श्री गुरु ग्रन्थ साहिबः

पुटः - 1121


ਗੁਨ ਗੋਪਾਲ ਉਚਾਰੁ ਰਸਨਾ ਟੇਵ ਏਹ ਪਰੀ ॥੧॥
गुन गोपाल उचारु रसना टेव एह परी ॥१॥

मम जिह्वा जगतः प्रभुस्य महिमामयी स्तुतिं जपति; एतत् मम स्वभावस्य एव भागः अभवत् । ||१||

ਮਹਾ ਨਾਦ ਕੁਰੰਕ ਮੋਹਿਓ ਬੇਧਿ ਤੀਖਨ ਸਰੀ ॥
महा नाद कुरंक मोहिओ बेधि तीखन सरी ॥

मृगः घण्टानादः मुग्धः भवति, अतः तीक्ष्णबाणेन विदारितः भवति ।

ਪ੍ਰਭ ਚਰਨ ਕਮਲ ਰਸਾਲ ਨਾਨਕ ਗਾਠਿ ਬਾਧਿ ਧਰੀ ॥੨॥੧॥੯॥
प्रभ चरन कमल रसाल नानक गाठि बाधि धरी ॥२॥१॥९॥

ईश्वरस्य पादकमलानि अमृतस्य स्रोतः सन्ति; तेषु ग्रन्थिना बद्धोऽस्मि नानक । ||२||१||९||

ਕੇਦਾਰਾ ਮਹਲਾ ੫ ॥
केदारा महला ५ ॥

कायदारा, पञ्चम मेहलः १.

ਪ੍ਰੀਤਮ ਬਸਤ ਰਿਦ ਮਹਿ ਖੋਰ ॥
प्रीतम बसत रिद महि खोर ॥

मम हृदयस्य गुहायां मम प्रियः वसति।

ਭਰਮ ਭੀਤਿ ਨਿਵਾਰਿ ਠਾਕੁਰ ਗਹਿ ਲੇਹੁ ਅਪਨੀ ਓਰ ॥੧॥ ਰਹਾਉ ॥
भरम भीति निवारि ठाकुर गहि लेहु अपनी ओर ॥१॥ रहाउ ॥

संशयस्य भित्तिं भग्नं कुरु मम भगवन् गुरो; गृहीत्वा मां स्वं प्रति उत्थापय । ||१||विराम||

ਅਧਿਕ ਗਰਤ ਸੰਸਾਰ ਸਾਗਰ ਕਰਿ ਦਇਆ ਚਾਰਹੁ ਧੋਰ ॥
अधिक गरत संसार सागर करि दइआ चारहु धोर ॥

जगत्-सागरः एतावत् विशालः गहनः च अस्ति; कृपया मां उत्थाप्य तीरे स्थापयतु।

ਸੰਤਸੰਗਿ ਹਰਿ ਚਰਨ ਬੋਹਿਥ ਉਧਰਤੇ ਲੈ ਮੋਰ ॥੧॥
संतसंगि हरि चरन बोहिथ उधरते लै मोर ॥१॥

सन्तसङ्घे भगवतः पादाः एव अस्मान् पारं नेतुम् नौका भवन्ति। ||१||

ਗਰਭ ਕੁੰਟ ਮਹਿ ਜਿਨਹਿ ਧਾਰਿਓ ਨਹੀ ਬਿਖੈ ਬਨ ਮਹਿ ਹੋਰ ॥
गरभ कुंट महि जिनहि धारिओ नही बिखै बन महि होर ॥

यः त्वां मातुः उदरगर्भे स्थापितवान् - भ्रष्टप्रान्तरे त्वां अन्यः कोऽपि न तारयिष्यति।

ਹਰਿ ਸਕਤ ਸਰਨ ਸਮਰਥ ਨਾਨਕ ਆਨ ਨਹੀ ਨਿਹੋਰ ॥੨॥੨॥੧੦॥
हरि सकत सरन समरथ नानक आन नही निहोर ॥२॥२॥१०॥

भगवतः अभयारण्यस्य शक्तिः सर्वशक्तिमान् अस्ति; नानकः अन्यं न अवलम्बते। ||२||२||१०||

ਕੇਦਾਰਾ ਮਹਲਾ ੫ ॥
केदारा महला ५ ॥

कायदारा, पञ्चम मेहलः १.

ਰਸਨਾ ਰਾਮ ਰਾਮ ਬਖਾਨੁ ॥
रसना राम राम बखानु ॥

जिह्वाया भगवतः नाम जप ।

ਗੁਨ ਗੁੋਪਾਲ ਉਚਾਰੁ ਦਿਨੁ ਰੈਨਿ ਭਏ ਕਲਮਲ ਹਾਨ ॥ ਰਹਾਉ ॥
गुन गुोपाल उचारु दिनु रैनि भए कलमल हान ॥ रहाउ ॥

भगवतः महिमा स्तुतिं जपन् दिवारात्रौ भवतः पापं निर्मूलितं भविष्यति। ||विरामः||

ਤਿਆਗਿ ਚਲਨਾ ਸਗਲ ਸੰਪਤ ਕਾਲੁ ਸਿਰ ਪਰਿ ਜਾਨੁ ॥
तिआगि चलना सगल संपत कालु सिर परि जानु ॥

प्रस्थानसमये भवता सर्वाणि धनानि त्यक्तव्यानि भविष्यन्ति। मृत्युः भवतः शिरसि लम्बते - एतत् सम्यक् ज्ञातव्यम्!

ਮਿਥਨ ਮੋਹ ਦੁਰੰਤ ਆਸਾ ਝੂਠੁ ਸਰਪਰ ਮਾਨੁ ॥੧॥
मिथन मोह दुरंत आसा झूठु सरपर मानु ॥१॥

क्षणिकः आसक्तिः दुष्टाशा च मिथ्या। अवश्यं भवता एतत् विश्वासः करणीयः! ||१||

ਸਤਿ ਪੁਰਖ ਅਕਾਲ ਮੂਰਤਿ ਰਿਦੈ ਧਾਰਹੁ ਧਿਆਨੁ ॥
सति पुरख अकाल मूरति रिदै धारहु धिआनु ॥

हृदयस्य अन्तः सच्चे आदिमजीवे, अकाल मूराट्, अमृतरूपे ध्यानं केन्द्रीकुरुत।

ਨਾਮੁ ਨਿਧਾਨੁ ਲਾਭੁ ਨਾਨਕ ਬਸਤੁ ਇਹ ਪਰਵਾਨੁ ॥੨॥੩॥੧੧॥
नामु निधानु लाभु नानक बसतु इह परवानु ॥२॥३॥११॥

केवलं एतत् लाभप्रदं वणिजं नामनिधिं नानक स्वीक्रियते। ||२||३||११||

ਕੇਦਾਰਾ ਮਹਲਾ ੫ ॥
केदारा महला ५ ॥

कायदारा, पञ्चम मेहलः १.

ਹਰਿ ਕੇ ਨਾਮ ਕੋ ਆਧਾਰੁ ॥
हरि के नाम को आधारु ॥

अहं भगवतः नामस्य समर्थनमेव गृह्णामि।

ਕਲਿ ਕਲੇਸ ਨ ਕਛੁ ਬਿਆਪੈ ਸੰਤਸੰਗਿ ਬਿਉਹਾਰੁ ॥ ਰਹਾਉ ॥
कलि कलेस न कछु बिआपै संतसंगि बिउहारु ॥ रहाउ ॥

दुःखं विग्रहं च मां न पीडयति; अहं केवलं सन्तसङ्घस्य व्यवहारं करोमि। ||विरामः||

ਕਰਿ ਅਨੁਗ੍ਰਹੁ ਆਪਿ ਰਾਖਿਓ ਨਹ ਉਪਜਤਉ ਬੇਕਾਰੁ ॥
करि अनुग्रहु आपि राखिओ नह उपजतउ बेकारु ॥

मयि दयां वर्षयित्वा भगवान् एव मां तारितवान्, न च मम अन्तः दुष्टविचाराः उत्पद्यन्ते ।

ਜਿਸੁ ਪਰਾਪਤਿ ਹੋਇ ਸਿਮਰੈ ਤਿਸੁ ਦਹਤ ਨਹ ਸੰਸਾਰੁ ॥੧॥
जिसु परापति होइ सिमरै तिसु दहत नह संसारु ॥१॥

यः कश्चित् एतत् प्रसादं प्राप्नोति, सः तं ध्यानेन चिन्तयति; स संसाराग्निना न दह्यते। ||१||

ਸੁਖ ਮੰਗਲ ਆਨੰਦ ਹਰਿ ਹਰਿ ਪ੍ਰਭ ਚਰਨ ਅੰਮ੍ਰਿਤ ਸਾਰੁ ॥
सुख मंगल आनंद हरि हरि प्रभ चरन अंम्रित सारु ॥

शान्तिः आनन्दः आनन्दः च भगवतः हरः हरः। ईश्वरस्य पादाः उदात्ताः उत्तमाः च सन्ति।

ਨਾਨਕ ਦਾਸ ਸਰਨਾਗਤੀ ਤੇਰੇ ਸੰਤਨਾ ਕੀ ਛਾਰੁ ॥੨॥੪॥੧੨॥
नानक दास सरनागती तेरे संतना की छारु ॥२॥४॥१२॥

दास नानकः तव अभयारण्यम् अन्वेषयति; स तव सन्तानां चरणरजः | ||२||४||१२||

ਕੇਦਾਰਾ ਮਹਲਾ ੫ ॥
केदारा महला ५ ॥

कायदारा, पञ्चम मेहलः १.

ਹਰਿ ਕੇ ਨਾਮ ਬਿਨੁ ਧ੍ਰਿਗੁ ਸ੍ਰੋਤ ॥
हरि के नाम बिनु ध्रिगु स्रोत ॥

भगवन्नामं विना कर्णानि शापितानि भवन्ति।

ਜੀਵਨ ਰੂਪ ਬਿਸਾਰਿ ਜੀਵਹਿ ਤਿਹ ਕਤ ਜੀਵਨ ਹੋਤ ॥ ਰਹਾਉ ॥
जीवन रूप बिसारि जीवहि तिह कत जीवन होत ॥ रहाउ ॥

ये जीवनमूर्तिं विस्मरन्ति - तेषां जीवनस्य किं प्रयोजनम् ? ||विरामः||

ਖਾਤ ਪੀਤ ਅਨੇਕ ਬਿੰਜਨ ਜੈਸੇ ਭਾਰ ਬਾਹਕ ਖੋਤ ॥
खात पीत अनेक बिंजन जैसे भार बाहक खोत ॥

असंख्यानि स्वादिष्टानि खादति पिबति च न गर्दभः भारपशुः ।

ਆਠ ਪਹਰ ਮਹਾ ਸ੍ਰਮੁ ਪਾਇਆ ਜੈਸੇ ਬਿਰਖ ਜੰਤੀ ਜੋਤ ॥੧॥
आठ पहर महा स्रमु पाइआ जैसे बिरख जंती जोत ॥१॥

चतुर्विंशतिः घण्टाः सः तैल-चाप-शृङ्खला-बद्धः वृषभः इव घोरं दुःखं सहते । ||१||

ਤਜਿ ਗੁੋਪਾਲ ਜਿ ਆਨ ਲਾਗੇ ਸੇ ਬਹੁ ਪ੍ਰਕਾਰੀ ਰੋਤ ॥
तजि गुोपाल जि आन लागे से बहु प्रकारी रोत ॥

जगतः जीवनं त्यक्त्वा अन्यस्मिन् आसक्ताः एतावता प्रकारेण रोदन्ति विलपन्ति च।

ਕਰ ਜੋਰਿ ਨਾਨਕ ਦਾਨੁ ਮਾਗੈ ਹਰਿ ਰਖਉ ਕੰਠਿ ਪਰੋਤ ॥੨॥੫॥੧੩॥
कर जोरि नानक दानु मागै हरि रखउ कंठि परोत ॥२॥५॥१३॥

तालयोः संपीडितः नानकः एतत् उपहारं याचते; कण्ठे तारं कृत्वा मां भगवन् । ||२||५||१३||

ਕੇਦਾਰਾ ਮਹਲਾ ੫ ॥
केदारा महला ५ ॥

कायदारा, पञ्चम मेहलः १.

ਸੰਤਹ ਧੂਰਿ ਲੇ ਮੁਖਿ ਮਲੀ ॥
संतह धूरि ले मुखि मली ॥

अहं सन्तपादरजः आदाय मुखं प्रयोजयामि।

ਗੁਣਾ ਅਚੁਤ ਸਦਾ ਪੂਰਨ ਨਹ ਦੋਖ ਬਿਆਪਹਿ ਕਲੀ ॥ ਰਹਾਉ ॥
गुणा अचुत सदा पूरन नह दोख बिआपहि कली ॥ रहाउ ॥

अक्षरं नित्यसिद्धेश्वरं श्रुत्वा वेदना न मां पीडयति अस्मिन् कलियुगस्य कृष्णयुगे अपि। ||विरामः||

ਗੁਰ ਬਚਨਿ ਕਾਰਜ ਸਰਬ ਪੂਰਨ ਈਤ ਊਤ ਨ ਹਲੀ ॥
गुर बचनि कारज सरब पूरन ईत ऊत न हली ॥

गुरुवचनेन सर्वे कार्याणि निराकृतानि, मनः च तत्र तत्र न क्षिप्यते।

ਪ੍ਰਭ ਏਕ ਅਨਿਕ ਸਰਬਤ ਪੂਰਨ ਬਿਖੈ ਅਗਨਿ ਨ ਜਲੀ ॥੧॥
प्रभ एक अनिक सरबत पूरन बिखै अगनि न जली ॥१॥

एकदेवं सर्वेषु बहुषु भूतेषु व्याप्तं यः पश्यति सः भ्रष्टाग्नौ न दहति। ||१||

ਗਹਿ ਭੁਜਾ ਲੀਨੋ ਦਾਸੁ ਅਪਨੋ ਜੋਤਿ ਜੋਤੀ ਰਲੀ ॥
गहि भुजा लीनो दासु अपनो जोति जोती रली ॥

भगवान् स्वदासं बाहुं गृह्णाति, तस्य ज्योतिः प्रकाशे विलीयते।

ਪ੍ਰਭ ਚਰਨ ਸਰਨ ਅਨਾਥੁ ਆਇਓ ਨਾਨਕ ਹਰਿ ਸੰਗਿ ਚਲੀ ॥੨॥੬॥੧੪॥
प्रभ चरन सरन अनाथु आइओ नानक हरि संगि चली ॥२॥६॥१४॥

नानकः अनाथः ईश्वरस्य चरणस्य अभयारण्यम् अन्विष्य आगतः; हे भगवन् त्वया सह चरति। ||२||६||१४||

ਕੇਦਾਰਾ ਮਹਲਾ ੫ ॥
केदारा महला ५ ॥

कायदारा, पञ्चम मेहलः १.


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430