सलोक् : १.
यद् इच्छामि, तत् प्राप्नोमि।
नाम भगवतः नाम ध्यायन् नानकः सर्वथा शान्तिं प्राप्तवान् अस्ति। ||४||
छन्त: १.
मम मनः इदानीं मुक्तम् अस्ति; अहं पवित्रसङ्घस्य साधसंगतस्य सदस्यः अस्मि।
गुरमुखत्वेन नाम जपामि ज्योतिर्मम ज्योतिर्विलीयते |
ध्याने भगवन्नामस्मरन् मम पापं मेटाम्; अग्निः निष्प्रभः, अहं च तृप्तः अस्मि।
सः मां बाहुं गृहीत्वा स्वस्य दयालुतया आशीर्वादं दत्तवान्; सः मां स्वकीयं स्वीकृतवान्।
भगवता मां आलिंगने आलिंगितवान्, स्वेन सह च विलीयते; जन्ममरणवेदनाः दग्धाः।
प्रार्थयति नानकः, सः मां स्वस्य दयालुतया आशीर्वादं दत्तवान्; क्षणमात्रेण मां स्वेन सह संयोजयति। ||४||२||
जैतश्री, छन्त, पंचम मेहल: १.
क्षणिकमार्गस्थानकमिव जगत्, परन्तु गर्वेण पूर्णम् अस्ति।
जनाः असंख्यपापं कुर्वन्ति; ते मायाप्रेमवर्णेन रञ्जिताः भवन्ति।
लोभे, भावात्मके आसक्ते, अहङ्कारे च ते मज्जन्ति; ते मृत्योः अपि न चिन्तयन्ति।
बालकाः, मित्राणि, लौकिकवृत्तिः, पतिपत्नी च - एतानि वस्तूनि वदन्ति, यदा तेषां जीवनं गच्छति।
यदा तेषां पूर्वनिर्धारितदिनानि प्रचलन्ति तदा मातः धर्मन्यायाधीशस्य दूतान् पश्यन्ति दुःखं च प्राप्नुवन्ति।
तेषां पूर्वकर्मणां कर्म न मेटयितुं शक्यते नानक यदि भगवतः नामधनं न अर्जितम्। ||१||
सर्वप्रयत्नान् करोति न तु भगवतः नाम गायति ।
सः असंख्यावतारेषु भ्रमति; सः म्रियते, केवलं पुनर्जन्मः एव।
यथा पशवः, पक्षिणः, पाषाणाः, वृक्षाः च - तेषां संख्या ज्ञातुं न शक्यते।
यथा बीजानि रोपयति, तथैव भोगाः स भुङ्क्ते; स्वकर्मणां विपाकं प्राप्नोति।
सः द्यूते अस्य मानवजीवनस्य मणिं नष्टं करोति, ईश्वरः च तस्मिन् सर्वथा न प्रसन्नः भवति।
प्रार्थयति नानकः संशयेन भ्रमन्, न विश्रामं लभते, क्षणमपि। ||२||
यौवनं व्यतीतम्, तस्य स्थानं जरा च गृहीतम्।
हस्ताः कम्पन्ते शिरः कम्पते, नेत्राणि न पश्यन्ति।
नेत्राणि न पश्यन्ति, स्पन्दनं विना भगवन्तं ध्यानं विना; सः मायायाः आकर्षणानि त्यक्त्वा प्रस्थातव्यः।
सः स्वजनानाम् कृते मनः शरीरं च दग्धवान्, परन्तु अधुना, ते तं न शृण्वन्ति, तस्य शिरसि रजः क्षिपन्ति च।
अनन्तस्य सिद्धेश्वरस्य प्रेम क्षणमपि तस्य मनसि न तिष्ठति।
प्रार्थयति नानक, कागददुर्गः मिथ्या अस्ति - तत् क्षणमात्रेण नश्यति। ||३||
नानकः भगवतः चरणकमलस्य अभयारण्यम् आगतः।
ईश्वरः एव तं दुर्गमं भयानकं जगत्-समुद्रं पारं नीतवान्।
पवित्रसङ्घस्य साधसंगतस्य सह मिलित्वा अहं स्पन्दनं करोमि, भगवन्तं ध्यायामि च; ईश्वरः मां स्वस्य कृतवान्, मां च तारितवान्।
भगवता मम अनुमोदनं कृतम्, स्वनाम्ना च आशीर्वादः दत्तः; अन्यत् किमपि न गृहीतवान् ।
अनन्तं भगवन्तं गुरुं च, गुणनिधिं, यत् मम मनः आकांक्षितम् आसीत्, तत् मया लब्धम्।
प्रार्थयति नानक, अहं सदा तृप्तः अस्मि; भगवन्नामभोजनं मया खादितम्। ||४||२||३||
जैतश्री, पंचम मेहल, वार सह सलोक्स : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सलोक् : १.
आदौ सः व्याप्तः आसीत्; मध्ये सः व्याप्तः; अन्ते सः व्याप्तः भविष्यति। सः पारमार्थिकः प्रभुः अस्ति।
सन्ताः ध्यानेन सर्वव्यापीं भगवन्तं स्मरन्ति। नानक पापनाशनं जगत्पतेः | ||१||