श्री गुरु ग्रन्थ साहिबः

पुटः - 705


ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਚਿਤਿ ਜਿ ਚਿਤਵਿਆ ਸੋ ਮੈ ਪਾਇਆ ॥
चिति जि चितविआ सो मै पाइआ ॥

यद् इच्छामि, तत् प्राप्नोमि।

ਨਾਨਕ ਨਾਮੁ ਧਿਆਇ ਸੁਖ ਸਬਾਇਆ ॥੪॥
नानक नामु धिआइ सुख सबाइआ ॥४॥

नाम भगवतः नाम ध्यायन् नानकः सर्वथा शान्तिं प्राप्तवान् अस्ति। ||४||

ਛੰਤੁ ॥
छंतु ॥

छन्त: १.

ਅਬ ਮਨੁ ਛੂਟਿ ਗਇਆ ਸਾਧੂ ਸੰਗਿ ਮਿਲੇ ॥
अब मनु छूटि गइआ साधू संगि मिले ॥

मम मनः इदानीं मुक्तम् अस्ति; अहं पवित्रसङ्घस्य साधसंगतस्य सदस्यः अस्मि।

ਗੁਰਮੁਖਿ ਨਾਮੁ ਲਇਆ ਜੋਤੀ ਜੋਤਿ ਰਲੇ ॥
गुरमुखि नामु लइआ जोती जोति रले ॥

गुरमुखत्वेन नाम जपामि ज्योतिर्मम ज्योतिर्विलीयते |

ਹਰਿ ਨਾਮੁ ਸਿਮਰਤ ਮਿਟੇ ਕਿਲਬਿਖ ਬੁਝੀ ਤਪਤਿ ਅਘਾਨਿਆ ॥
हरि नामु सिमरत मिटे किलबिख बुझी तपति अघानिआ ॥

ध्याने भगवन्नामस्मरन् मम पापं मेटाम्; अग्निः निष्प्रभः, अहं च तृप्तः अस्मि।

ਗਹਿ ਭੁਜਾ ਲੀਨੇ ਦਇਆ ਕੀਨੇ ਆਪਨੇ ਕਰਿ ਮਾਨਿਆ ॥
गहि भुजा लीने दइआ कीने आपने करि मानिआ ॥

सः मां बाहुं गृहीत्वा स्वस्य दयालुतया आशीर्वादं दत्तवान्; सः मां स्वकीयं स्वीकृतवान्।

ਲੈ ਅੰਕਿ ਲਾਏ ਹਰਿ ਮਿਲਾਏ ਜਨਮ ਮਰਣਾ ਦੁਖ ਜਲੇ ॥
लै अंकि लाए हरि मिलाए जनम मरणा दुख जले ॥

भगवता मां आलिंगने आलिंगितवान्, स्वेन सह च विलीयते; जन्ममरणवेदनाः दग्धाः।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਦਇਆ ਧਾਰੀ ਮੇਲਿ ਲੀਨੇ ਇਕ ਪਲੇ ॥੪॥੨॥
बिनवंति नानक दइआ धारी मेलि लीने इक पले ॥४॥२॥

प्रार्थयति नानकः, सः मां स्वस्य दयालुतया आशीर्वादं दत्तवान्; क्षणमात्रेण मां स्वेन सह संयोजयति। ||४||२||

ਜੈਤਸਰੀ ਛੰਤ ਮਃ ੫ ॥
जैतसरी छंत मः ५ ॥

जैतश्री, छन्त, पंचम मेहल: १.

ਪਾਧਾਣੂ ਸੰਸਾਰੁ ਗਾਰਬਿ ਅਟਿਆ ॥
पाधाणू संसारु गारबि अटिआ ॥

क्षणिकमार्गस्थानकमिव जगत्, परन्तु गर्वेण पूर्णम् अस्ति।

ਕਰਤੇ ਪਾਪ ਅਨੇਕ ਮਾਇਆ ਰੰਗ ਰਟਿਆ ॥
करते पाप अनेक माइआ रंग रटिआ ॥

जनाः असंख्यपापं कुर्वन्ति; ते मायाप्रेमवर्णेन रञ्जिताः भवन्ति।

ਲੋਭਿ ਮੋਹਿ ਅਭਿਮਾਨਿ ਬੂਡੇ ਮਰਣੁ ਚੀਤਿ ਨ ਆਵਏ ॥
लोभि मोहि अभिमानि बूडे मरणु चीति न आवए ॥

लोभे, भावात्मके आसक्ते, अहङ्कारे च ते मज्जन्ति; ते मृत्योः अपि न चिन्तयन्ति।

ਪੁਤ੍ਰ ਮਿਤ੍ਰ ਬਿਉਹਾਰ ਬਨਿਤਾ ਏਹ ਕਰਤ ਬਿਹਾਵਏ ॥
पुत्र मित्र बिउहार बनिता एह करत बिहावए ॥

बालकाः, मित्राणि, लौकिकवृत्तिः, पतिपत्नी च - एतानि वस्तूनि वदन्ति, यदा तेषां जीवनं गच्छति।

ਪੁਜਿ ਦਿਵਸ ਆਏ ਲਿਖੇ ਮਾਏ ਦੁਖੁ ਧਰਮ ਦੂਤਹ ਡਿਠਿਆ ॥
पुजि दिवस आए लिखे माए दुखु धरम दूतह डिठिआ ॥

यदा तेषां पूर्वनिर्धारितदिनानि प्रचलन्ति तदा मातः धर्मन्यायाधीशस्य दूतान् पश्यन्ति दुःखं च प्राप्नुवन्ति।

ਕਿਰਤ ਕਰਮ ਨ ਮਿਟੈ ਨਾਨਕ ਹਰਿ ਨਾਮ ਧਨੁ ਨਹੀ ਖਟਿਆ ॥੧॥
किरत करम न मिटै नानक हरि नाम धनु नही खटिआ ॥१॥

तेषां पूर्वकर्मणां कर्म न मेटयितुं शक्यते नानक यदि भगवतः नामधनं न अर्जितम्। ||१||

ਉਦਮ ਕਰਹਿ ਅਨੇਕ ਹਰਿ ਨਾਮੁ ਨ ਗਾਵਹੀ ॥
उदम करहि अनेक हरि नामु न गावही ॥

सर्वप्रयत्नान् करोति न तु भगवतः नाम गायति ।

ਭਰਮਹਿ ਜੋਨਿ ਅਸੰਖ ਮਰਿ ਜਨਮਹਿ ਆਵਹੀ ॥
भरमहि जोनि असंख मरि जनमहि आवही ॥

सः असंख्यावतारेषु भ्रमति; सः म्रियते, केवलं पुनर्जन्मः एव।

ਪਸੂ ਪੰਖੀ ਸੈਲ ਤਰਵਰ ਗਣਤ ਕਛੂ ਨ ਆਵਏ ॥
पसू पंखी सैल तरवर गणत कछू न आवए ॥

यथा पशवः, पक्षिणः, पाषाणाः, वृक्षाः च - तेषां संख्या ज्ञातुं न शक्यते।

ਬੀਜੁ ਬੋਵਸਿ ਭੋਗ ਭੋਗਹਿ ਕੀਆ ਅਪਣਾ ਪਾਵਏ ॥
बीजु बोवसि भोग भोगहि कीआ अपणा पावए ॥

यथा बीजानि रोपयति, तथैव भोगाः स भुङ्क्ते; स्वकर्मणां विपाकं प्राप्नोति।

ਰਤਨ ਜਨਮੁ ਹਾਰੰਤ ਜੂਐ ਪ੍ਰਭੂ ਆਪਿ ਨ ਭਾਵਹੀ ॥
रतन जनमु हारंत जूऐ प्रभू आपि न भावही ॥

सः द्यूते अस्य मानवजीवनस्य मणिं नष्टं करोति, ईश्वरः च तस्मिन् सर्वथा न प्रसन्नः भवति।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਭਰਮਹਿ ਭ੍ਰਮਾਏ ਖਿਨੁ ਏਕੁ ਟਿਕਣੁ ਨ ਪਾਵਹੀ ॥੨॥
बिनवंति नानक भरमहि भ्रमाए खिनु एकु टिकणु न पावही ॥२॥

प्रार्थयति नानकः संशयेन भ्रमन्, न विश्रामं लभते, क्षणमपि। ||२||

ਜੋਬਨੁ ਗਇਆ ਬਿਤੀਤਿ ਜਰੁ ਮਲਿ ਬੈਠੀਆ ॥
जोबनु गइआ बितीति जरु मलि बैठीआ ॥

यौवनं व्यतीतम्, तस्य स्थानं जरा च गृहीतम्।

ਕਰ ਕੰਪਹਿ ਸਿਰੁ ਡੋਲ ਨੈਣ ਨ ਡੀਠਿਆ ॥
कर कंपहि सिरु डोल नैण न डीठिआ ॥

हस्ताः कम्पन्ते शिरः कम्पते, नेत्राणि न पश्यन्ति।

ਨਹ ਨੈਣ ਦੀਸੈ ਬਿਨੁ ਭਜਨ ਈਸੈ ਛੋਡਿ ਮਾਇਆ ਚਾਲਿਆ ॥
नह नैण दीसै बिनु भजन ईसै छोडि माइआ चालिआ ॥

नेत्राणि न पश्यन्ति, स्पन्दनं विना भगवन्तं ध्यानं विना; सः मायायाः आकर्षणानि त्यक्त्वा प्रस्थातव्यः।

ਕਹਿਆ ਨ ਮਾਨਹਿ ਸਿਰਿ ਖਾਕੁ ਛਾਨਹਿ ਜਿਨ ਸੰਗਿ ਮਨੁ ਤਨੁ ਜਾਲਿਆ ॥
कहिआ न मानहि सिरि खाकु छानहि जिन संगि मनु तनु जालिआ ॥

सः स्वजनानाम् कृते मनः शरीरं च दग्धवान्, परन्तु अधुना, ते तं न शृण्वन्ति, तस्य शिरसि रजः क्षिपन्ति च।

ਸ੍ਰੀਰਾਮ ਰੰਗ ਅਪਾਰ ਪੂਰਨ ਨਹ ਨਿਮਖ ਮਨ ਮਹਿ ਵੂਠਿਆ ॥
स्रीराम रंग अपार पूरन नह निमख मन महि वूठिआ ॥

अनन्तस्य सिद्धेश्वरस्य प्रेम क्षणमपि तस्य मनसि न तिष्ठति।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਕੋਟਿ ਕਾਗਰ ਬਿਨਸ ਬਾਰ ਨ ਝੂਠਿਆ ॥੩॥
बिनवंति नानक कोटि कागर बिनस बार न झूठिआ ॥३॥

प्रार्थयति नानक, कागददुर्गः मिथ्या अस्ति - तत् क्षणमात्रेण नश्यति। ||३||

ਚਰਨ ਕਮਲ ਸਰਣਾਇ ਨਾਨਕੁ ਆਇਆ ॥
चरन कमल सरणाइ नानकु आइआ ॥

नानकः भगवतः चरणकमलस्य अभयारण्यम् आगतः।

ਦੁਤਰੁ ਭੈ ਸੰਸਾਰੁ ਪ੍ਰਭਿ ਆਪਿ ਤਰਾਇਆ ॥
दुतरु भै संसारु प्रभि आपि तराइआ ॥

ईश्वरः एव तं दुर्गमं भयानकं जगत्-समुद्रं पारं नीतवान्।

ਮਿਲਿ ਸਾਧਸੰਗੇ ਭਜੇ ਸ੍ਰੀਧਰ ਕਰਿ ਅੰਗੁ ਪ੍ਰਭ ਜੀ ਤਾਰਿਆ ॥
मिलि साधसंगे भजे स्रीधर करि अंगु प्रभ जी तारिआ ॥

पवित्रसङ्घस्य साधसंगतस्य सह मिलित्वा अहं स्पन्दनं करोमि, भगवन्तं ध्यायामि च; ईश्वरः मां स्वस्य कृतवान्, मां च तारितवान्।

ਹਰਿ ਮਾਨਿ ਲੀਏ ਨਾਮ ਦੀਏ ਅਵਰੁ ਕਛੁ ਨ ਬੀਚਾਰਿਆ ॥
हरि मानि लीए नाम दीए अवरु कछु न बीचारिआ ॥

भगवता मम अनुमोदनं कृतम्, स्वनाम्ना च आशीर्वादः दत्तः; अन्यत् किमपि न गृहीतवान् ।

ਗੁਣ ਨਿਧਾਨ ਅਪਾਰ ਠਾਕੁਰ ਮਨਿ ਲੋੜੀਦਾ ਪਾਇਆ ॥
गुण निधान अपार ठाकुर मनि लोड़ीदा पाइआ ॥

अनन्तं भगवन्तं गुरुं च, गुणनिधिं, यत् मम मनः आकांक्षितम् आसीत्, तत् मया लब्धम्।

ਬਿਨਵੰਤਿ ਨਾਨਕੁ ਸਦਾ ਤ੍ਰਿਪਤੇ ਹਰਿ ਨਾਮੁ ਭੋਜਨੁ ਖਾਇਆ ॥੪॥੨॥੩॥
बिनवंति नानकु सदा त्रिपते हरि नामु भोजनु खाइआ ॥४॥२॥३॥

प्रार्थयति नानक, अहं सदा तृप्तः अस्मि; भगवन्नामभोजनं मया खादितम्। ||४||२||३||

ਜੈਤਸਰੀ ਮਹਲਾ ੫ ਵਾਰ ਸਲੋਕਾ ਨਾਲਿ ॥
जैतसरी महला ५ वार सलोका नालि ॥

जैतश्री, पंचम मेहल, वार सह सलोक्स : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਆਦਿ ਪੂਰਨ ਮਧਿ ਪੂਰਨ ਅੰਤਿ ਪੂਰਨ ਪਰਮੇਸੁਰਹ ॥
आदि पूरन मधि पूरन अंति पूरन परमेसुरह ॥

आदौ सः व्याप्तः आसीत्; मध्ये सः व्याप्तः; अन्ते सः व्याप्तः भविष्यति। सः पारमार्थिकः प्रभुः अस्ति।

ਸਿਮਰੰਤਿ ਸੰਤ ਸਰਬਤ੍ਰ ਰਮਣੰ ਨਾਨਕ ਅਘਨਾਸਨ ਜਗਦੀਸੁਰਹ ॥੧॥
सिमरंति संत सरबत्र रमणं नानक अघनासन जगदीसुरह ॥१॥

सन्ताः ध्यानेन सर्वव्यापीं भगवन्तं स्मरन्ति। नानक पापनाशनं जगत्पतेः | ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430