मम जिह्वा जगतः प्रभुस्य महिमामयी स्तुतिं जपति; एतत् मम स्वभावस्य एव भागः अभवत् । ||१||
मृगः घण्टानादः मुग्धः भवति, अतः तीक्ष्णबाणेन विदारितः भवति ।
ईश्वरस्य पादकमलानि अमृतस्य स्रोतः सन्ति; तेषु ग्रन्थिना बद्धोऽस्मि नानक । ||२||१||९||
कायदारा, पञ्चम मेहलः १.
मम हृदयस्य गुहायां मम प्रियः वसति।
संशयस्य भित्तिं भग्नं कुरु मम भगवन् गुरो; गृहीत्वा मां स्वं प्रति उत्थापय । ||१||विराम||
जगत्-सागरः एतावत् विशालः गहनः च अस्ति; कृपया मां उत्थाप्य तीरे स्थापयतु।
सन्तसङ्घे भगवतः पादाः एव अस्मान् पारं नेतुम् नौका भवन्ति। ||१||
यः त्वां मातुः उदरगर्भे स्थापितवान् - भ्रष्टप्रान्तरे त्वां अन्यः कोऽपि न तारयिष्यति।
भगवतः अभयारण्यस्य शक्तिः सर्वशक्तिमान् अस्ति; नानकः अन्यं न अवलम्बते। ||२||२||१०||
कायदारा, पञ्चम मेहलः १.
जिह्वाया भगवतः नाम जप ।
भगवतः महिमा स्तुतिं जपन् दिवारात्रौ भवतः पापं निर्मूलितं भविष्यति। ||विरामः||
प्रस्थानसमये भवता सर्वाणि धनानि त्यक्तव्यानि भविष्यन्ति। मृत्युः भवतः शिरसि लम्बते - एतत् सम्यक् ज्ञातव्यम्!
क्षणिकः आसक्तिः दुष्टाशा च मिथ्या। अवश्यं भवता एतत् विश्वासः करणीयः! ||१||
हृदयस्य अन्तः सच्चे आदिमजीवे, अकाल मूराट्, अमृतरूपे ध्यानं केन्द्रीकुरुत।
केवलं एतत् लाभप्रदं वणिजं नामनिधिं नानक स्वीक्रियते। ||२||३||११||
कायदारा, पञ्चम मेहलः १.
अहं भगवतः नामस्य समर्थनमेव गृह्णामि।
दुःखं विग्रहं च मां न पीडयति; अहं केवलं सन्तसङ्घस्य व्यवहारं करोमि। ||विरामः||
मयि दयां वर्षयित्वा भगवान् एव मां तारितवान्, न च मम अन्तः दुष्टविचाराः उत्पद्यन्ते ।
यः कश्चित् एतत् प्रसादं प्राप्नोति, सः तं ध्यानेन चिन्तयति; स संसाराग्निना न दह्यते। ||१||
शान्तिः आनन्दः आनन्दः च भगवतः हरः हरः। ईश्वरस्य पादाः उदात्ताः उत्तमाः च सन्ति।
दास नानकः तव अभयारण्यम् अन्वेषयति; स तव सन्तानां चरणरजः | ||२||४||१२||
कायदारा, पञ्चम मेहलः १.
भगवन्नामं विना कर्णानि शापितानि भवन्ति।
ये जीवनमूर्तिं विस्मरन्ति - तेषां जीवनस्य किं प्रयोजनम् ? ||विरामः||
असंख्यानि स्वादिष्टानि खादति पिबति च न गर्दभः भारपशुः ।
चतुर्विंशतिः घण्टाः सः तैल-चाप-शृङ्खला-बद्धः वृषभः इव घोरं दुःखं सहते । ||१||
जगतः जीवनं त्यक्त्वा अन्यस्मिन् आसक्ताः एतावता प्रकारेण रोदन्ति विलपन्ति च।
तालयोः संपीडितः नानकः एतत् उपहारं याचते; कण्ठे तारं कृत्वा मां भगवन् । ||२||५||१३||
कायदारा, पञ्चम मेहलः १.
अहं सन्तपादरजः आदाय मुखं प्रयोजयामि।
अक्षरं नित्यसिद्धेश्वरं श्रुत्वा वेदना न मां पीडयति अस्मिन् कलियुगस्य कृष्णयुगे अपि। ||विरामः||
गुरुवचनेन सर्वे कार्याणि निराकृतानि, मनः च तत्र तत्र न क्षिप्यते।
एकदेवं सर्वेषु बहुषु भूतेषु व्याप्तं यः पश्यति सः भ्रष्टाग्नौ न दहति। ||१||
भगवान् स्वदासं बाहुं गृह्णाति, तस्य ज्योतिः प्रकाशे विलीयते।
नानकः अनाथः ईश्वरस्य चरणस्य अभयारण्यम् अन्विष्य आगतः; हे भगवन् त्वया सह चरति। ||२||६||१४||
कायदारा, पञ्चम मेहलः १.