पौरी : १.
तं सेवध्वं मर्त्याः अङ्के भगवतः नाम यस्य अस्ति।
त्वं शान्तिं सहजतया च जगति वसिष्यसि; परलोके भवद्भिः सह गमिष्यति।
अतः सत्यधर्मस्य गृहं निर्मायताम्, धर्मस्य अचञ्चलस्तम्भैः सह।
आध्यात्मिक-भौतिक-लोकेषु आश्रयदातृ भगवतः समर्थनं गृहाण ।
नानकः भगवतः पादपद्मं गृह्णाति; सः विनयेन स्वस्य प्राङ्गणे नमति। ||८||
सलोक, पञ्चम मेहलः १.
याचकः दानं याचते-देहि मे प्रिये!
महादा दाता भगवन् चैतन्यं मम सततं त्वयि केन्द्रितम् ।
भगवतः अप्रमेयाः गोदामाः कदापि रिक्ताः कर्तुं न शक्यन्ते।
हे नानक शबदस्य वचनं अनन्तम्; सर्वं सम्यक् व्यवस्थापितवान् अस्ति। ||१||
पञ्चमः मेहलः १.
हे सिक्खाः, शबादस्य वचनं प्रेम्णा; जीवने मृत्युषु च अस्माकं एकमात्रं समर्थनम् अस्ति।
तेजस्वी मुखं ते स्थायि शान्तिं नानक एकेश्वरं ध्यानेन स्मरन्। ||२||
पौरी : १.
तत्र अम्ब्रोसियलामृतं वितरितं भवति; प्रभुः शान्तिदात्री अस्ति।
न मृत्युमार्गे स्थापिताः, तेषां पुनः मृत्युः न भविष्यति।
यः भगवतः प्रेम्णः आस्वादं कर्तुं आगच्छति सः तस्य अनुभवं करोति।
वसन्तात् प्रवहति अमृतमिव वाचस्य बाणीं जपन्ति पवित्राः।
नानकः तेषां मनसि भगवतः नाम रोपितानां दर्शनस्य धन्यदृष्टिम् अवलोक्य जीवति। ||९||
सलोक, पञ्चम मेहलः १.
सिद्ध सत्य गुरु सेवा कर, दुःख समाप्त।
नानक आराधने नाम पूजयित्वा कार्याणि समायान्ति। ||१||
पञ्चमः मेहलः १.
ध्याने स्मृत्वा दुर्गतिः प्रयाति, शान्तिमानन्दं च स्थातुं आगच्छति।
नानक भगवन्तं सदा ध्याय - क्षणमात्रमपि तं मा विस्मर। ||२||
पौरी : १.
कथं तेषां महिमा अनुमानं करोमि, ये भगवन्तं हरं हरं लब्धवन्तः।
पवित्रस्य अभयारण्यम् अन्वेष्यमाणः बन्धनात् मुक्तः भवति।
अक्षरस्य महिमा स्तुतिं गायति पुनर्जन्मगर्भे न दहति ।
यः गुरुं परमेश्वरं च मिलित्वा पठति अवगच्छति सः समाधिस्थितिं प्रविशति।
नानकः प्राप्तः स भगवान् गुरुः दुर्गमः अगाहः च। ||१०||
सलोक, पञ्चम मेहलः १.
जनाः स्वकर्तव्यं न कुर्वन्ति, अपितु, ते निरर्थकं परिभ्रमन्ति ।
नानकं नाम विस्मरन्ति कथं शान्तिं कदाचन । ||१||
पञ्चमः मेहलः १.
भ्रष्टाचारस्य कटुविषं सर्वत्र वर्तते; जगतः पदार्थे लप्यते।
नानक भगवतः नाम एव मधुरं इति विज्ञातवान् । ||२||
पौरी : १.
एतत् पवित्रस्य विशिष्टं चिह्नं यत् तेन सह मिलित्वा त्राता भवति।
मृत्युदूतः तस्य समीपं न आगच्छति; पुनः कदापि तस्य मृत्युः न भवति।
सः भयानकं विषं जगत्-सागरं लङ्घयति।
अतः भगवतः महिमा स्तुतिमालां मनसि बुनतु, तव सर्वं मलं प्रक्षालितं भविष्यति।
नानकः स्वस्य प्रियेन परमेश्वरेण सह मिश्रितः तिष्ठति। ||११||
सलोक, पञ्चम मेहलः १.
नानक अनुमोदितं जन्म तेषां, येषां चैतन्यस्य अन्तः भगवान् तिष्ठति।
निष्प्रयोजनं वार्तालापं बकबकं च निष्प्रयोजनं सखे। ||१||
पञ्चमः मेहलः १.
अहं परमेश्वरं सिद्धं दुर्गमं अद्भुतं भगवन्तं द्रष्टुं आगतः।