सृष्टिं सृष्ट्वा स्वशक्तिं तस्मिन् प्रविशति ।
एतावता बहुवारं नानकः तस्य यज्ञः अस्ति। ||८||१८||
सलोक् : १.
न भवद्भिः सह किमपि गमिष्यति भक्तिं विना । सर्वः भ्रष्टाचारः भस्म इव भवति।
भगवतः नाम, हर, हर, अभ्यास करें। हे नानक, एतत् परमं धनम् । ||१||
अष्टपदीः १.
संतसङ्घं सम्मिलितं कृत्वा गहनध्यानस्य अभ्यासं कुर्वन्तु।
एकं स्मर, नाम भगवतः नाम समर्थनं गृहाण।
अन्ये सर्वान् प्रयत्नान् विस्मरतु सखि |
- भगवतः चरणकमलं हृदयान्तर्गतं निषेधयतु।
ईश्वरः सर्वशक्तिमान् अस्ति; सः कारणानां कारणम् अस्ति।
भगवतः नाम विषयं दृढतया गृहाण।
एतत् धनं सङ्गृह्य, अतीव भाग्यशाली भव।
शुद्धाः विनयसन्तानाम् उपदेशाः।
एकेश्वरे विश्वासं मनसि धारयतु।
सर्वे रोगाः नानक ततो निवृत्ताः भविष्यन्ति। ||१||
चतुर्दिक्षु यद् धनं त्वं अनुधावसि
भगवतः सेवां कृत्वा तत् धनं प्राप्स्यसि।
शान्तिं या सखि सदा स्पृहसि |
सा शान्तिः पवित्रसङ्घस्य प्रेम्णा आगच्छति।
महिमा, यस्य कृते त्वं सत्कर्म करोषि
- भगवतः अभयारण्यम् अन्विष्य तां वैभवं प्राप्स्यसि।
सर्वविधैः उपायैः रोगस्य चिकित्सा न कृता
- भगवन्नामस्य औषधं दत्त्वा एव रोगः चिकित्सितः भवति।
सर्वेषु निधेषु भगवतः नाम परमो निधिः ।
जपे नानक भगवतः प्राङ्गणे स्वीक्रियताम् | ||२||
भगवतः नाम्ना मनः बोधयतु।
दशदिशं परिभ्रम्य स्वविश्रामस्थानमायाति ।
न कश्चित् बाधः एकस्य मार्गे तिष्ठति
यस्य हृदयं भगवता पूरितम्।
कलियुगस्य कृष्णयुगम् एतावत् उष्णम् अस्ति; भगवतः नाम शान्तं शीतलं च अस्ति।
स्मर्यतां ध्यानेन स्मर्य शाश्वतं शान्तिं प्राप्नुहि।
भयं तव निवर्तते, आशाः सिद्धाः भविष्यन्ति।
भक्तिपूजना प्रेमापासना च ते आत्मा बोधिता भवेत् ।
तद्गृहं गत्वा नित्यं जीविष्यसि ।
कथयति नानकः, मृत्युपाशः छिन्न्यते। ||३||
यथार्थतत्त्वं चिन्तयति स सत्यपुरुष इति उच्यते।
जन्ममृत्युः भाग्यं मिथ्यानामनिष्कपटस्य च।
पुनर्जन्मनि आगमनं गमनं च ईश्वरस्य सेवां कृत्वा समाप्तं भवति।
स्वार्थं अभिमानं च त्यक्त्वा दिव्यगुरुस्य अभयारण्यम् अन्वेष्यताम्।
एवं अस्य मानवजीवनस्य मणिः रक्षितः भवति।
स्मरणं भगवन्तं हरं हरं जीवनप्राणसहकारम् |
सर्वप्रयत्नेन जनाः न तार्यन्ते
न सिमृतानां शास्त्राणां वेदानां वा अध्ययनेन।
सर्वात्मना भक्त्या भगवन्तं भजस्व।
चित्तकामफलं लभसे नानक । ||४||
तव धनं त्वया सह न गमिष्यति;
किमर्थं तस्मिन् लससि मूर्ख?
बालकाः, मित्राणि, परिवारः, पतिपत्नी च
एतेषु कः भवद्भिः सह गमिष्यति?
शक्तिः सुखं च विपुलं विस्तारं माया |
एतेभ्यः कः कदापि पलायितः?
अश्वाः गजाः रथाः शोभनानि च
मिथ्याप्रदर्शनानि मिथ्याप्रदर्शनानि च।
मूर्खोऽयं दत्तं तं न स्वीकुर्वति;
नाम विस्मृत्य नानक अन्ते पश्चात्तापं करिष्यति। ||५||
गुरु उपदेशं गृहाण अज्ञानी मूर्ख;
भक्तिं विना चतुरा अपि मग्नाः।
हृदिभक्त्या भगवन्तं भजस्व सखे;
तव चैतन्यं शुद्धं भविष्यति।
भगवतः चरणकमलं मनसि निषेधय;