राग तिलाङ्ग, प्रथम मेहल, प्रथम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.
एतां प्रार्थनां त्वां समर्पयामि; शृणुत प्रजापति भगवन् |
सत्यं महान् दयालुः निर्मलस्त्वं च पोषकेश्वर | ||१||
जगत् क्षणिकं मरणस्थानम् अस्ति - एतत् मनसि निश्चयेन ज्ञातव्यम्।
अज्रा-ईलः मृत्युदूतः मम शिरसि केशैः गृहीतवान् तथापि, अहं मनसि तत् सर्वथा न जानामि। ||१||विराम||
पतिः, बालकाः, मातापितरौ, भ्रातरौ च - तेषु कोऽपि भवतः हस्तं धारयितुं तत्र न भविष्यति।
यदा च अन्ते अहं पतिष्यामि, मम अन्तिमप्रार्थनाकालः च आगतः तदा मां उद्धारयितुं कोऽपि न भविष्यति। ||२||
रात्रौ दिवा लोभेन भ्रमन् दुष्टयोजनानि चिन्तयन् ।
अहं कदापि सत्कर्म न कृतवान्; एषा मम स्थितिः। ||३||
अहं दुर्भाग्यपूर्णः, कृपणः, प्रमादः, निर्लज्जः, ईश्वरभयहीनः च अस्मि।
नानकः वदति अहं तव विनयशीलः सेवकः तव दासपादरजः। ||४||१||
तिलाङ्ग, प्रथम मेहल, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
तव भयं भगवन् देव, मम गांजा; मम चैतन्यं तत् पुटं यत् तत् धारयति।
अहं मत्तः सन्यासी अभवम्।
मम हस्ताः मम याचनाकटोरा; अहं तव दर्शनस्य भगवद्दर्शनस्य कृते एतावत् क्षुधार्तः अस्मि।
अहं भवतः द्वारे याचयामि, दिने दिने। ||१||
तव दर्शनस्य भगवन्तं दर्शनं स्पृहामि।
अहं तव द्वारे याचकः - दानेन मां प्रयच्छ । ||१||विराम||
केसरं पुष्पं कस्तूरीतैलं सुवर्णं च सर्वेषां शरीरं शोभयति ।
चन्दन इव भगवतः भक्ताः सर्वेभ्यः सुगन्धं प्रदाति । ||२||
घृतं क्षौमं वा दूषितं इति कोऽपि न वदति।
तादृशः भगवतः भक्तः सामाजिकः स्थितिः किमपि भवतु।
ये नाम भगवतः नाम आदरपूर्वकं नमन्ति ते तव प्रेम्णि लीना तिष्ठन्ति।
नानकः तेषां द्वारे दानार्थं याचते। ||३||१||२||
तिलाङ्ग, प्रथम मेहल, तृतीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
इदं देहपटं माया युक्तं प्रिये; इदं पटं लोभेन रञ्जितं भवति।