूतेन आहतः भवति ।