श्री गुरु ग्रन्थ साहिबः

पुटः - 288


ਰਚਿ ਰਚਨਾ ਅਪਨੀ ਕਲ ਧਾਰੀ ॥
रचि रचना अपनी कल धारी ॥

सृष्टिं सृष्ट्वा स्वशक्तिं तस्मिन् प्रविशति ।

ਅਨਿਕ ਬਾਰ ਨਾਨਕ ਬਲਿਹਾਰੀ ॥੮॥੧੮॥
अनिक बार नानक बलिहारी ॥८॥१८॥

एतावता बहुवारं नानकः तस्य यज्ञः अस्ति। ||८||१८||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਸਾਥਿ ਨ ਚਾਲੈ ਬਿਨੁ ਭਜਨ ਬਿਖਿਆ ਸਗਲੀ ਛਾਰੁ ॥
साथि न चालै बिनु भजन बिखिआ सगली छारु ॥

न भवद्भिः सह किमपि गमिष्यति भक्तिं विना । सर्वः भ्रष्टाचारः भस्म इव भवति।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਕਮਾਵਨਾ ਨਾਨਕ ਇਹੁ ਧਨੁ ਸਾਰੁ ॥੧॥
हरि हरि नामु कमावना नानक इहु धनु सारु ॥१॥

भगवतः नाम, हर, हर, अभ्यास करें। हे नानक, एतत् परमं धनम् । ||१||

ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਸੰਤ ਜਨਾ ਮਿਲਿ ਕਰਹੁ ਬੀਚਾਰੁ ॥
संत जना मिलि करहु बीचारु ॥

संतसङ्घं सम्मिलितं कृत्वा गहनध्यानस्य अभ्यासं कुर्वन्तु।

ਏਕੁ ਸਿਮਰਿ ਨਾਮ ਆਧਾਰੁ ॥
एकु सिमरि नाम आधारु ॥

एकं स्मर, नाम भगवतः नाम समर्थनं गृहाण।

ਅਵਰਿ ਉਪਾਵ ਸਭਿ ਮੀਤ ਬਿਸਾਰਹੁ ॥
अवरि उपाव सभि मीत बिसारहु ॥

अन्ये सर्वान् प्रयत्नान् विस्मरतु सखि |

ਚਰਨ ਕਮਲ ਰਿਦ ਮਹਿ ਉਰਿ ਧਾਰਹੁ ॥
चरन कमल रिद महि उरि धारहु ॥

- भगवतः चरणकमलं हृदयान्तर्गतं निषेधयतु।

ਕਰਨ ਕਾਰਨ ਸੋ ਪ੍ਰਭੁ ਸਮਰਥੁ ॥
करन कारन सो प्रभु समरथु ॥

ईश्वरः सर्वशक्तिमान् अस्ति; सः कारणानां कारणम् अस्ति।

ਦ੍ਰਿੜੁ ਕਰਿ ਗਹਹੁ ਨਾਮੁ ਹਰਿ ਵਥੁ ॥
द्रिड़ु करि गहहु नामु हरि वथु ॥

भगवतः नाम विषयं दृढतया गृहाण।

ਇਹੁ ਧਨੁ ਸੰਚਹੁ ਹੋਵਹੁ ਭਗਵੰਤ ॥
इहु धनु संचहु होवहु भगवंत ॥

एतत् धनं सङ्गृह्य, अतीव भाग्यशाली भव।

ਸੰਤ ਜਨਾ ਕਾ ਨਿਰਮਲ ਮੰਤ ॥
संत जना का निरमल मंत ॥

शुद्धाः विनयसन्तानाम् उपदेशाः।

ਏਕ ਆਸ ਰਾਖਹੁ ਮਨ ਮਾਹਿ ॥
एक आस राखहु मन माहि ॥

एकेश्वरे विश्वासं मनसि धारयतु।

ਸਰਬ ਰੋਗ ਨਾਨਕ ਮਿਟਿ ਜਾਹਿ ॥੧॥
सरब रोग नानक मिटि जाहि ॥१॥

सर्वे रोगाः नानक ततो निवृत्ताः भविष्यन्ति। ||१||

ਜਿਸੁ ਧਨ ਕਉ ਚਾਰਿ ਕੁੰਟ ਉਠਿ ਧਾਵਹਿ ॥
जिसु धन कउ चारि कुंट उठि धावहि ॥

चतुर्दिक्षु यद् धनं त्वं अनुधावसि

ਸੋ ਧਨੁ ਹਰਿ ਸੇਵਾ ਤੇ ਪਾਵਹਿ ॥
सो धनु हरि सेवा ते पावहि ॥

भगवतः सेवां कृत्वा तत् धनं प्राप्स्यसि।

ਜਿਸੁ ਸੁਖ ਕਉ ਨਿਤ ਬਾਛਹਿ ਮੀਤ ॥
जिसु सुख कउ नित बाछहि मीत ॥

शान्तिं या सखि सदा स्पृहसि |

ਸੋ ਸੁਖੁ ਸਾਧੂ ਸੰਗਿ ਪਰੀਤਿ ॥
सो सुखु साधू संगि परीति ॥

सा शान्तिः पवित्रसङ्घस्य प्रेम्णा आगच्छति।

ਜਿਸੁ ਸੋਭਾ ਕਉ ਕਰਹਿ ਭਲੀ ਕਰਨੀ ॥
जिसु सोभा कउ करहि भली करनी ॥

महिमा, यस्य कृते त्वं सत्कर्म करोषि

ਸਾ ਸੋਭਾ ਭਜੁ ਹਰਿ ਕੀ ਸਰਨੀ ॥
सा सोभा भजु हरि की सरनी ॥

- भगवतः अभयारण्यम् अन्विष्य तां वैभवं प्राप्स्यसि।

ਅਨਿਕ ਉਪਾਵੀ ਰੋਗੁ ਨ ਜਾਇ ॥
अनिक उपावी रोगु न जाइ ॥

सर्वविधैः उपायैः रोगस्य चिकित्सा न कृता

ਰੋਗੁ ਮਿਟੈ ਹਰਿ ਅਵਖਧੁ ਲਾਇ ॥
रोगु मिटै हरि अवखधु लाइ ॥

- भगवन्नामस्य औषधं दत्त्वा एव रोगः चिकित्सितः भवति।

ਸਰਬ ਨਿਧਾਨ ਮਹਿ ਹਰਿ ਨਾਮੁ ਨਿਧਾਨੁ ॥
सरब निधान महि हरि नामु निधानु ॥

सर्वेषु निधेषु भगवतः नाम परमो निधिः ।

ਜਪਿ ਨਾਨਕ ਦਰਗਹਿ ਪਰਵਾਨੁ ॥੨॥
जपि नानक दरगहि परवानु ॥२॥

जपे नानक भगवतः प्राङ्गणे स्वीक्रियताम् | ||२||

ਮਨੁ ਪਰਬੋਧਹੁ ਹਰਿ ਕੈ ਨਾਇ ॥
मनु परबोधहु हरि कै नाइ ॥

भगवतः नाम्ना मनः बोधयतु।

ਦਹ ਦਿਸਿ ਧਾਵਤ ਆਵੈ ਠਾਇ ॥
दह दिसि धावत आवै ठाइ ॥

दशदिशं परिभ्रम्य स्वविश्रामस्थानमायाति ।

ਤਾ ਕਉ ਬਿਘਨੁ ਨ ਲਾਗੈ ਕੋਇ ॥
ता कउ बिघनु न लागै कोइ ॥

न कश्चित् बाधः एकस्य मार्गे तिष्ठति

ਜਾ ਕੈ ਰਿਦੈ ਬਸੈ ਹਰਿ ਸੋਇ ॥
जा कै रिदै बसै हरि सोइ ॥

यस्य हृदयं भगवता पूरितम्।

ਕਲਿ ਤਾਤੀ ਠਾਂਢਾ ਹਰਿ ਨਾਉ ॥
कलि ताती ठांढा हरि नाउ ॥

कलियुगस्य कृष्णयुगम् एतावत् उष्णम् अस्ति; भगवतः नाम शान्तं शीतलं च अस्ति।

ਸਿਮਰਿ ਸਿਮਰਿ ਸਦਾ ਸੁਖ ਪਾਉ ॥
सिमरि सिमरि सदा सुख पाउ ॥

स्मर्यतां ध्यानेन स्मर्य शाश्वतं शान्तिं प्राप्नुहि।

ਭਉ ਬਿਨਸੈ ਪੂਰਨ ਹੋਇ ਆਸ ॥
भउ बिनसै पूरन होइ आस ॥

भयं तव निवर्तते, आशाः सिद्धाः भविष्यन्ति।

ਭਗਤਿ ਭਾਇ ਆਤਮ ਪਰਗਾਸ ॥
भगति भाइ आतम परगास ॥

भक्तिपूजना प्रेमापासना च ते आत्मा बोधिता भवेत् ।

ਤਿਤੁ ਘਰਿ ਜਾਇ ਬਸੈ ਅਬਿਨਾਸੀ ॥
तितु घरि जाइ बसै अबिनासी ॥

तद्गृहं गत्वा नित्यं जीविष्यसि ।

ਕਹੁ ਨਾਨਕ ਕਾਟੀ ਜਮ ਫਾਸੀ ॥੩॥
कहु नानक काटी जम फासी ॥३॥

कथयति नानकः, मृत्युपाशः छिन्न्यते। ||३||

ਤਤੁ ਬੀਚਾਰੁ ਕਹੈ ਜਨੁ ਸਾਚਾ ॥
ततु बीचारु कहै जनु साचा ॥

यथार्थतत्त्वं चिन्तयति स सत्यपुरुष इति उच्यते।

ਜਨਮਿ ਮਰੈ ਸੋ ਕਾਚੋ ਕਾਚਾ ॥
जनमि मरै सो काचो काचा ॥

जन्ममृत्युः भाग्यं मिथ्यानामनिष्कपटस्य च।

ਆਵਾ ਗਵਨੁ ਮਿਟੈ ਪ੍ਰਭ ਸੇਵ ॥
आवा गवनु मिटै प्रभ सेव ॥

पुनर्जन्मनि आगमनं गमनं च ईश्वरस्य सेवां कृत्वा समाप्तं भवति।

ਆਪੁ ਤਿਆਗਿ ਸਰਨਿ ਗੁਰਦੇਵ ॥
आपु तिआगि सरनि गुरदेव ॥

स्वार्थं अभिमानं च त्यक्त्वा दिव्यगुरुस्य अभयारण्यम् अन्वेष्यताम्।

ਇਉ ਰਤਨ ਜਨਮ ਕਾ ਹੋਇ ਉਧਾਰੁ ॥
इउ रतन जनम का होइ उधारु ॥

एवं अस्य मानवजीवनस्य मणिः रक्षितः भवति।

ਹਰਿ ਹਰਿ ਸਿਮਰਿ ਪ੍ਰਾਨ ਆਧਾਰੁ ॥
हरि हरि सिमरि प्रान आधारु ॥

स्मरणं भगवन्तं हरं हरं जीवनप्राणसहकारम् |

ਅਨਿਕ ਉਪਾਵ ਨ ਛੂਟਨਹਾਰੇ ॥
अनिक उपाव न छूटनहारे ॥

सर्वप्रयत्नेन जनाः न तार्यन्ते

ਸਿੰਮ੍ਰਿਤਿ ਸਾਸਤ ਬੇਦ ਬੀਚਾਰੇ ॥
सिंम्रिति सासत बेद बीचारे ॥

न सिमृतानां शास्त्राणां वेदानां वा अध्ययनेन।

ਹਰਿ ਕੀ ਭਗਤਿ ਕਰਹੁ ਮਨੁ ਲਾਇ ॥
हरि की भगति करहु मनु लाइ ॥

सर्वात्मना भक्त्या भगवन्तं भजस्व।

ਮਨਿ ਬੰਛਤ ਨਾਨਕ ਫਲ ਪਾਇ ॥੪॥
मनि बंछत नानक फल पाइ ॥४॥

चित्तकामफलं लभसे नानक । ||४||

ਸੰਗਿ ਨ ਚਾਲਸਿ ਤੇਰੈ ਧਨਾ ॥
संगि न चालसि तेरै धना ॥

तव धनं त्वया सह न गमिष्यति;

ਤੂੰ ਕਿਆ ਲਪਟਾਵਹਿ ਮੂਰਖ ਮਨਾ ॥
तूं किआ लपटावहि मूरख मना ॥

किमर्थं तस्मिन् लससि मूर्ख?

ਸੁਤ ਮੀਤ ਕੁਟੰਬ ਅਰੁ ਬਨਿਤਾ ॥
सुत मीत कुटंब अरु बनिता ॥

बालकाः, मित्राणि, परिवारः, पतिपत्नी च

ਇਨ ਤੇ ਕਹਹੁ ਤੁਮ ਕਵਨ ਸਨਾਥਾ ॥
इन ते कहहु तुम कवन सनाथा ॥

एतेषु कः भवद्भिः सह गमिष्यति?

ਰਾਜ ਰੰਗ ਮਾਇਆ ਬਿਸਥਾਰ ॥
राज रंग माइआ बिसथार ॥

शक्तिः सुखं च विपुलं विस्तारं माया |

ਇਨ ਤੇ ਕਹਹੁ ਕਵਨ ਛੁਟਕਾਰ ॥
इन ते कहहु कवन छुटकार ॥

एतेभ्यः कः कदापि पलायितः?

ਅਸੁ ਹਸਤੀ ਰਥ ਅਸਵਾਰੀ ॥
असु हसती रथ असवारी ॥

अश्वाः गजाः रथाः शोभनानि च

ਝੂਠਾ ਡੰਫੁ ਝੂਠੁ ਪਾਸਾਰੀ ॥
झूठा डंफु झूठु पासारी ॥

मिथ्याप्रदर्शनानि मिथ्याप्रदर्शनानि च।

ਜਿਨਿ ਦੀਏ ਤਿਸੁ ਬੁਝੈ ਨ ਬਿਗਾਨਾ ॥
जिनि दीए तिसु बुझै न बिगाना ॥

मूर्खोऽयं दत्तं तं न स्वीकुर्वति;

ਨਾਮੁ ਬਿਸਾਰਿ ਨਾਨਕ ਪਛੁਤਾਨਾ ॥੫॥
नामु बिसारि नानक पछुताना ॥५॥

नाम विस्मृत्य नानक अन्ते पश्चात्तापं करिष्यति। ||५||

ਗੁਰ ਕੀ ਮਤਿ ਤੂੰ ਲੇਹਿ ਇਆਨੇ ॥
गुर की मति तूं लेहि इआने ॥

गुरु उपदेशं गृहाण अज्ञानी मूर्ख;

ਭਗਤਿ ਬਿਨਾ ਬਹੁ ਡੂਬੇ ਸਿਆਨੇ ॥
भगति बिना बहु डूबे सिआने ॥

भक्तिं विना चतुरा अपि मग्नाः।

ਹਰਿ ਕੀ ਭਗਤਿ ਕਰਹੁ ਮਨ ਮੀਤ ॥
हरि की भगति करहु मन मीत ॥

हृदिभक्त्या भगवन्तं भजस्व सखे;

ਨਿਰਮਲ ਹੋਇ ਤੁਮੑਾਰੋ ਚੀਤ ॥
निरमल होइ तुमारो चीत ॥

तव चैतन्यं शुद्धं भविष्यति।

ਚਰਨ ਕਮਲ ਰਾਖਹੁ ਮਨ ਮਾਹਿ ॥
चरन कमल राखहु मन माहि ॥

भगवतः चरणकमलं मनसि निषेधय;


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430