श्री गुरु ग्रन्थ साहिबः

पुटः - 745


ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਦਰਸਨ ਕਉ ਲੋਚੈ ਸਭੁ ਕੋਈ ॥
दरसन कउ लोचै सभु कोई ॥

भगवतः दर्शनस्य भगवद्दर्शनं सर्वे स्पृहन्ति।

ਪੂਰੈ ਭਾਗਿ ਪਰਾਪਤਿ ਹੋਈ ॥ ਰਹਾਉ ॥
पूरै भागि परापति होई ॥ रहाउ ॥

सम्यक् दैवेन लभ्यते । ||विरामः||

ਸਿਆਮ ਸੁੰਦਰ ਤਜਿ ਨੀਦ ਕਿਉ ਆਈ ॥
सिआम सुंदर तजि नीद किउ आई ॥

परित्यज्य सुन्दरीं भगवन्तं कथं निद्रां गच्छन्ति।

ਮਹਾ ਮੋਹਨੀ ਦੂਤਾ ਲਾਈ ॥੧॥
महा मोहनी दूता लाई ॥१॥

महाप्रलोभनमाया तान् पापमार्गेण नीतवान्। ||१||

ਪ੍ਰੇਮ ਬਿਛੋਹਾ ਕਰਤ ਕਸਾਈ ॥
प्रेम बिछोहा करत कसाई ॥

अयं कसाईः प्रियेश्वरात् पृथक्कृतवान्।

ਨਿਰਦੈ ਜੰਤੁ ਤਿਸੁ ਦਇਆ ਨ ਪਾਈ ॥੨॥
निरदै जंतु तिसु दइआ न पाई ॥२॥

अयं निर्दयः दरिद्रेषु भूतेषु सर्वथा न दयां करोति। ||२||

ਅਨਿਕ ਜਨਮ ਬੀਤੀਅਨ ਭਰਮਾਈ ॥
अनिक जनम बीतीअन भरमाई ॥

असंख्याताः प्राणाः व्यतीताः, निरर्थकं भ्रमन्तः।

ਘਰਿ ਵਾਸੁ ਨ ਦੇਵੈ ਦੁਤਰ ਮਾਈ ॥੩॥
घरि वासु न देवै दुतर माई ॥३॥

घोरा द्रोही माया स्वगृहे वसितुं अपि न अनुमन्यते । ||३||

ਦਿਨੁ ਰੈਨਿ ਅਪਨਾ ਕੀਆ ਪਾਈ ॥
दिनु रैनि अपना कीआ पाई ॥

अहोरात्रौ स्वकर्मफलं लभन्ते ।

ਕਿਸੁ ਦੋਸੁ ਨ ਦੀਜੈ ਕਿਰਤੁ ਭਵਾਈ ॥੪॥
किसु दोसु न दीजै किरतु भवाई ॥४॥

अन्यस्य कस्यचित् दोषं मा कुरु; स्वस्य कर्म त्वां मार्गभ्रष्टं करोति। ||४||

ਸੁਣਿ ਸਾਜਨ ਸੰਤ ਜਨ ਭਾਈ ॥
सुणि साजन संत जन भाई ॥

शृणु हे मित्र हे सन्त हे विनयशील दैवभ्राता :

ਚਰਣ ਸਰਣ ਨਾਨਕ ਗਤਿ ਪਾਈ ॥੫॥੩੪॥੪੦॥
चरण सरण नानक गति पाई ॥५॥३४॥४०॥

भगवतः चरणस्य अभयारण्ये नानकः मोक्षं प्राप्तवान्। ||५||३४||४०||

ਰਾਗੁ ਸੂਹੀ ਮਹਲਾ ੫ ਘਰੁ ੪ ॥
रागु सूही महला ५ घरु ४ ॥

राग सूही, पञ्चम मेहल, चतुर्थ गृह : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਭਲੀ ਸੁਹਾਵੀ ਛਾਪਰੀ ਜਾ ਮਹਿ ਗੁਨ ਗਾਏ ॥
भली सुहावी छापरी जा महि गुन गाए ॥

कच्चा कुटीरमपि उदात्तं सुन्दरं च भवति, यदि तस्य अन्तः भगवतः स्तुतिः गायिता भवति।

ਕਿਤ ਹੀ ਕਾਮਿ ਨ ਧਉਲਹਰ ਜਿਤੁ ਹਰਿ ਬਿਸਰਾਏ ॥੧॥ ਰਹਾਉ ॥
कित ही कामि न धउलहर जितु हरि बिसराए ॥१॥ रहाउ ॥

यत्र भगवता विस्मृतो भवति तानि भवनानि निष्प्रयोजनानि। ||१||विराम||

ਅਨਦੁ ਗਰੀਬੀ ਸਾਧਸੰਗਿ ਜਿਤੁ ਪ੍ਰਭ ਚਿਤਿ ਆਏ ॥
अनदु गरीबी साधसंगि जितु प्रभ चिति आए ॥

दरिद्रता अपि आनन्दः अस्ति, यदि पवित्रस्य संगतस्य साधसंगते ईश्वरः मनसि आगच्छति।

ਜਲਿ ਜਾਉ ਏਹੁ ਬਡਪਨਾ ਮਾਇਆ ਲਪਟਾਏ ॥੧॥
जलि जाउ एहु बडपना माइआ लपटाए ॥१॥

एतत् लौकिकं महिमा अपि तथैव दहति; केवलं मर्त्यान् मायायां फसयति। ||१||

ਪੀਸਨੁ ਪੀਸਿ ਓਢਿ ਕਾਮਰੀ ਸੁਖੁ ਮਨੁ ਸੰਤੋਖਾਏ ॥
पीसनु पीसि ओढि कामरी सुखु मनु संतोखाए ॥

कुक्कुटं पिष्टव्यं, स्थूलं कम्बलं च धारयितुं शक्यते, परन्तु तदपि, मनःशान्तिं, सन्तोषं च प्राप्तुं शक्यते ।

ਐਸੋ ਰਾਜੁ ਨ ਕਿਤੈ ਕਾਜਿ ਜਿਤੁ ਨਹ ਤ੍ਰਿਪਤਾਏ ॥੨॥
ऐसो राजु न कितै काजि जितु नह त्रिपताए ॥२॥

साम्राज्यानि अपि सर्वथा न प्रयोजनानि, यदि ते तृप्तिम् न आनयन्ति। ||२||

ਨਗਨ ਫਿਰਤ ਰੰਗਿ ਏਕ ਕੈ ਓਹੁ ਸੋਭਾ ਪਾਏ ॥
नगन फिरत रंगि एक कै ओहु सोभा पाए ॥

कश्चित् नग्नः भ्रमति, परन्तु यदि सः एकेश्वरं प्रेम करोति तर्हि सः मानं सम्मानं च प्राप्नोति ।

ਪਾਟ ਪਟੰਬਰ ਬਿਰਥਿਆ ਜਿਹ ਰਚਿ ਲੋਭਾਏ ॥੩॥
पाट पटंबर बिरथिआ जिह रचि लोभाए ॥३॥

क्षौमं साटनवस्त्रं च निष्प्रयोजनं, यदि ते लोभं जनयन्ति। ||३||

ਸਭੁ ਕਿਛੁ ਤੁਮੑਰੈ ਹਾਥਿ ਪ੍ਰਭ ਆਪਿ ਕਰੇ ਕਰਾਏ ॥
सभु किछु तुमरै हाथि प्रभ आपि करे कराए ॥

सर्वं तव हस्ते एव देव। त्वमेव कर्ता कारणानां कारणम् ।

ਸਾਸਿ ਸਾਸਿ ਸਿਮਰਤ ਰਹਾ ਨਾਨਕ ਦਾਨੁ ਪਾਏ ॥੪॥੧॥੪੧॥
सासि सासि सिमरत रहा नानक दानु पाए ॥४॥१॥४१॥

एकैकं निःश्वासेन त्वां स्मरामि । कृपया, अनेन वरदानेन नानकं आशीर्वादं ददातु। ||४||१||४१||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਹਰਿ ਕਾ ਸੰਤੁ ਪਰਾਨ ਧਨ ਤਿਸ ਕਾ ਪਨਿਹਾਰਾ ॥
हरि का संतु परान धन तिस का पनिहारा ॥

भगवतः साधुः मम जीवनं धनं च। अहं तस्य जलवाहकः अस्मि।

ਭਾਈ ਮੀਤ ਸੁਤ ਸਗਲ ਤੇ ਜੀਅ ਹੂੰ ਤੇ ਪਿਆਰਾ ॥੧॥ ਰਹਾਉ ॥
भाई मीत सुत सगल ते जीअ हूं ते पिआरा ॥१॥ रहाउ ॥

सः मम सर्वेभ्यः भ्रातृभ्यः, मित्रेभ्यः, बालकेभ्यः च प्रियतरः अस्ति। ||१||विराम||

ਕੇਸਾ ਕਾ ਕਰਿ ਬੀਜਨਾ ਸੰਤ ਚਉਰੁ ਢੁਲਾਵਉ ॥
केसा का करि बीजना संत चउरु ढुलावउ ॥

अहं मम केशान् व्यजनं कृत्वा, सन्तस्य उपरि तरङ्गयामि।

ਸੀਸੁ ਨਿਹਾਰਉ ਚਰਣ ਤਲਿ ਧੂਰਿ ਮੁਖਿ ਲਾਵਉ ॥੧॥
सीसु निहारउ चरण तलि धूरि मुखि लावउ ॥१॥

तस्य पादस्पर्शार्थं तस्य रजः मुखं प्रयोजयितुं नीचं शिरः प्रणमामि। ||१||

ਮਿਸਟ ਬਚਨ ਬੇਨਤੀ ਕਰਉ ਦੀਨ ਕੀ ਨਿਆਈ ॥
मिसट बचन बेनती करउ दीन की निआई ॥

मधुरवचनैः प्रार्थनां समर्पयामि, निश्छलविनयेन।

ਤਜਿ ਅਭਿਮਾਨੁ ਸਰਣੀ ਪਰਉ ਹਰਿ ਗੁਣ ਨਿਧਿ ਪਾਈ ॥੨॥
तजि अभिमानु सरणी परउ हरि गुण निधि पाई ॥२॥

अहंकारं परित्यज्य तस्य अभयारण्यं प्रविशामि। मया लब्धः प्रभुः गुणनिधिः | ||२||

ਅਵਲੋਕਨ ਪੁਨਹ ਪੁਨਹ ਕਰਉ ਜਨ ਕਾ ਦਰਸਾਰੁ ॥
अवलोकन पुनह पुनह करउ जन का दरसारु ॥

भगवतः विनयशीलस्य सेवकस्य भगवतः दर्शनं पश्यामि, पुनः पुनः।

ਅੰਮ੍ਰਿਤ ਬਚਨ ਮਨ ਮਹਿ ਸਿੰਚਉ ਬੰਦਉ ਬਾਰ ਬਾਰ ॥੩॥
अंम्रित बचन मन महि सिंचउ बंदउ बार बार ॥३॥

अहं तस्य अम्ब्रोसियलवचनानि मनसि पोषयामि, सङ्गृह्णामि च; काले काले तं प्रणमाम्यहम् । ||३||

ਚਿਤਵਉ ਮਨਿ ਆਸਾ ਕਰਉ ਜਨ ਕਾ ਸੰਗੁ ਮਾਗਉ ॥
चितवउ मनि आसा करउ जन का संगु मागउ ॥

मम मनसि भगवतः विनयशीलसेवकसङ्घस्य इच्छा, आशा, याचना च करोमि।

ਨਾਨਕ ਕਉ ਪ੍ਰਭ ਦਇਆ ਕਰਿ ਦਾਸ ਚਰਣੀ ਲਾਗਉ ॥੪॥੨॥੪੨॥
नानक कउ प्रभ दइआ करि दास चरणी लागउ ॥४॥२॥४२॥

नानकस्य करुणा भव देव, तं स्वदासपादेषु नय। ||४||२||४२||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਜਿਨਿ ਮੋਹੇ ਬ੍ਰਹਮੰਡ ਖੰਡ ਤਾਹੂ ਮਹਿ ਪਾਉ ॥
जिनि मोहे ब्रहमंड खंड ताहू महि पाउ ॥

सा लोकान् सौरमण्डलान् च लोभितवती; अहं तस्याः पङ्क्तौ पतितः अस्मि।

ਰਾਖਿ ਲੇਹੁ ਇਹੁ ਬਿਖਈ ਜੀਉ ਦੇਹੁ ਅਪੁਨਾ ਨਾਉ ॥੧॥ ਰਹਾਉ ॥
राखि लेहु इहु बिखई जीउ देहु अपुना नाउ ॥१॥ रहाउ ॥

भगवन् मम भ्रष्टात्मानं त्राहि; कृपया मम नाम्ना आशीर्वादं ददातु। ||१||विराम||

ਜਾ ਤੇ ਨਾਹੀ ਕੋ ਸੁਖੀ ਤਾ ਕੈ ਪਾਛੈ ਜਾਉ ॥
जा ते नाही को सुखी ता कै पाछै जाउ ॥

सा कस्यचित् शान्तिं न आनयत्, परन्तु तदपि, अहं तां अनुसृत्य गच्छामि।

ਛੋਡਿ ਜਾਹਿ ਜੋ ਸਗਲ ਕਉ ਫਿਰਿ ਫਿਰਿ ਲਪਟਾਉ ॥੧॥
छोडि जाहि जो सगल कउ फिरि फिरि लपटाउ ॥१॥

सा सर्वान् त्यजति, परन्तु तदपि, अहं तां लप्यते, पुनः पुनः। ||१||

ਕਰਹੁ ਕ੍ਰਿਪਾ ਕਰੁਣਾਪਤੇ ਤੇਰੇ ਹਰਿ ਗੁਣ ਗਾਉ ॥
करहु क्रिपा करुणापते तेरे हरि गुण गाउ ॥

कृपां कुरु मयि करुणाधिपते; तव महिमा स्तुतिं गातु मे भगवन् ।

ਨਾਨਕ ਕੀ ਪ੍ਰਭ ਬੇਨਤੀ ਸਾਧਸੰਗਿ ਸਮਾਉ ॥੨॥੩॥੪੩॥
नानक की प्रभ बेनती साधसंगि समाउ ॥२॥३॥४३॥

एषा नानकस्य प्रार्थना भगवन् यत् सः पवित्रसङ्घस्य साधसंगतस्य सह मिलित्वा विलीयताम्। ||२||३||४३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430