श्री गुरु ग्रन्थ साहिबः

पुटः - 490


ਰਾਗੁ ਗੂਜਰੀ ਮਹਲਾ ੩ ਘਰੁ ੧ ॥
रागु गूजरी महला ३ घरु १ ॥

राग गूजरी, तृतीय मेहल, प्रथम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਧ੍ਰਿਗੁ ਇਵੇਹਾ ਜੀਵਣਾ ਜਿਤੁ ਹਰਿ ਪ੍ਰੀਤਿ ਨ ਪਾਇ ॥
ध्रिगु इवेहा जीवणा जितु हरि प्रीति न पाइ ॥

शापितं तत् जीवनं, यस्मिन् भगवतः प्रेम न लभ्यते।

ਜਿਤੁ ਕੰਮਿ ਹਰਿ ਵੀਸਰੈ ਦੂਜੈ ਲਗੈ ਜਾਇ ॥੧॥
जितु कंमि हरि वीसरै दूजै लगै जाइ ॥१॥

शप्तः स वृत्तिः यस्मिन् भगवतः विस्मृतः, द्वैतसक्तः च भवति। ||१||

ਐਸਾ ਸਤਿਗੁਰੁ ਸੇਵੀਐ ਮਨਾ ਜਿਤੁ ਸੇਵਿਐ ਗੋਵਿਦ ਪ੍ਰੀਤਿ ਊਪਜੈ ਅਵਰ ਵਿਸਰਿ ਸਭ ਜਾਇ ॥
ऐसा सतिगुरु सेवीऐ मना जितु सेविऐ गोविद प्रीति ऊपजै अवर विसरि सभ जाइ ॥

एतादृशं सच्चं गुरुं सेवस्व मनः यत् तस्य सेवनेन ईश्वरस्य प्रेम्णः उत्पत्तिः भवतु, अन्ये सर्वे विस्मृताः भवेयुः।

ਹਰਿ ਸੇਤੀ ਚਿਤੁ ਗਹਿ ਰਹੈ ਜਰਾ ਕਾ ਭਉ ਨ ਹੋਵਈ ਜੀਵਨ ਪਦਵੀ ਪਾਇ ॥੧॥ ਰਹਾਉ ॥
हरि सेती चितु गहि रहै जरा का भउ न होवई जीवन पदवी पाइ ॥१॥ रहाउ ॥

तव चैतन्यं भगवतासक्तं तिष्ठति; जरामभयं न भविष्यति, परमं पदं च लभेत्। ||१||विराम||

ਗੋਬਿੰਦ ਪ੍ਰੀਤਿ ਸਿਉ ਇਕੁ ਸਹਜੁ ਉਪਜਿਆ ਵੇਖੁ ਜੈਸੀ ਭਗਤਿ ਬਨੀ ॥
गोबिंद प्रीति सिउ इकु सहजु उपजिआ वेखु जैसी भगति बनी ॥

ईश्वरस्य प्रेम्णा दिव्यशान्तिः प्रवहति; पश्य भक्तिपूजनाद् आगच्छति।

ਆਪ ਸੇਤੀ ਆਪੁ ਖਾਇਆ ਤਾ ਮਨੁ ਨਿਰਮਲੁ ਹੋਆ ਜੋਤੀ ਜੋਤਿ ਸਮਈ ॥੨॥
आप सेती आपु खाइआ ता मनु निरमलु होआ जोती जोति समई ॥२॥

यदा मम तादात्म्यं मम समानं तादात्म्यं भक्षयति स्म, तदा मम मनः निर्मलं शुद्धं जातम्, मम प्रकाशः च दिव्यप्रकाशेन सह मिश्रितः अभवत् । ||२||

ਬਿਨੁ ਭਾਗਾ ਐਸਾ ਸਤਿਗੁਰੁ ਨ ਪਾਈਐ ਜੇ ਲੋਚੈ ਸਭੁ ਕੋਇ ॥
बिनु भागा ऐसा सतिगुरु न पाईऐ जे लोचै सभु कोइ ॥

सौभाग्यं विना एतादृशः सच्चः गुरुः न लभ्यते, यद्यपि सर्वे तस्य आकांक्षां कुर्वन्ति।

ਕੂੜੈ ਕੀ ਪਾਲਿ ਵਿਚਹੁ ਨਿਕਲੈ ਤਾ ਸਦਾ ਸੁਖੁ ਹੋਇ ॥੩॥
कूड़ै की पालि विचहु निकलै ता सदा सुखु होइ ॥३॥

यदि मिथ्यात्वस्य पर्दा अन्तःतः अपसार्यते तर्हि स्थायिशान्तिः लभ्यते। ||३||

ਨਾਨਕ ਐਸੇ ਸਤਿਗੁਰ ਕੀ ਕਿਆ ਓਹੁ ਸੇਵਕੁ ਸੇਵਾ ਕਰੇ ਗੁਰ ਆਗੈ ਜੀਉ ਧਰੇਇ ॥
नानक ऐसे सतिगुर की किआ ओहु सेवकु सेवा करे गुर आगै जीउ धरेइ ॥

एतादृशस्य सत्यगुरुस्य किं सेवां भृत्यः कर्तुं शक्नोति नानक। प्राणान् स्वात्मानमेव गुरुं समर्पयेत् |

ਸਤਿਗੁਰ ਕਾ ਭਾਣਾ ਚਿਤਿ ਕਰੇ ਸਤਿਗੁਰੁ ਆਪੇ ਕ੍ਰਿਪਾ ਕਰੇਇ ॥੪॥੧॥੩॥
सतिगुर का भाणा चिति करे सतिगुरु आपे क्रिपा करेइ ॥४॥१॥३॥

यदि सः स्वस्य चैतन्यं सच्चिदानन्दगुरुस्य इच्छायां केन्द्रीक्रियते तर्हि सच्चिदानन्दगुरुः एव तस्मै आशीर्वादं दास्यति। ||४||१||३||

ਗੂਜਰੀ ਮਹਲਾ ੩ ॥
गूजरी महला ३ ॥

गूजरी, तृतीय मेहलः १.

ਹਰਿ ਕੀ ਤੁਮ ਸੇਵਾ ਕਰਹੁ ਦੂਜੀ ਸੇਵਾ ਕਰਹੁ ਨ ਕੋਇ ਜੀ ॥
हरि की तुम सेवा करहु दूजी सेवा करहु न कोइ जी ॥

भगवतः सेवां कुरु; अन्यस्य कस्यचित् सेवां मा कुरु।

ਹਰਿ ਕੀ ਸੇਵਾ ਤੇ ਮਨਹੁ ਚਿੰਦਿਆ ਫਲੁ ਪਾਈਐ ਦੂਜੀ ਸੇਵਾ ਜਨਮੁ ਬਿਰਥਾ ਜਾਇ ਜੀ ॥੧॥
हरि की सेवा ते मनहु चिंदिआ फलु पाईऐ दूजी सेवा जनमु बिरथा जाइ जी ॥१॥

भगवतः सेवां कृत्वा हृदयस्य कामस्य फलं प्राप्स्यसि; अन्यस्य सेवां कुर्वन् तव प्राणाः व्यर्थं गमिष्यन्ति। ||१||

ਹਰਿ ਮੇਰੀ ਪ੍ਰੀਤਿ ਰੀਤਿ ਹੈ ਹਰਿ ਮੇਰੀ ਹਰਿ ਮੇਰੀ ਕਥਾ ਕਹਾਨੀ ਜੀ ॥
हरि मेरी प्रीति रीति है हरि मेरी हरि मेरी कथा कहानी जी ॥

भगवान् मम प्रेम, भगवान् मम जीवनपद्धतिः, भगवान् मम वाक् सम्भाषणं च।

ਗੁਰਪ੍ਰਸਾਦਿ ਮੇਰਾ ਮਨੁ ਭੀਜੈ ਏਹਾ ਸੇਵ ਬਨੀ ਜੀਉ ॥੧॥ ਰਹਾਉ ॥
गुरप्रसादि मेरा मनु भीजै एहा सेव बनी जीउ ॥१॥ रहाउ ॥

गुरुप्रसादेन मम मनः भगवतः प्रेम्णा तृप्तं भवति; एतदेव मम सेवां निर्माति। ||१||विराम||

ਹਰਿ ਮੇਰਾ ਸਿਮ੍ਰਿਤਿ ਹਰਿ ਮੇਰਾ ਸਾਸਤ੍ਰ ਹਰਿ ਮੇਰਾ ਬੰਧਪੁ ਹਰਿ ਮੇਰਾ ਭਾਈ ॥
हरि मेरा सिम्रिति हरि मेरा सासत्र हरि मेरा बंधपु हरि मेरा भाई ॥

प्रभुः मम सिमृतयः, भगवतः मम शास्त्राः; भगवान् मम बन्धुः भगवान् मम भ्राता।

ਹਰਿ ਕੀ ਮੈ ਭੂਖ ਲਾਗੈ ਹਰਿ ਨਾਮਿ ਮੇਰਾ ਮਨੁ ਤ੍ਰਿਪਤੈ ਹਰਿ ਮੇਰਾ ਸਾਕੁ ਅੰਤਿ ਹੋਇ ਸਖਾਈ ॥੨॥
हरि की मै भूख लागै हरि नामि मेरा मनु त्रिपतै हरि मेरा साकु अंति होइ सखाई ॥२॥

अहं भगवतः क्षुधार्तः अस्मि; मम मनः भगवतः नाम्ना तृप्तम् अस्ति। भगवान् मम बन्धुः, अन्ते मम सहायकः। ||२||

ਹਰਿ ਬਿਨੁ ਹੋਰ ਰਾਸਿ ਕੂੜੀ ਹੈ ਚਲਦਿਆ ਨਾਲਿ ਨ ਜਾਈ ॥
हरि बिनु होर रासि कूड़ी है चलदिआ नालि न जाई ॥

भगवन्तं विना अन्यसम्पत्तयः मिथ्या भवन्ति। न ते मर्त्येन सह गच्छन्ति यदा सः गच्छति।

ਹਰਿ ਮੇਰਾ ਧਨੁ ਮੇਰੈ ਸਾਥਿ ਚਾਲੈ ਜਹਾ ਹਉ ਜਾਉ ਤਹ ਜਾਈ ॥੩॥
हरि मेरा धनु मेरै साथि चालै जहा हउ जाउ तह जाई ॥३॥

भगवता मम धनं, या मया सह गमिष्यति; यत्र यत्र गच्छामि तत्रैव गमिष्यति। ||३||

ਸੋ ਝੂਠਾ ਜੋ ਝੂਠੇ ਲਾਗੈ ਝੂਠੇ ਕਰਮ ਕਮਾਈ ॥
सो झूठा जो झूठे लागै झूठे करम कमाई ॥

मिथ्यासक्तः स मिथ्या; मिथ्या इति कर्माणि सः करोति।

ਕਹੈ ਨਾਨਕੁ ਹਰਿ ਕਾ ਭਾਣਾ ਹੋਆ ਕਹਣਾ ਕਛੂ ਨ ਜਾਈ ॥੪॥੨॥੪॥
कहै नानकु हरि का भाणा होआ कहणा कछू न जाई ॥४॥२॥४॥

नानकः वदति, सर्वं भगवतः इच्छानुसारं भवति; अस्मिन् विषये कस्यचित् वचनं सर्वथा नास्ति। ||४||२||४||

ਗੂਜਰੀ ਮਹਲਾ ੩ ॥
गूजरी महला ३ ॥

गूजरी, तृतीय मेहलः १.

ਜੁਗ ਮਾਹਿ ਨਾਮੁ ਦੁਲੰਭੁ ਹੈ ਗੁਰਮੁਖਿ ਪਾਇਆ ਜਾਇ ॥
जुग माहि नामु दुलंभु है गुरमुखि पाइआ जाइ ॥

एतावत् दुष्करं नाम भगवतः नाम, अस्मिन् युगे प्राप्तुं; केवलं गुर्मुख एव प्राप्नोति।

ਬਿਨੁ ਨਾਵੈ ਮੁਕਤਿ ਨ ਹੋਵਈ ਵੇਖਹੁ ਕੋ ਵਿਉਪਾਇ ॥੧॥
बिनु नावै मुकति न होवई वेखहु को विउपाइ ॥१॥

नाम विना कोऽपि मुक्तः न भवति; अन्यान् प्रयत्नान् कश्चित् करोतु, पश्यतु च। ||१||

ਬਲਿਹਾਰੀ ਗੁਰ ਆਪਣੇ ਸਦ ਬਲਿਹਾਰੈ ਜਾਉ ॥
बलिहारी गुर आपणे सद बलिहारै जाउ ॥

अहं मम गुरुं यज्ञः अस्मि; अहं तस्मै सदा यज्ञः अस्मि।

ਸਤਿਗੁਰ ਮਿਲਿਐ ਹਰਿ ਮਨਿ ਵਸੈ ਸਹਜੇ ਰਹੈ ਸਮਾਇ ॥੧॥ ਰਹਾਉ ॥
सतिगुर मिलिऐ हरि मनि वसै सहजे रहै समाइ ॥१॥ रहाउ ॥

सत्यगुरुं मिलित्वा भगवान् मनसि वसितुं आगच्छति, तस्मिन् लीनः तिष्ठति। ||१||विराम||

ਜਾਂ ਭਉ ਪਾਏ ਆਪਣਾ ਬੈਰਾਗੁ ਉਪਜੈ ਮਨਿ ਆਇ ॥
जां भउ पाए आपणा बैरागु उपजै मनि आइ ॥

यदा ईश्वरः स्वस्य भयं प्रवर्तयति तदा मनसि सन्तुलितं वैराग्यं उत्पद्यते।

ਬੈਰਾਗੈ ਤੇ ਹਰਿ ਪਾਈਐ ਹਰਿ ਸਿਉ ਰਹੈ ਸਮਾਇ ॥੨॥
बैरागै ते हरि पाईऐ हरि सिउ रहै समाइ ॥२॥

अनेन वैराग्येण लभ्यते भगवान् लीनः तिष्ठति । ||२||

ਸੇਇ ਮੁਕਤ ਜਿ ਮਨੁ ਜਿਣਹਿ ਫਿਰਿ ਧਾਤੁ ਨ ਲਾਗੈ ਆਇ ॥
सेइ मुकत जि मनु जिणहि फिरि धातु न लागै आइ ॥

स एव मुक्तः, यः मनः जियते; माया पुनः तं न लप्यते।

ਦਸਵੈ ਦੁਆਰਿ ਰਹਤ ਕਰੇ ਤ੍ਰਿਭਵਣ ਸੋਝੀ ਪਾਇ ॥੩॥
दसवै दुआरि रहत करे त्रिभवण सोझी पाइ ॥३॥

दशमद्वारे निवसति, त्रैलोक्यबोधं लभते। ||३||

ਨਾਨਕ ਗੁਰ ਤੇ ਗੁਰੁ ਹੋਇਆ ਵੇਖਹੁ ਤਿਸ ਕੀ ਰਜਾਇ ॥
नानक गुर ते गुरु होइआ वेखहु तिस की रजाइ ॥

हे नानक गुरुद्वारा गुरुः भवति; पश्यन्तु, तस्य आश्चर्यजनकं इच्छा।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430