सूही, पञ्चम मेहलः : १.
भगवतः दर्शनस्य भगवद्दर्शनं सर्वे स्पृहन्ति।
सम्यक् दैवेन लभ्यते । ||विरामः||
परित्यज्य सुन्दरीं भगवन्तं कथं निद्रां गच्छन्ति।
महाप्रलोभनमाया तान् पापमार्गेण नीतवान्। ||१||
अयं कसाईः प्रियेश्वरात् पृथक्कृतवान्।
अयं निर्दयः दरिद्रेषु भूतेषु सर्वथा न दयां करोति। ||२||
असंख्याताः प्राणाः व्यतीताः, निरर्थकं भ्रमन्तः।
घोरा द्रोही माया स्वगृहे वसितुं अपि न अनुमन्यते । ||३||
अहोरात्रौ स्वकर्मफलं लभन्ते ।
अन्यस्य कस्यचित् दोषं मा कुरु; स्वस्य कर्म त्वां मार्गभ्रष्टं करोति। ||४||
शृणु हे मित्र हे सन्त हे विनयशील दैवभ्राता :
भगवतः चरणस्य अभयारण्ये नानकः मोक्षं प्राप्तवान्। ||५||३४||४०||
राग सूही, पञ्चम मेहल, चतुर्थ गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
कच्चा कुटीरमपि उदात्तं सुन्दरं च भवति, यदि तस्य अन्तः भगवतः स्तुतिः गायिता भवति।
यत्र भगवता विस्मृतो भवति तानि भवनानि निष्प्रयोजनानि। ||१||विराम||
दरिद्रता अपि आनन्दः अस्ति, यदि पवित्रस्य संगतस्य साधसंगते ईश्वरः मनसि आगच्छति।
एतत् लौकिकं महिमा अपि तथैव दहति; केवलं मर्त्यान् मायायां फसयति। ||१||
कुक्कुटं पिष्टव्यं, स्थूलं कम्बलं च धारयितुं शक्यते, परन्तु तदपि, मनःशान्तिं, सन्तोषं च प्राप्तुं शक्यते ।
साम्राज्यानि अपि सर्वथा न प्रयोजनानि, यदि ते तृप्तिम् न आनयन्ति। ||२||
कश्चित् नग्नः भ्रमति, परन्तु यदि सः एकेश्वरं प्रेम करोति तर्हि सः मानं सम्मानं च प्राप्नोति ।
क्षौमं साटनवस्त्रं च निष्प्रयोजनं, यदि ते लोभं जनयन्ति। ||३||
सर्वं तव हस्ते एव देव। त्वमेव कर्ता कारणानां कारणम् ।
एकैकं निःश्वासेन त्वां स्मरामि । कृपया, अनेन वरदानेन नानकं आशीर्वादं ददातु। ||४||१||४१||
सूही, पञ्चम मेहलः : १.
भगवतः साधुः मम जीवनं धनं च। अहं तस्य जलवाहकः अस्मि।
सः मम सर्वेभ्यः भ्रातृभ्यः, मित्रेभ्यः, बालकेभ्यः च प्रियतरः अस्ति। ||१||विराम||
अहं मम केशान् व्यजनं कृत्वा, सन्तस्य उपरि तरङ्गयामि।
तस्य पादस्पर्शार्थं तस्य रजः मुखं प्रयोजयितुं नीचं शिरः प्रणमामि। ||१||
मधुरवचनैः प्रार्थनां समर्पयामि, निश्छलविनयेन।
अहंकारं परित्यज्य तस्य अभयारण्यं प्रविशामि। मया लब्धः प्रभुः गुणनिधिः | ||२||
भगवतः विनयशीलस्य सेवकस्य भगवतः दर्शनं पश्यामि, पुनः पुनः।
अहं तस्य अम्ब्रोसियलवचनानि मनसि पोषयामि, सङ्गृह्णामि च; काले काले तं प्रणमाम्यहम् । ||३||
मम मनसि भगवतः विनयशीलसेवकसङ्घस्य इच्छा, आशा, याचना च करोमि।
नानकस्य करुणा भव देव, तं स्वदासपादेषु नय। ||४||२||४२||
सूही, पञ्चम मेहलः : १.
सा लोकान् सौरमण्डलान् च लोभितवती; अहं तस्याः पङ्क्तौ पतितः अस्मि।
भगवन् मम भ्रष्टात्मानं त्राहि; कृपया मम नाम्ना आशीर्वादं ददातु। ||१||विराम||
सा कस्यचित् शान्तिं न आनयत्, परन्तु तदपि, अहं तां अनुसृत्य गच्छामि।
सा सर्वान् त्यजति, परन्तु तदपि, अहं तां लप्यते, पुनः पुनः। ||१||
कृपां कुरु मयि करुणाधिपते; तव महिमा स्तुतिं गातु मे भगवन् ।
एषा नानकस्य प्रार्थना भगवन् यत् सः पवित्रसङ्घस्य साधसंगतस्य सह मिलित्वा विलीयताम्। ||२||३||४३||