राग गूजरी, तृतीय मेहल, प्रथम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
शापितं तत् जीवनं, यस्मिन् भगवतः प्रेम न लभ्यते।
शप्तः स वृत्तिः यस्मिन् भगवतः विस्मृतः, द्वैतसक्तः च भवति। ||१||
एतादृशं सच्चं गुरुं सेवस्व मनः यत् तस्य सेवनेन ईश्वरस्य प्रेम्णः उत्पत्तिः भवतु, अन्ये सर्वे विस्मृताः भवेयुः।
तव चैतन्यं भगवतासक्तं तिष्ठति; जरामभयं न भविष्यति, परमं पदं च लभेत्। ||१||विराम||
ईश्वरस्य प्रेम्णा दिव्यशान्तिः प्रवहति; पश्य भक्तिपूजनाद् आगच्छति।
यदा मम तादात्म्यं मम समानं तादात्म्यं भक्षयति स्म, तदा मम मनः निर्मलं शुद्धं जातम्, मम प्रकाशः च दिव्यप्रकाशेन सह मिश्रितः अभवत् । ||२||
सौभाग्यं विना एतादृशः सच्चः गुरुः न लभ्यते, यद्यपि सर्वे तस्य आकांक्षां कुर्वन्ति।
यदि मिथ्यात्वस्य पर्दा अन्तःतः अपसार्यते तर्हि स्थायिशान्तिः लभ्यते। ||३||
एतादृशस्य सत्यगुरुस्य किं सेवां भृत्यः कर्तुं शक्नोति नानक। प्राणान् स्वात्मानमेव गुरुं समर्पयेत् |
यदि सः स्वस्य चैतन्यं सच्चिदानन्दगुरुस्य इच्छायां केन्द्रीक्रियते तर्हि सच्चिदानन्दगुरुः एव तस्मै आशीर्वादं दास्यति। ||४||१||३||
गूजरी, तृतीय मेहलः १.
भगवतः सेवां कुरु; अन्यस्य कस्यचित् सेवां मा कुरु।
भगवतः सेवां कृत्वा हृदयस्य कामस्य फलं प्राप्स्यसि; अन्यस्य सेवां कुर्वन् तव प्राणाः व्यर्थं गमिष्यन्ति। ||१||
भगवान् मम प्रेम, भगवान् मम जीवनपद्धतिः, भगवान् मम वाक् सम्भाषणं च।
गुरुप्रसादेन मम मनः भगवतः प्रेम्णा तृप्तं भवति; एतदेव मम सेवां निर्माति। ||१||विराम||
प्रभुः मम सिमृतयः, भगवतः मम शास्त्राः; भगवान् मम बन्धुः भगवान् मम भ्राता।
अहं भगवतः क्षुधार्तः अस्मि; मम मनः भगवतः नाम्ना तृप्तम् अस्ति। भगवान् मम बन्धुः, अन्ते मम सहायकः। ||२||
भगवन्तं विना अन्यसम्पत्तयः मिथ्या भवन्ति। न ते मर्त्येन सह गच्छन्ति यदा सः गच्छति।
भगवता मम धनं, या मया सह गमिष्यति; यत्र यत्र गच्छामि तत्रैव गमिष्यति। ||३||
मिथ्यासक्तः स मिथ्या; मिथ्या इति कर्माणि सः करोति।
नानकः वदति, सर्वं भगवतः इच्छानुसारं भवति; अस्मिन् विषये कस्यचित् वचनं सर्वथा नास्ति। ||४||२||४||
गूजरी, तृतीय मेहलः १.
एतावत् दुष्करं नाम भगवतः नाम, अस्मिन् युगे प्राप्तुं; केवलं गुर्मुख एव प्राप्नोति।
नाम विना कोऽपि मुक्तः न भवति; अन्यान् प्रयत्नान् कश्चित् करोतु, पश्यतु च। ||१||
अहं मम गुरुं यज्ञः अस्मि; अहं तस्मै सदा यज्ञः अस्मि।
सत्यगुरुं मिलित्वा भगवान् मनसि वसितुं आगच्छति, तस्मिन् लीनः तिष्ठति। ||१||विराम||
यदा ईश्वरः स्वस्य भयं प्रवर्तयति तदा मनसि सन्तुलितं वैराग्यं उत्पद्यते।
अनेन वैराग्येण लभ्यते भगवान् लीनः तिष्ठति । ||२||
स एव मुक्तः, यः मनः जियते; माया पुनः तं न लप्यते।
दशमद्वारे निवसति, त्रैलोक्यबोधं लभते। ||३||
हे नानक गुरुद्वारा गुरुः भवति; पश्यन्तु, तस्य आश्चर्यजनकं इच्छा।