श्री गुरु ग्रन्थ साहिबः

पुटः - 320


ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤਿਸੈ ਸਰੇਵਹੁ ਪ੍ਰਾਣੀਹੋ ਜਿਸ ਦੈ ਨਾਉ ਪਲੈ ॥
तिसै सरेवहु प्राणीहो जिस दै नाउ पलै ॥

तं सेवध्वं मर्त्याः अङ्के भगवतः नाम यस्य अस्ति।

ਐਥੈ ਰਹਹੁ ਸੁਹੇਲਿਆ ਅਗੈ ਨਾਲਿ ਚਲੈ ॥
ऐथै रहहु सुहेलिआ अगै नालि चलै ॥

त्वं शान्तिं सहजतया च जगति वसिष्यसि; परलोके भवद्भिः सह गमिष्यति।

ਘਰੁ ਬੰਧਹੁ ਸਚ ਧਰਮ ਕਾ ਗਡਿ ਥੰਮੁ ਅਹਲੈ ॥
घरु बंधहु सच धरम का गडि थंमु अहलै ॥

अतः सत्यधर्मस्य गृहं निर्मायताम्, धर्मस्य अचञ्चलस्तम्भैः सह।

ਓਟ ਲੈਹੁ ਨਾਰਾਇਣੈ ਦੀਨ ਦੁਨੀਆ ਝਲੈ ॥
ओट लैहु नाराइणै दीन दुनीआ झलै ॥

आध्यात्मिक-भौतिक-लोकेषु आश्रयदातृ भगवतः समर्थनं गृहाण ।

ਨਾਨਕ ਪਕੜੇ ਚਰਣ ਹਰਿ ਤਿਸੁ ਦਰਗਹ ਮਲੈ ॥੮॥
नानक पकड़े चरण हरि तिसु दरगह मलै ॥८॥

नानकः भगवतः पादपद्मं गृह्णाति; सः विनयेन स्वस्य प्राङ्गणे नमति। ||८||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਜਾਚਕੁ ਮੰਗੈ ਦਾਨੁ ਦੇਹਿ ਪਿਆਰਿਆ ॥
जाचकु मंगै दानु देहि पिआरिआ ॥

याचकः दानं याचते-देहि मे प्रिये!

ਦੇਵਣਹਾਰੁ ਦਾਤਾਰੁ ਮੈ ਨਿਤ ਚਿਤਾਰਿਆ ॥
देवणहारु दातारु मै नित चितारिआ ॥

महादा दाता भगवन् चैतन्यं मम सततं त्वयि केन्द्रितम् ।

ਨਿਖੁਟਿ ਨ ਜਾਈ ਮੂਲਿ ਅਤੁਲ ਭੰਡਾਰਿਆ ॥
निखुटि न जाई मूलि अतुल भंडारिआ ॥

भगवतः अप्रमेयाः गोदामाः कदापि रिक्ताः कर्तुं न शक्यन्ते।

ਨਾਨਕ ਸਬਦੁ ਅਪਾਰੁ ਤਿਨਿ ਸਭੁ ਕਿਛੁ ਸਾਰਿਆ ॥੧॥
नानक सबदु अपारु तिनि सभु किछु सारिआ ॥१॥

हे नानक शबदस्य वचनं अनन्तम्; सर्वं सम्यक् व्यवस्थापितवान् अस्ति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਸਿਖਹੁ ਸਬਦੁ ਪਿਆਰਿਹੋ ਜਨਮ ਮਰਨ ਕੀ ਟੇਕ ॥
सिखहु सबदु पिआरिहो जनम मरन की टेक ॥

हे सिक्खाः, शबादस्य वचनं प्रेम्णा; जीवने मृत्युषु च अस्माकं एकमात्रं समर्थनम् अस्ति।

ਮੁਖ ਊਜਲ ਸਦਾ ਸੁਖੀ ਨਾਨਕ ਸਿਮਰਤ ਏਕ ॥੨॥
मुख ऊजल सदा सुखी नानक सिमरत एक ॥२॥

तेजस्वी मुखं ते स्थायि शान्तिं नानक एकेश्वरं ध्यानेन स्मरन्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਓਥੈ ਅੰਮ੍ਰਿਤੁ ਵੰਡੀਐ ਸੁਖੀਆ ਹਰਿ ਕਰਣੇ ॥
ओथै अंम्रितु वंडीऐ सुखीआ हरि करणे ॥

तत्र अम्ब्रोसियलामृतं वितरितं भवति; प्रभुः शान्तिदात्री अस्ति।

ਜਮ ਕੈ ਪੰਥਿ ਨ ਪਾਈਅਹਿ ਫਿਰਿ ਨਾਹੀ ਮਰਣੇ ॥
जम कै पंथि न पाईअहि फिरि नाही मरणे ॥

न मृत्युमार्गे स्थापिताः, तेषां पुनः मृत्युः न भविष्यति।

ਜਿਸ ਨੋ ਆਇਆ ਪ੍ਰੇਮ ਰਸੁ ਤਿਸੈ ਹੀ ਜਰਣੇ ॥
जिस नो आइआ प्रेम रसु तिसै ही जरणे ॥

यः भगवतः प्रेम्णः आस्वादं कर्तुं आगच्छति सः तस्य अनुभवं करोति।

ਬਾਣੀ ਉਚਰਹਿ ਸਾਧ ਜਨ ਅਮਿਉ ਚਲਹਿ ਝਰਣੇ ॥
बाणी उचरहि साध जन अमिउ चलहि झरणे ॥

वसन्तात् प्रवहति अमृतमिव वाचस्य बाणीं जपन्ति पवित्राः।

ਪੇਖਿ ਦਰਸਨੁ ਨਾਨਕੁ ਜੀਵਿਆ ਮਨ ਅੰਦਰਿ ਧਰਣੇ ॥੯॥
पेखि दरसनु नानकु जीविआ मन अंदरि धरणे ॥९॥

नानकः तेषां मनसि भगवतः नाम रोपितानां दर्शनस्य धन्यदृष्टिम् अवलोक्य जीवति। ||९||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਸਤਿਗੁਰਿ ਪੂਰੈ ਸੇਵਿਐ ਦੂਖਾ ਕਾ ਹੋਇ ਨਾਸੁ ॥
सतिगुरि पूरै सेविऐ दूखा का होइ नासु ॥

सिद्ध सत्य गुरु सेवा कर, दुःख समाप्त।

ਨਾਨਕ ਨਾਮਿ ਅਰਾਧਿਐ ਕਾਰਜੁ ਆਵੈ ਰਾਸਿ ॥੧॥
नानक नामि अराधिऐ कारजु आवै रासि ॥१॥

नानक आराधने नाम पूजयित्वा कार्याणि समायान्ति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਜਿਸੁ ਸਿਮਰਤ ਸੰਕਟ ਛੁਟਹਿ ਅਨਦ ਮੰਗਲ ਬਿਸ੍ਰਾਮ ॥
जिसु सिमरत संकट छुटहि अनद मंगल बिस्राम ॥

ध्याने स्मृत्वा दुर्गतिः प्रयाति, शान्तिमानन्दं च स्थातुं आगच्छति।

ਨਾਨਕ ਜਪੀਐ ਸਦਾ ਹਰਿ ਨਿਮਖ ਨ ਬਿਸਰਉ ਨਾਮੁ ॥੨॥
नानक जपीऐ सदा हरि निमख न बिसरउ नामु ॥२॥

नानक भगवन्तं सदा ध्याय - क्षणमात्रमपि तं मा विस्मर। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤਿਨ ਕੀ ਸੋਭਾ ਕਿਆ ਗਣੀ ਜਿਨੀ ਹਰਿ ਹਰਿ ਲਧਾ ॥
तिन की सोभा किआ गणी जिनी हरि हरि लधा ॥

कथं तेषां महिमा अनुमानं करोमि, ये भगवन्तं हरं हरं लब्धवन्तः।

ਸਾਧਾ ਸਰਣੀ ਜੋ ਪਵੈ ਸੋ ਛੁਟੈ ਬਧਾ ॥
साधा सरणी जो पवै सो छुटै बधा ॥

पवित्रस्य अभयारण्यम् अन्वेष्यमाणः बन्धनात् मुक्तः भवति।

ਗੁਣ ਗਾਵੈ ਅਬਿਨਾਸੀਐ ਜੋਨਿ ਗਰਭਿ ਨ ਦਧਾ ॥
गुण गावै अबिनासीऐ जोनि गरभि न दधा ॥

अक्षरस्य महिमा स्तुतिं गायति पुनर्जन्मगर्भे न दहति ।

ਗੁਰੁ ਭੇਟਿਆ ਪਾਰਬ੍ਰਹਮੁ ਹਰਿ ਪੜਿ ਬੁਝਿ ਸਮਧਾ ॥
गुरु भेटिआ पारब्रहमु हरि पड़ि बुझि समधा ॥

यः गुरुं परमेश्वरं च मिलित्वा पठति अवगच्छति सः समाधिस्थितिं प्रविशति।

ਨਾਨਕ ਪਾਇਆ ਸੋ ਧਣੀ ਹਰਿ ਅਗਮ ਅਗਧਾ ॥੧੦॥
नानक पाइआ सो धणी हरि अगम अगधा ॥१०॥

नानकः प्राप्तः स भगवान् गुरुः दुर्गमः अगाहः च। ||१०||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਕਾਮੁ ਨ ਕਰਹੀ ਆਪਣਾ ਫਿਰਹਿ ਅਵਤਾ ਲੋਇ ॥
कामु न करही आपणा फिरहि अवता लोइ ॥

जनाः स्वकर्तव्यं न कुर्वन्ति, अपितु, ते निरर्थकं परिभ्रमन्ति ।

ਨਾਨਕ ਨਾਇ ਵਿਸਾਰਿਐ ਸੁਖੁ ਕਿਨੇਹਾ ਹੋਇ ॥੧॥
नानक नाइ विसारिऐ सुखु किनेहा होइ ॥१॥

नानकं नाम विस्मरन्ति कथं शान्तिं कदाचन । ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਬਿਖੈ ਕਉੜਤਣਿ ਸਗਲ ਮਾਹਿ ਜਗਤਿ ਰਹੀ ਲਪਟਾਇ ॥
बिखै कउड़तणि सगल माहि जगति रही लपटाइ ॥

भ्रष्टाचारस्य कटुविषं सर्वत्र वर्तते; जगतः पदार्थे लप्यते।

ਨਾਨਕ ਜਨਿ ਵੀਚਾਰਿਆ ਮੀਠਾ ਹਰਿ ਕਾ ਨਾਉ ॥੨॥
नानक जनि वीचारिआ मीठा हरि का नाउ ॥२॥

नानक भगवतः नाम एव मधुरं इति विज्ञातवान् । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਇਹ ਨੀਸਾਣੀ ਸਾਧ ਕੀ ਜਿਸੁ ਭੇਟਤ ਤਰੀਐ ॥
इह नीसाणी साध की जिसु भेटत तरीऐ ॥

एतत् पवित्रस्य विशिष्टं चिह्नं यत् तेन सह मिलित्वा त्राता भवति।

ਜਮਕੰਕਰੁ ਨੇੜਿ ਨ ਆਵਈ ਫਿਰਿ ਬਹੁੜਿ ਨ ਮਰੀਐ ॥
जमकंकरु नेड़ि न आवई फिरि बहुड़ि न मरीऐ ॥

मृत्युदूतः तस्य समीपं न आगच्छति; पुनः कदापि तस्य मृत्युः न भवति।

ਭਵ ਸਾਗਰੁ ਸੰਸਾਰੁ ਬਿਖੁ ਸੋ ਪਾਰਿ ਉਤਰੀਐ ॥
भव सागरु संसारु बिखु सो पारि उतरीऐ ॥

सः भयानकं विषं जगत्-सागरं लङ्घयति।

ਹਰਿ ਗੁਣ ਗੁੰਫਹੁ ਮਨਿ ਮਾਲ ਹਰਿ ਸਭ ਮਲੁ ਪਰਹਰੀਐ ॥
हरि गुण गुंफहु मनि माल हरि सभ मलु परहरीऐ ॥

अतः भगवतः महिमा स्तुतिमालां मनसि बुनतु, तव सर्वं मलं प्रक्षालितं भविष्यति।

ਨਾਨਕ ਪ੍ਰੀਤਮ ਮਿਲਿ ਰਹੇ ਪਾਰਬ੍ਰਹਮ ਨਰਹਰੀਐ ॥੧੧॥
नानक प्रीतम मिलि रहे पारब्रहम नरहरीऐ ॥११॥

नानकः स्वस्य प्रियेन परमेश्वरेण सह मिश्रितः तिष्ठति। ||११||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਨਾਨਕ ਆਏ ਸੇ ਪਰਵਾਣੁ ਹੈ ਜਿਨ ਹਰਿ ਵੁਠਾ ਚਿਤਿ ॥
नानक आए से परवाणु है जिन हरि वुठा चिति ॥

नानक अनुमोदितं जन्म तेषां, येषां चैतन्यस्य अन्तः भगवान् तिष्ठति।

ਗਾਲੑੀ ਅਲ ਪਲਾਲੀਆ ਕੰਮਿ ਨ ਆਵਹਿ ਮਿਤ ॥੧॥
गाली अल पलालीआ कंमि न आवहि मित ॥१॥

निष्प्रयोजनं वार्तालापं बकबकं च निष्प्रयोजनं सखे। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਪਾਰਬ੍ਰਹਮੁ ਪ੍ਰਭੁ ਦ੍ਰਿਸਟੀ ਆਇਆ ਪੂਰਨ ਅਗਮ ਬਿਸਮਾਦ ॥
पारब्रहमु प्रभु द्रिसटी आइआ पूरन अगम बिसमाद ॥

अहं परमेश्वरं सिद्धं दुर्गमं अद्भुतं भगवन्तं द्रष्टुं आगतः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430